1. AJITASUTTANIDDESO - DIỄN GIẢI KINH AJITA
|
Nguồn: Tam Tạng
Pāli - Sinhala thuộc Buddha Jayanti Tripitaka Series (BJTS) |
Lời tiếng Việt:
Tỳ khưu Indacanda |
Trang 54: |
Trang 55:
|
▪ 1 - 1
|
▪ 1 - 1 |
(II) Câu hỏi của thanh
niên A-ji-ta: |
Kenassu nivuto loko (iccāyasmā
ajito)
kenassu nappakāsati
kissābhilepanaṃ brūsi
kiṃ su tassa mahabbhayaṃ.
|
(Tôn giả Ajita nói
rằng:)
“Thế giới bị bao trùm bởi cái gì?
Không chói sáng bởi điều gì?
Ngài hãy nói cái gì là vật làm uế nhiễm đối với (thế giới) này?
Sự nguy hiểm lớn lao của nó là gì?”
|
Ajita:
1032. Tôn giả A-ji-ta:
Do gì, đời bị che,
Do gì, không chói sáng,
Hãy nói lên cái gì,
Làm uế nhiễm cuộc đời,
Cái gì sợ hãi lớn?
(Kinh
Tập, chương V) |
Kenassu nivuto loko ti - Loko ’ti nirayaloko
tiracchānaloko pettivisayaloko manussaloko devaloko khandhaloko
dhātuloko āyatanaloko ayaṃ loko paro loko brahmaloko devaloko
ayaṃ vuccati loko, ayaṃ loko kena āvuto nivuto ovuto pihito
paṭicchanno paṭikujjito ’ti - kenassu nivuto loko.
|
|
Iccāyasmā ajito ti - Iccā ti padasandhi
padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā
padānupubbatāpetaṃ iccā ’ti. Āyasmā ti piyavacanaṃ
garuvacanaṃ sagāravasappatissādhivacanametaṃ āyasmā ’ti.
Ajito ti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti
vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo
’ti - iccāyasmā ajito.
|
|
Kenassu nappakāsatī ti - kena loko nappakāsati na bhāsati
na tapati na virocati na ñāyati na paññāyatī ’ti - kenassu
nappakāsatīti.
|
|
Kissābhilepanaṃ brūsī ti kiṃ lokassa lepanaṃ lagganaṃ
bandhanaṃ upakkileso. Kena loko litto saṃlitto upalitto kiliṭṭho
saṅkiliṭṭho makkhito saṃsaṭṭho laggo laggito paḷibuddho.
Brūsi: ācikkhasi desesi paññapesi paṭṭhapesi vivarasi
vibhajasi uttānīkarosi pakāsesī ’ti - kissābhilepanaṃ brūsi.
|
|
Kiṃsu tassa mahabbhayan ti - kiṃ lokassa bhayaṃ
mahabbhayaṃ pīḷanaṃ ghaṭṭanaṃ upaddavo upasaggo ’ti - kiṃsu
tassa mahabbhayaṃ.
|
|
Tenāha so brāhmaṇo:
“Kenassu nivuto loko (iccāyasmā ajito)
kenassu nappakāsati
kissābhilepanaṃ brūsi
kiṃsu tassa mahabbhayan ”ti.
|
Vì thế, vị Bà-la-môn ấy đã nói rằng:
(Tôn giả Ajita
nói rằng:)
“Thế giới bị
bao trùm bởi cái gì?
Không chói sáng
bởi điều gì?
Ngài hãy nói
cái gì là vật làm uế nhiễm đối
với (thế giới) này?
Sự nguy hiểm
lớn lao của nó là gì?”
|
Trang 56: |
Trang 57:
|
▪ 1 - 2 |
▪ 1 - 2
|
Avijjāya nivuto loko (ajitāti
bhagavā)
vivicchā pamādā nappakāsati
jappābhilepanaṃ brūmi
dukkhamassa mahabbhayaṃ.
|
(Đức Thế Tôn nói:
“Này Ajita,)
thế giới bị bao trùm bởi vô minh,
không chói sáng bởi keo kiệt, bởi xao lãng.
Ta nói tham muốn là vật làm uế nhiễm,
khổ là sự nguy hiểm lớn lao của nó (thế giới).”
|
Thế Tôn:
1033. Thế Tôn liền đáp lại:
Ðời bị vô minh che,
Do xan tham, phóng dật,
Ðời không được chói sáng,
Ta nói do mong cầu,
Nên đời bị uế nhiễm,
Chính là sự đau khổ,
Nên có sợ hãi lớn.
(Kinh
Tập, chương V) |
Avijjāya nivuto loko ti - Avijjā ti dukkhe aññāṇaṃ
dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ
dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ pubbante aññāṇaṃ
aparante aññāṇaṃ pubbantāparante aññāṇaṃ
idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ yaṃ evarūpaṃ
aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho
asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā
apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho
sampamoho avijjā avijjogho avijjāyogo avijjānusayo
avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati
avijjā.
|
|
Loko ti nirayaloko tiracchānaloko pettivisayaloko
manussaloko devaloko khandhaloko dhātuloko āyatanaloko, ayaṃ
loko paroloko brahmaloko devaloko, ayaṃ vuccati loko. Ayaṃ loko
imāya avijjāya āvuto nivuto ovuto pihito paṭicchanno paṭikujjito
’ti - avijjāya nivuto loko.
|
|
Ajitā ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati.
|
|
Bhagavā ti gāravādhivacanaṃ. Api ca, bhaggarāgoti
bhagavā; bhaggadosoti bhagavā; bhaggamohoti bhagavā;
bhaggamānoti bhagavā; bhaggadiṭṭhīti bhagavā; bhaggakaṇṭhakoti
bhagavā; bhaggakilesoti bhagavā; bhaji vibhaji pavibhaji
dhammaratananti bhagavā; bhavānaṃ antakaroti bhagavā;
bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā;
bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni
appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni
paṭisallānasāruppānīti bhagavā; bhāgī vā bhagavā
cīvara-piṇḍapāta-senāsana-gilānapaccaya-bhesajja-parikkhārānanti
bhagavā; bhāgī vā bhagavā attharasassa dhammarasassa
vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā; –
|
|
Trang 58: |
Trang 59:
|
– bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ
catunnaṃ arūpasamāpattīnanti bhagavā; bhāgī vā bhagavā aṭṭhannaṃ
vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ
anupubbavihārasamāpattīnanti bhagavā; bhāgī vā bhagavā dasannaṃ
saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ
ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā; bhāgī vā
bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ
catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ
sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti
bhagavā; bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ
vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ
buddhadhammānanti bhagavā. Bhagavāti netaṃ nāmaṃ mātarā kataṃ na
pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi
kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na
devatāhi kataṃ vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ
bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti,
yadidaṃ bhagavā ’ti - ajitāti bhagavā.
|
|
Vivicchā pamādā nappakāsatī ti - Vivicchā vuccati
pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ
lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ yaṃ evarūpaṃ
maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ
kaṭukañcukatā aggahitattaṃ cittassa idaṃ vuccati macchariyaṃ.
Api ca khandhamacchariyampi macchariyaṃ dhātumacchariyampi
macchariyaṃ āyatanamacchariyampi macchariyaṃ. Gāho vuccati
macchariyaṃ.
|
|
Pamādo vattabbo: kāyaduccarite vā vacīduccarite vā
manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo
vossaggānuppadānaṃ kusalānaṃ vā dhammānaṃ bhāvanāya
asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā
olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā
abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, yo
evarūpo pamādo pamajjanā pamajjitattaṃ ayaṃ vuccati pamādo.
|
|
Trang 60: |
Trang 61: |
Vivicchā pamādā nappakāsatī ti iminā ca macchariyena
iminā ca pamādena loko nappakāsati na bhāsati na tapati na
virocati na ñāyati na paññāyatī ’ti - vivicchā pamādā
nappakāsati.
|
|
Jappābhilepanaṃ brūmī ti - Jappā vuccati taṇhā yo
rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo
icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā
janikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā
āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho
apekkhā paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ rūpāsā saddāsā
gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā
jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā
loluppāyi tattaṃ pucchañcikatā sādukamyatā adhammarāgo
visamalobho nikanti nikāmanā patthanā pihanā sampatthanā
kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā
nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā
phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ
nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ
latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso
mārabalisaṃ mārāmisaṃ māravisayo māranivāso māragocaro
mārabandhanaṃ taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo
abhijjhā lobho akusalamūlaṃ, ayaṃ vuccati jappā, lokassa lepanaṃ
lagganaṃ bandhanaṃ upakkileso imāya jappāya loko litto saṃlitto
upalitto kiliṭṭho saṅkiliṭṭho makkhito saṃsaṭṭho laggo laggito
palibuddhoti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi
vivarāmi vibhajāmi uttānīkaromi pakāsemī ’ti - jappābhilepanaṃ
brūmi.
|
|
Trang 62: |
Trang 63: |
Dukkhamassa mahabbhayan ti - Dukkhan ti
jātidukkhaṃ jarādukkhaṃ vyādhidukkhaṃ maraṇadukkhaṃ
sokaparidevadukkhaṃ domanassupāyāsadukkhaṃ nerayikaṃ dukkhaṃ
tiracchānayonikaṃ dukkhaṃ pettivisayikaṃ dukkhaṃ mānusakaṃ
dukkhaṃ gabbhokkantimūlakaṃ dukkhaṃ gabbhaṭṭhitimūlakaṃ dukkhaṃ
gabbhavuṭṭhānamūlakaṃ dukkhaṃ jātassa upanibandhakaṃ dukkhaṃ
jātassa parādheyyakaṃ dukkhaṃ attūpakkamadukkhaṃ
parūpakkamadukkhaṃ saṅkhāradukkhaṃ viparināmadukkhaṃ cakkhurogo
sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo
mukharogo dantarogo kāso sāso pināso ḍaho jaro kucchirogo mucchā
pakkhandikā sūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro
daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṃ madhumeho
aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā
ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utuparināmajā
ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā
ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo
ḍaṃsa-makasa-vātātapa-siriṃsapa -samphassaṃ dukkhaṃ mātumaraṇaṃ
dukkhaṃ pitumaraṇaṃ dukkhaṃ bhātumaraṇaṃ dukkhaṃ bhaginīmaraṇaṃ
dukkhaṃ puttamaraṇaṃ dukkhaṃ dhītumaraṇaṃ dukkhaṃ ñātivyasanaṃ
dukkhaṃ bhogavyasanaṃ dukkhaṃ sīlavyasanaṃ dukkhaṃ
diṭṭhivyasanaṃ dukkhaṃ yesaṃ dhammānaṃ ādito samudāgamanaṃ
paññāyati atthaṅgamato nirodho paññāyati kammasannissito vipāko
vipākasannissitaṃ kammaṃ nāmasannissitaṃ rūpaṃ rūpasannissitaṃ
nāmaṃ jātiyā anugataṃ jarāya anusaṭaṃ byādhinā abhibhūtaṃ
maraṇena abbhāhataṃ dukkhe patiṭṭhitaṃ atāṇaṃ aleṇaṃ asaraṇaṃ
asaraṇībhūtaṃ, idaṃ vuccati dukkhaṃ. Idaṃ dukkhaṃ lokassa bhayaṃ
mahabbhayaṃ pīḷanaṃ ghaṭṭanaṃ upaddavo upasaggo ’ti -
dukkhamassa mahabbhayaṃ.
|
|
Tenāha bhagavā:
“Avijjā nivuto loko (ajitāti bhagavā)
vivicchā pamādā nappakāsati
jappābhilepanaṃ brūmi
dukkhamassa mahabbhayan ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
(Đức Thế Tôn nói: “Này Ajita,)
thế giới bị bao trùm bởi vô minh,
không chói sáng bởi keo kiệt, bởi xao lãng.
Ta nói tham muốn là vật làm uế nhiễm,
khổ là sự nguy hiểm lớn lao của nó (thế giới).”
|
▪ 1 - 3
|
▪ 1 - 3
|
Savanti sabbadhi sotā (iccāyasmā
ajito)
sotānaṃ kiṃ nivāraṇaṃ
sotānaṃ saṃvaraṃ brūhi
kena sotā pithīyare.
|
(Tôn giả Ajita nói
rằng:)
“Các dòng chảy chảy tràn khắp mọi nơi,
cái gì là sự ngăn cản các dòng chảy?
Ngài hãy nói về sự chế ngự các dòng chảy,
các dòng chảy được chặn đứng bởi cái gì?”
|
Ajita:
1034. Tôn giả A-ji-ta:
Mọi nơi dòng nước chảy,
Cái gì ngăn dòng nước?
Hãy nói lên cái gì?
Chế ngự được dòng nước?
Cái gì đóng dòng nước?
(Kinh
Tập, chương V) |
Trang 64: |
Trang 65:
|
Savanti sabbadhi sotā ti - Sotā ti taṇhāsoto
diṭṭhisoto kilesasoto duccaritasoto avijjāsoto. Sabbadhī ti
sabbesu āyatanesu. Savantī ti savanti āsavanti sandanti
pavattanti, cakkhuto rūpe savanti āsavanti sandanti pavattanti,
sotato sadde savanti —pe— ghānato gandhe savanti —pe— jivhāto
rase savanti —pe— kāyato phoṭṭhabbe savanti —pe— manato dhamme
savanti āsavanti sandanti pavattanti, cakkhuto rūpataṇhā savanti
āsavanti sandanti pavattanti, sotato saddataṇhā savanti āsavanti
sandanti pavattanti, ghānato gandhataṇhā savanti —pe— jivhāto
rasataṇhā savanti —pe— kāyato phoṭṭhabbataṇhā savanti —pe—
manato dhammataṇhā savanti āsavanti sandanti pavattantīti -
savanti sabbadhi sotā.
|
|
Iccāyasmā
ajito ti - Iccā ti
padasandhi —pe— padānupubbatāpetaṃ iccā ’ti.
Āyasmā ti piyavacanaṃ —pe—
Ajito ti tassa brāhmaṇassa nāmaṃ
—pe— abhilāpo ’ti - iccāyasmā ajito.
|
|
Sotānaṃ kiṃ nivāraṇan ti sotānaṃ kiṃ āvaraṇaṃ nīvaraṇaṃ
saṃvaraṇaṃ rakkhaṇaṃ gopanan ’ti - sotānaṃ kiṃ nivāraṇaṃ.
|
|
Sotānaṃ saṃvaraṃ brūhī ti sotānaṃ āvaraṇaṃ nīvaraṇaṃ
saṃvaraṇaṃ rakkhaṇaṃ gopanaṃ brūhi ācikkha desehi paññapehi
paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehī ’ti -
‘sotānaṃ saṃvaraṃ brūhi.
|
|
Kena sotā pithīyare ti kena sotā pithīyanti pacchijjanti
na savanti na āsavanti na sandanti nappavattantī ’ti - kena sotā
pithīyare.
|
|
Tenāha so brāhmaṇo:
“Savanti sabbadhi sotā (iccāyasmā ajito)
sotānaṃ kiṃ nivāraṇaṃ
sotānaṃ saṃvaraṃ brūhi
kena sotā pithīyare ”ti.
|
Vì thế, vị Bà-la-môn ấy đã nói rằng:
(Tôn giả Ajita nói rằng:)
“Các dòng chảy chảy tràn khắp mọi nơi,
cái gì là sự ngăn cản các dòng chảy?
Ngài hãy nói về sự chế ngự các dòng chảy,
các dòng chảy được chặn đứng bởi cái gì?” |
Trang 66:
|
Trang 67:
|
▪ 1 - 4
|
▪ 1 - 4
|
Yāni sotāni lokasmiṃ (ajitāti
bhagavā)
sati tesaṃ nivāraṇaṃ
sotānaṃ saṃvaraṃ brūmi
paññāyete pithīyare.
|
(Đức Thế Tôn nói:
“Này Ajita,)
những dòng chảy nào hiện diện ở thế gian,
niệm là sự ngăn cản chúng.
Ta nói về sự chế ngự các dòng chảy,
chúng được chặn đứng bởi tuệ.”
|
Thế Tôn:
1035. Thế Tôn liền đáp lại:
Hỡi này A-ji-ta,
Các dòng nước ở đời,
Chánh niệm ngăn chận lại,
Chánh niệm được Ta gọi,
Chế ngự các dòng nước,
Và chính do trí tuệ,
Ðóng lại các dòng nước.
(Kinh
Tập, chương V) |
Yāni sotāni lokasmin ti yāni etāni sotāni mayā kittitāni
pakittitāni ācikkhitāni desitāni paññāpitāni paṭṭhapitāni
vivaritāni vibhajitāni uttānīkatāni pakāsitāni, seyyathīdaṃ:
taṇhāsoto diṭṭhisoto kilesasoto duccaritasoto avijjāsoto.
Lokasmin ti apāyaloke manussaloke devaloke khandhaloke
dhātuloke āyatanaloke ’ti - yāni sotāni lokasmiṃ. Ajitā
ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati.
|
|
Sati tesaṃ nivāraṇan ti - Satī ti yā sati anussati
patissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati
satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyano maggo,
ayaṃ vuccati sati. Nivāraṇan ti āvaraṇaṃ nīvaraṇaṃ
saṃvaraṇaṃ rakkhaṇaṃ gopanan ’ti - sati tesaṃ nivāraṇaṃ.
|
|
Sotānaṃ saṃvaraṃ brūmī ti sotānaṃ āvaraṇaṃ nīvaraṇaṃ
saṃvaraṇaṃ rakkhaṇaṃ gopanaṃ, brūmi ācikkhāmi –pe– uttānīkaromi
pakāsemī ’ti - sotānaṃ saṃvaraṃ brūmi.
|
|
Paññāyete pithīyare ti - Paññā ti yā paññā
pajānanā —pe— amoho dhammavicayo sammādiṭṭhi. Paññāyete
pithīyare ti paññāya ete sotā pithīyanti pacchijjanti na
savanti na āsavanti na sandanti nappavattanti.
|
|
Sabbe saṅkhārā aniccā ”ti jānato passato paññāya ete sotā
pithīyanti pacchijjanti na savanti na āsavanti na sandanti
nappavattanti. Sabbe saṅkhārā dukkhā ”ti jānato passato
paññāyete sotā pithīyanti pacchijjanti na savanti na āsavanti na
sandanti nappavattanti. Sabbe saṅkhārā anattā ”ti jānato passato
paññāyete sotā pithīyanti pacchijjanti na savanti na āsavanti na
sandanti nappavattanti.
|
|
Trang 68:
|
Trang 69:
|
Avijjāpaccayā saṅkhārā ”ti jānato passato paññāyete sotā
pithīyanti pacchijjanti na savanti na āsavanti na sandanti
nappavattanti. Saṅkhārapaccayā viññāṇan ”ti —pe— Viññāṇapaccayā
nāmarūpan ”ti —pe— Nāmarūpapaccayā saḷāyatanan ”ti —pe—
Saḷāyatanapaccayā phasso ”ti —pe— Phassapaccayā vedanā ”ti —pe—
Vedanāpaccayā taṇhā ”ti —pe— Taṇhāpaccayā upādānan ”ti —pe—
Upādānapaccayā bhavo ”ti —pe— Bhavapaccayā jātī ”ti —pe—
Jātipaccayā jarāmaraṇan ”ti jānato passato paññāyete sotā
pithīyanti pacchijjanti na savanti na āsavanti na sandanti
nappavattanti. Avijjānirodhā saṅkhāranirodho ”ti —pe—
Saṅkhāranirodhā viññāṇanirodho ”ti —pe— Viññāṇanirodhā
nāmarūpanirodho ”ti —pe— Nāmarūpanirodhā saḷāyatananirodho ”ti
—pe— Saḷāyatananirodhā phassanirodho ”ti —pe— Phassanirodhā
vedanānirodho ”ti —pe— Vedanānirodhā taṇhānirodho ”ti —pe—
Taṇhānirodhā upādānanirodho ”ti —pe— Upādānanirodhā bhavanirodho
”ti —pe— Bhavanirodhā jātinirodho ”ti —pe— Jātinirodhā
jarāmaraṇanirodho ”ti jānato passato paññāyete sotā pithīyanti
pacchijjanti na savanti na āsavanti na sandanti nappavattanti.
|
|
Idaṃ dukkhan ”ti —pe— Ayaṃ dukkhasamudayo ”ti —pe— Ayaṃ
dukkhanirodho ”ti —pe— Ayaṃ dukkhanirodhagāminīpaṭipadā ”ti
jānato passato paññāyete sotā pithīyanti pacchijjanti na savanti
na āsavanti na sandanti nappavattanti.
|
|
Ime āsavā ”ti —pe— Ayaṃ āsavasamudayo ”ti —pe— Ayaṃ āsavanirodho
”ti —pe— Ayaṃ āsavanirodhagāminīpaṭipadā ”ti jānato passato
paññāyete sotā pithīyanti pacchijjanti na savanti na āsavanti na
sandanti nappavattanti.
|
|
Ime dhammā abhiññeyyā ”ti —pe— Ime dhammā pariññeyyā ”ti —pe—
Ime dhammā pahātabbā ”ti —pe— Ime dhammā bhāvetabbā ”ti —pe— Ime
dhammā sacchikātabbā ”ti jānato passato paññāyete sotā
pithīyanti pacchijjanti na savanti na āsavanti na sandanti
nappavattanti.
|
|
Trang 70:
|
Trang 71:
|
Channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca
ādīnavañca nissaraṇañca jānato passato paññāyete sotā pithīyanti
pacchijjanti na savanti na āsavanti na sandanti nappavattanti.
|
|
Pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca
ādīnavañca nissaraṇañca jānato passato —pe— Catunnaṃ
mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca
nissaraṇañca jānato passato —pe— Yaṃ kiñci samudayadhammaṃ
sabbaṃ taṃ nirodhadhamman ”ti jānato passato paññāyete sotā
pithīyanti pacchijjanti na savanti na āsavanti na sandanti
nappavattantī ’ti - paññāyete pithīyare.
|
|
Tenāha bhagavā:
“Yāni sotāni lokasmiṃ (ajitāti bhagavā)
sati tesaṃ nivāraṇaṃ
sotānaṃ saṃvaraṃ brūmi
paññāyete pithīyare ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
(Đức Thế Tôn nói: “Này Ajita,)
những dòng chảy nào hiện diện ở thế gian,
niệm là sự ngăn cản chúng.
Ta nói về sự chế ngự các dòng chảy,
chúng được chặn đứng bởi tuệ.”
|
▪ 1 - 5 |
▪ 1 - 5
|
Paññā ceva satī cāpi (iccāyasmā
ajito)
nāmarūpañca mārisa
etaṃ me puṭṭho pabrūhi
katthetaṃ uparujjhati.
|
(Tôn giả Ajita nói rằng:)
“Tuệ và luôn cả niệm,
danh và sắc, thưa ngài,
được tôi hỏi điều này, xin ngài hãy nói lên,
ở đâu điều này được hoại diệt?”
|
Ajita:
1036. Tôn giả A-ji-ta:
Trí tuệ và chánh niệm,
Cùng với danh và sắc,
Kính thưa bậc Tôn giả,
Hãy nói điều con hỏi,
Từ đâu chúng bị diệt?
(Kinh
Tập, chương V) |
Paññā ceva satī cāpī ti - Paññā ti yā paññā
pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā
paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā
upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo
paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo
paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho
dhammavicayo sammādiṭṭhi. Satī ti yā sati anussati —pe—
sammāsatī ’ti - paññā ceva satī cāpi.
|
|
Iccāyasmā ajito —pe— abhilāpo ’ti - iccāyasmā ajito.
|
|
Nāmarūpañca mārisā ti - Nāman ti cattāro arūpino
khandhā. Rūpan ti cattāro ca mahābhūtā catunnaṃ ca
mahābhūtānaṃ upādāyarūpaṃ. Mārisā ti piyavacanaṃ
garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisā ’ti -
nāmarūpaṃ ca mārisa.
|
|
Trang 72:
|
Trang 73:
|
Etaṃ me puṭṭho pabrūhī ti - Etaṃ me ti yaṃ
pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi. Puṭṭho ti
pucchito yācito ajjhesito pasādito. Pabrūhī ti brūhi
ācikkhāhi desehi paññāpehi paṭṭhapehi vivarāhi vibhajāhi
uttānīkarohi pakāsehī ’ti - etaṃ me puṭṭho pabrūhi.
|
|
Katthetaṃ uparujjhatī ti katthetaṃ nirujjhati vūpasammati
atthaṃ gacchati paṭippassambhatī ’ti - katthetaṃ uparujjhati.
|
|
Tenāha so brāhmaṇo:
“Paññā ceva satī cāpi (iccāyasmā ajito)
nāmarūpañca mārisa
etaṃ me puṭṭho pabrūhi
katthetaṃ uparujjhatī ”ti.
|
Vì thế, vị Bà-la-môn ấy đã nói rằng:
(Tôn giả Ajita nói rằng:)
“Tuệ và luôn cả niệm,
danh và sắc, thưa ngài,
được tôi hỏi điều này, xin ngài hãy nói lên,
ở đâu điều này được hoại diệt?”
|
▪ 1 - 6
|
▪ 1 - 6
|
Yametaṃ pañhaṃ apucchi - ajita
taṃ vadāmi te
yattha nāmaṃ ca rūpaṃ ca - asesaṃ uparujjhati
viññāṇassa nirodhena - etthetaṃ uparujjhati.
|
“Ngươi
đã hỏi câu hỏi về điều nào, này Ajita, Ta (sẽ) trả lời cho ngươi
về điều ấy, về việc danh và sắc được hoại diệt không dư sót. Do
sự diệt tận của thức, ở đây, điều này (danh và sắc) được hoại
diệt.”
|
Thế Tôn:
1037. Câu hỏi gì Ông hỏi,
Hỡi này A-ji-ta,
Ta sẽ đáp cho Ông,
Chỗ nào danh và sắc,
Ðược đoạn diệt hoàn toàn,
Không còn lại dư tàn,
Chính do đoạn diệt thức,
Danh sắc được đoạn diệt.
(Kinh
Tập, chương V) |
Yametaṃ pañhaṃ apucchī ti - Yametan ti paññañca
satiñca nāmarūpañca. Apucchī ti apucchasi ayācasi
ajjhesasi pasādesī ’ti - yametaṃ pañhaṃ apucchi.
|
|
Ajita taṃ vadāmi te ti - Ajitā ti bhagavā taṃ
brāhmaṇaṃ nāmena ālapati. Tan ti paññañca satiñca
nāmarūpañca. Vadāmī ti vadāmi ācikkhāmi desemi paññāpemi
paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemī ’ti - ajita
taṃ vadāmi te.
|
|
Yattha nāmañca rūpañca asesaṃ uparujjhatī ti - Nāman
ti cattāro arūpino khandhā. Rūpan ti cattāro ca mahābhūtā
catunnaṃ ca mahābhūtānaṃ upādāyarūpaṃ. Asesan ti sabbena
sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyana vacanametaṃ
asesan ’ti. Uparujjhatī ti nirujjhati vūpasammati atthaṃ
gacchati paṭippassambhatī ’ti - yattha nāmañca rūpañca asesaṃ
uparujjhati.
|
|
Trang 74:
|
Trang 75:
|
Viññāṇassa nirodhena etthetaṃ uparujjhatī ti
sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta
bhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ nāmaṃ ca rūpaṃ
ca etthete nirujjhanti vūpasammanti atthaṃ gacchanti
paṭippassambhanti. Sakadāgāmimaggañāṇena abhisaṅkhāraviññāṇassa
nirodhena dve bhave ṭhapetvā pañcasu bhavesu ye uppajjeyyuṃ
nāmaṃ ca rūpaṃ ca etthete nirujjhanti vūpasammanti atthaṃ
gacchanti paṭippassambhanti. Anāgāmimaggañāṇena
abhisaṅkhāraviññāṇassa nirodhena ekaṃ bhavaṃ ṭhapetvā
rūpadhātuyā vā arūpadhātuyā vā ye uppajjeyyuṃ nāmaṃ ca rūpaṃ ca
etthete nirujjhanti vūpasammanti atthaṃ gacchanti
paṭippassambhanti. Arahattamaggañāṇena abhisaṅkhāraviññāṇassa
nirodhena ye uppajjeyyuṃ nāmaṃ ca rūpaṃ ca etthete nirujjhanti
vūpasammanti atthaṃ gacchanti paṭippassambhanti. Arahato
anupādisesāya nibbānadhātuyā parinibbāyantassa carimaviññāṇassa
nirodhena paññā ca sati ca nāmaṃ ca rūpaṃ ca etthete nirujjhanti
vūpasammanti atthaṃ gacchanti paṭippassambhantī ’ti - viññāṇassa
nirodhena etthetaṃ uparujjhati.
|
|
Tenāha bhagavā:
“Yametaṃ pañhaṃ apucchi - ajita taṃ vadāmi te
yattha nāmañca rūpañca - asesaṃ uparujjhati
viññāṇassa nirodhena - etthetaṃ uparujjhatī ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
“Ngươi đã hỏi câu hỏi về điều nào, này Ajita, Ta (sẽ) trả lời
cho ngươi về điều ấy, về việc danh và sắc được hoại diệt không
dư sót. Do sự diệt tận của thức, ở đây, điều này (danh và sắc)
được hoại diệt.”
|
Trang 76:
|
Trang 77:
|
▪ 1 - 7
|
▪ 1 - 7
|
Ye ca saṅkhātadhammā se - ye ca sekhā puthū idha
tesaṃ me nipako iriyaṃ - puṭṭho pabrūhi mārisa.
|
“Những
vị nào đã hiểu rõ Giáo Pháp (là các bậc A-la- hán) và những vị
nào là các bậc Hữu Học đông đảo ở nơi này, tôi hỏi bậc Chín Chắn
về oai nghi của những vị ấy, thưa ngài, xin ngài hãy nói lên.”
|
Ajita:
1038. Những ai biết tư sát,
Các pháp thuộc hữu vi,
Cùng với bậc hữu học,
Và phàm phu ở đời,
Ðược hỏi, Ngài hãy nói,
Về nếp sống của họ?
Bậc thận trọng sáng suốt,
Hãy nói lên, thưa Ngài!
(Kinh
Tập, chương V) |
Ye ca saṅkhātadhammā se ti - Saṅkhātadhammā
vuccanti arahanto khīṇāsavā, kiṃkāraṇā saṅkhātadhammā vuccanti
arahanto khīṇāsavā? Te saṅkhātadhammā ñātadhammā tulitadhammā
tīritadhammā vibhūtadhammā vibhāvitadhammā, “sabbe saṅkhārā
aniccā ”ti saṅkhātadhammā ñātadhammā tulitadhammā tīritadhammā
vibhūtadhammā vibhāvitadhammā, “sabbe saṅkhārā dukkhā ”ti
saṅkhātadhammā —pe— “sabbe dhammā anattā ”ti saṅkhātadhammā —pe—
“avijjāpaccayā saṅkhārā ”ti saṅkhātadhammā —pe— “yaṃ kiñci
samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ”ti saṅkhātadhammā
ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā
vibhāvitadhammā.
|
|
Athavā tesaṃ khandhā saṅkhātā, dhātuyo saṅkhātā, āyatanāni
saṅkhātāni, gatiyo saṅkhātā, uppattiyo saṅkhātā, paṭisandhi
saṅkhātā, bhavā saṅkhātā, saṃsārā saṅkhātā, vaṭṭā saṅkhātā.
|
|
Athavā te khandhapariyante ṭhitā, dhātupariyante ṭhitā,
āyatanapariyante ṭhitā, gatipariyante ṭhitā, uppattipariyante
ṭhitā, paṭisandhipariyante ṭhitā, bhavapariyante ṭhitā,
saṃsārapariyante ṭhitā, vaṭṭapariyante ṭhitā, antime bhave
ṭhitā, antime samussaye ṭhitā antimadehadharā arahanto.
|
|
1. ‘Tesāyaṃ pacchimakoṭi carimoyaṃ samussayo,
jātimaraṇasaṃsāro natthi tesaṃ punabbhavo ”ti.
|
1. “Đối với các
vị ấy, đây là lần cuối cùng, thân xác này là sau chót, sự sanh
tử luân hồi, việc sanh ra lần nữa không có đối với các vị ấy.” |
Taṃkāraṇā saṅkhātadhammā vuccanti arahanto khīṇāsavā ’ti - ye ca
saṅkhātadhammā se.
|
|
Trang 78:
|
Trang 79:
|
Ye ca sekhā puthū idhā ti - Sekhā ti kiṃkāraṇā
vuccanti sekhā? Sikkhantīti sekhā. Kiñca sikkhanti? Adhisīlampi
sikkhanti adhicittampi sikkhanti adhipaññampi sikkhanti. Katamā
adhisīlasikkhā? Idha bhikkhu sīlavā hoti
pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu
vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, khuddakopi
sīlakkhandho mahantopi sīlakkhandho sīlaṃ patiṭṭhā ādi caraṇaṃ
saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā.
Ayaṃ adhisīlasikkhā.
|
|
Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi —pe—
paṭhamaṃ jhānaṃ – dutiyaṃ jhānaṃ – tatiyaṃ jhānaṃ – catutthaṃ
jhānaṃ upasampajja viharati. Ayaṃ adhicittasikkhā.
|
|
Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti
udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā
dukkhakkhayagāminiyā. So idaṃ dukkhanti yathābhūtaṃ pajānāti,
ayaṃ dukkhasamudayoti —pe— ayaṃ dukkhanirodhoti —pe— ayaṃ
dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti, ime āsavāti
—pe— ayaṃ āsavasamudayoti —pe— ayaṃ āsavanirodhoti —pe— ayaṃ
āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Ayaṃ
adhipaññāsikkhā.
|
|
Imā tisso sikkhāyo āvajjantā sikkhanti, jānantā sikkhanti,
passantā sikkhanti, paccavekkhantā sikkhanti cittaṃ
adhiṭṭhahantā sikkhanti, saddhāya adhimuccantā sikkhanti,
viriyaṃ paggaṇhantā sikkhanti, satiṃ upaṭṭhapentā sikkhanti,
cittaṃ samādahantā sikkhanti, paññāya pajānantā sikkhanti,
abhiññeyyaṃ abhijānantā sikkhanti, pariññeyyaṃ parijānantā
sikkhanti, pahātabbaṃ pajahantā sikkhanti, bhāvetabbaṃ bhāventā
sikkhanti, sacchikātabbaṃ sacchikarontā sikkhanti ācaranti
samācaranti samādāya vattanti. Taṃkāraṇā vuccanti sekhā.
|
|
Puthū ti bahukā. Ete sekhā sotāpannā ca paṭipannā ca
sakādāgāmino ca paṭipannā ca anāgāmino ca paṭipannā ca arahanto
ca paṭipannā ca.
|
|
Idhā ti imissā diṭṭhiyā imissā khantiyā imissā ruciyā
imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye
imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane
imasmiṃ attabhāve imasmiṃ manussaloke ’ti - ye ca sekhā puthū
idha.
|
|
Trang 80:
|
Trang 81:
|
Tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisā ti tvaṃ hi
nipako paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Tesaṃ
saṅkhātadhammānaṃ ca sekhānaṃ ca. Iriyan ti cariyaṃ
vuttiṃ pavattiṃ ācāraṃ gocaraṃ vihāraṃ paṭipadaṃ. Puṭṭho
ti pucchito yācito ajjhesito pasādito. Pabrūhī ti brūhi
ācikkhāhi desehi paññāpehi paṭṭhapehi vivarāhi vibhajāhi
uttānīkarohi pakāsehi. Mārisā ti piyavacanaṃ garuvacanaṃ
sagāravasappatissādhivacanametaṃ mārisā ’ti - tesaṃ me nipako
iriyaṃ puṭṭho pabrūhi mārisa.
|
|
Tenāha so brāhmaṇo:
“Ye ca saṅkhātadhammā se - ye ca sekhā puthū idha
tesaṃ me nipako iriyaṃ - puṭṭho pabrūhi mārisā ”ti.
|
Vì thế, vị Bà-la-môn ấy đã nói rằng:
“Những vị nào đã hiểu rõ Giáo Pháp (là các bậc A-la- hán) và
những vị nào là các bậc Hữu Học đông đảo ở nơi này, tôi hỏi bậc
Chín Chắn về oai nghi của những vị ấy, thưa ngài, xin ngài hãy
nói lên.”
|
▪ 1 - 8
|
▪ 1 - 8
|
Kāmesu nābhigijjheyya - manasā nāvilo siyā
kusalo sabbadhammānaṃ - sato bhikkhu paribbaje.
|
“Không
nên khát khao ở các dục, không nên bị khuấy động bởi tâm, thiện
xảo đối với tất cả các pháp, có niệm, vị tỳ khưu ra đi du phương.”
|
Thế Tôn:
1039. Chớ tham đắm các dục,
Giữ tâm tư an tịnh,
Thiện xảo trong các pháp,
Tỷ-kheo giữ chánh niệm,
Sống đời sống xuất gia.
(Kinh
Tập, chương V) |
Kāmesu nābhigijjheyyā ti - Kāmā ti uddānato dve
kāmā: vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā
rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā
phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā
hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ
gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca
koṭṭhāgāranaṃ ca yaṃ kiñci rajanīyaṃ vatthu, vatthukāmā.
|
|
Api ca atītā kāmā anāgatā kāmā paccuppannā kāmā ajjhattā kāmā
bahiddhā kāmā ajjhattabahiddhā kāmā hīnā kāmā majjhimā kāmā
paṇītā kāmā āpāyikā kāmā mānusikā kāmā dibbā kāmā paccupaṭṭhitā
kāmā nimmitā kāmā paranimmitā kāmā animmitā kāmā pariggahitā
kāmā apariggahitā kāmā mamāyitā kāmā amamāyitā kāmā sabbepi
kāmāvacarā dhammā sabbepi rūpāvacarā dhammā sabbepi arūpāvacarā
dhammā taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena rajanīyaṭṭhena
madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.
|
|
Trang 82:
|
Trang 83:
|
Katame kilesakāmā? Chando kāmo rāgo kāmo chandarāgo kāmo
saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo, yo kāmesu kāmacchando
kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapipāsā kāmapariḷāho
kāmagedho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmūpādānaṃ
kāmacchandanīvaraṇaṃ.
|
|
2. Addasaṃ kāma, te mūlaṃ - saṅkappā kāma jāyasi,
na taṃ saṅkappayissāmi - evaṃ kāma na hehisī ti.
Ime vuccanti kilesakāmā.
|
|
Gedho vuccati taṇhā yo rāgo sārāgo —pe— abhijjhā lobho
akusalamūlaṃ.
|
|
Kāmesu nābhigijjheyyā ti kilesakāmena vatthukāmesu
nābhigijjheyya na paḷibuddheyya agiddho assa agathito amucchito
anajjhāpanno vītagedho vigatagedho cattagedho vantagedho
muttagedho pahīnagedho paṭinissaṭṭhagedho vītarāgo vigatarāgo
cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo
nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā
vihareyyā ’ti - kāmesu nābhigijjheyya.
|
|
Manasā nāvilo siyā ti - Mano ti yaṃ cittaṃ mano
mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ
viññāṇakkhandho tajjā manoviññāṇadhātu. Kāyaduccaritena cittaṃ
āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ
avūpasantaṃ, vacīduccaritena —pe— manoduccaritena —pe— rāgena
—pe— dosena —pe— mohena —pe— kodhena —pe— upanāhena —pe—
makkhena —pe— palāsena —pe— issāya —pe— macchariyena —pe— māyāya
—pe— sāṭheyyena —pe— thambhena —pe— sārambhena —pe— mānena —pe—
atimānena —pe— madena —pe— pamādena —pe— sabbakilesehi —pe—
sabbaduccaritehi —pe— sabbadarathehi —pe— [BJT Page 84]
sabbapariḷāhehi —pe— sabbasantāpehi —pe— sabbākusalāhi
saṅkhārehi cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ
bhantaṃ avūpasantaṃ.
|
|
Trang 84:
|
Trang 85:
|
Manasā nāvilo siyā ti cittena anāvilo siyā alulito
anerito aghaṭṭito acalito abhanto vūpasanto, āvilakare kilese
jaheyya pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya,
āvilakarehi kilesehi ca ārato assa virato paṭivirato nikkhanto
nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyā
’ti - manasā nāvilo siyā.
|
|
Kusalo sabbadhammānan ti “sabbe saṅkhārā aniccā ”ti
kusalo sabbadhammānaṃ, “sabbe saṅkhārā dukkhā ”ti kusalo
sabbadhammānaṃ, “sabbe dhammā anattā ”ti kusalo sabbadhammānaṃ,
“avijjāpaccayā saṅkhārā ”ti kusalo sabbadhammānaṃ, —pe— “yaṃ
kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ”ti kusalo
sabbadhammānaṃ, evampi kusalo sabbadhammānaṃ.
|
|
Athavā aniccato kusalo sabbadhammānaṃ, dukkhato —pe— rogato –
gaṇḍato – sallato – aghato – ābādhato – parato – palokato –
ītito – upaddavato – [asātato ] – bhayato – upasaggato – calato
– pabhaṅguto – addhuvato – atāṇato – alenato – asaraṇato –
asaraṇībhūtato – rittato – tucchato – suññato – anattato –
ādīnavato – vipariṇāmadhammato – asārakato – aghamūlato –
vadhakato – vibhavato – sāsavato – saṅkhatato – mārāmisato –
jātidhammato – jarādhammato – vyādhidhammato – maraṇadhammato –
sokaparidevadukkhadomanassupāyāsadhammato – saṅkilesikadhammato
– samudayato – atthaṅgamato – assādato – ādīnavato – nissaraṇato
kusalo sabbadhammānaṃ, evampi kusalo sabbadhammānaṃ.
|
|
Athavā khandhakusalo dhātukusalo āyatanakusalo
paṭiccasamuppādakusalo satipaṭṭhānakusalo sammappadhānakusalo
iddhipādakusalo indriyakusalo balakusalo bojjhaṅgakusalo
maggakusalo phalakusalo nibbānakusalo, evampi kusalo
sabbadhammānaṃ.
|
|
Trang 86:
|
Trang 87:
|
Athavā sabbadhammā vuccanti dvādasāyatanāni. Cakkhuṃ ceva rūpā
ca sotaṃ ca saddā ca ghānaṃ ca gandhā ca jivhā ca rasā ca kāyo
ca phoṭṭhabbā ca mano ca dhammā ca. Yato ca kho
ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo
tālavatthukato anabhāvakato āyatiṃ anuppādadhammo, ettāvatāpi
kusalo sabbadhammānan ’ti - kusalo sabbadhammānaṃ.
|
|
Sato bhikkhu paribbaje ti - Sato ti catūhi
kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato,
vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato, citte
cittānupassanāsatipaṭṭhānaṃ bhāvento sato, dhammesu
dhammānupassanāsatipaṭṭhānaṃ bhāvento sato.
|
|
Aparehipi catūhi kāraṇehi sato: asatiparivajjanāya sato,
satikaraṇīyānaṃ dhammānaṃ katattā sato, satipaṭipakkhānaṃ
dhammānaṃ hatattā sato, satinimittānaṃ dhammānaṃ apammuṭṭhattā
sato.
|
|
Aparehipi catūhi kāraṇehi sato: satiyā samannāgatattā sato,
satiyā vasittā sato, satiyā pāguññena samannāgatattā sato,
satiyā apaccorohaṇatāya sato.
|
|
Aparehipi catūhi kāraṇehi sato: sattattā sato, santattā sato,
samitattā sato, santadhammasamannāgatattā sato, buddhānussatiyā
sato, dhammānussatiyā sato, saṅghānussatiyā sato, sīlānussatiyā
sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpānasatiyā
sato, maraṇasatiyā sato, kāyagatāsatiyā sato, upasamānussatiyā
sato. Yā sati anussati —pe— sammāsati satisambojjhaṅgo
ekāyanamaggo, ayaṃ vuccati sati. Imāya satiyā upeto hoti
samupeto upagato samupagato upapanno samupapanno samannāgato,
ayaṃ vuccati sato.
|
|
Trang 88:
|
Trang 89:
|
Bhikkhū ti sattannaṃ dhammānaṃ bhinnattā bhikkhu:
sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti,
sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno
hoti, moho bhinno hoti, māno bhinno hoti, bhinnā honti pāpakā
akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā
āyatiṃ jātijarāmaraṇīyā.
|
|
3. “Pajjena katena attanā (sabhiyāti bhagavā)
parinibbānagato vitiṇṇakaṅkho
vibhavañca bhavañca vippahāya
vusitavā khīṇapunabbhavo sa bhikkhū ”ti - sato bhikkhu.
|
|
Sato bhikkhu paribbaje ti - sato bhikkhu paribbaje: sato
gaccheyya, sato tiṭṭheyya, sato nisīdeyya, sato seyyaṃ kappeyya,
sato abhikkameyya, sato paṭikkameyya, sato ālokeyya, sato
vilokeyya, sato sammiñjeyya, sato pasāreyya, sato
saṅghāṭipattacīvaraṃ dhāreyya, sato careyya, vihareyya irīyeyya
vatteyya pāleyya yapeyya yāpeyyā ’ti - sato bhikkhu paribbaje.
|
|
Tenāha bhagavā:
“Kāmesu nābhigijjheyya - manasā nāvilo siyā
kusalo sabbadhammānaṃ - sato bhikkhu paribbaje ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
“Không nên khát khao ở các dục, không nên bị khuấy động bởi
tâm, thiện xảo đối với tất cả các pháp, có niệm, vị tỳ khưu ra
đi du phương.”
|
Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā
ekapayogā ekādhippāyā ekavāsanavāsitā tesaṃ anekapāṇasahassānaṃ
virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: “Yaṃ kiñci
samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ”ti. Tassa ca pana
brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha
arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalukesā ca massu ca
antarahitā. Ajito bhaṇḍukāsāyavatthavasano
saṅghāṭipattacīvaradharo [bhikkhu ] anvatthapaṭipattiyā
pañjaliko bhagavantaṃ namassamāno nisinno hoti: “Satthā me
bhante, bhagavā sāvako ’hamasmī ”ti.
|
Cùng với lúc kết thúc câu kệ ngôn, Pháp
nhãn không nhiễm bụi trần, không vết nhơ đã sanh khởi đến nhiều
ngàn sanh mạng là những người có cùng sự mong muốn, có cùng sự
thực hành, có cùng chủ tâm, có cùng sự huân tập thành thói quen
(trong quá khứ) với vị Bà-la-môn ấy, rằng: “Điều gì có bản tánh
được sanh lên, toàn bộ điều ấy đều có bản tánh hoại diệt.” Và
hơn nữa, tâm của vị Bà-la-môn ấy đã không còn chấp thủ và đã
được giải thoát khỏi các lậu hoặc. Ngay khi đạt đến phẩm vị
A-la-hán, áo choàng da dê, tóc bện, y phục vỏ cây, gậy chống ba
chân, bình nước, tóc, và râu đều biến mất. Ajita trở thành [vị
tỳ khưu] có đầu cạo, mặc y phục vải màu ca-sa, mang y hai lớp,
bình bát, và y, bằng hành động thuận theo đạo lý, đã ngồi xuống,
chắp tay lên, cúi lạy đức Thế Tôn (nói rằng): “Bạch ngài, đức
Thế Tôn là bậc đạo sư của con, con là người đệ tử.”
|
Ajitasuttaniddeso
samatto.
|
Diễn Giải Kinh Ajita được hoàn tất.
|
<Trang Trước> |
<Trang Kế> |