2.
TISSAMETTEYYASUTTANIDDESO - DIỄN GIẢI KINH
TISSAMETTEYYA
|
Nguồn: Tam Tạng
Pāli - Sinhala thuộc Buddha Jayanti Tripitaka Series (BJTS) |
Lời tiếng Việt:
Tỳ khưu Indacanda |
Trang 90: |
Trang 91:
|
▪ 2 - 1
|
▪ 2 - 1 |
(III) Các câu hỏi của
thanh niên Tissametteyya |
Ko ’dha santusito loke (iccāyasmā
tissametteyyo )
kassa no santi iñjitā
ko ubhantamabhiññāya
majjhe mantā na lippati
kaṃ brūsi mahāpuriso ’ti
ko ’dha sibbanim accagā.
|
(Tôn giả Tissametteyya nói rằng:)
“Ở đây, người nào được hài lòng ở thế gian?
Đối với người nào các sự dao động không hiện hữu?
Người nào, sau khi biết rõ cả hai thái cực,
không bị nhiễm bẩn ở khoảng giữa nhờ vào trí tuệ?
Ngài nói ai là ‘bậc đại nhân’?
Ở đây, người nào đã vượt qua thợ may (tham ái)?”
|
Tissa:
1040. Tissa Met-tey-ya:
Ai thỏa mãn ở đời,
Với ai không dao động,
Ai thắng tri hai biên,
Ở giữa, không dính líu,
Ai Ngài gọi đại nhân,
Ở đời, ai vượt khỏi,
Thêu dệt các ái nhiễm?
(Kinh
Tập, chương V) |
Kodha santusito loke ti - ko loke
tuṭṭho santuṭṭho attamano paripuṇṇasaṅkappo ’ti - kodha
santusito loke.
|
|
Iccāyasmā tissametteyyo ti -
Iccā ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo
byañjanasiliṭṭhatā padānupubbatā nāmetaṃ iccā ’ti. Āyasmā
ti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ
āyasmā ’ti. Tisso ti tassa brāhmaṇassa nāmaṃ saṅkhā
samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti
byañjanaṃ abhilāpo. Metteyyo ti tassa brāhmaṇassa gottaṃ
saṅkhā samaññā paññatti vohāro ’ti - iccāyasmā tissametteyyo.
|
|
Kassa no santi iñjitā ti
taṇhiñjitaṃ diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kāmiñjitaṃ.
Kassime iñjitā natthi, na santi na saṃvijjanti nūpalabbhanti,
pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā
ñāṇagginā daḍḍhā ’ti - kassa no santi iñjitā.
|
|
Ko ubhantamabhiññāyā ti ko ubho
ante abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ
katvā ’ti - ko ubhantamabhiññāya.
|
|
Majjhe mantā na lippatī ti majjhe
mantāya na lippati, alitto anupalitto nikkhanto nissaṭo
vippamutto visaññutto vimariyādīkatena cetasā viharatī ’ti -
majjhe mantā na lippati.
|
|
Kaṃ brūsi mahāpuriso ti mahāpuriso
aggapuriso seṭṭhapuriso viseṭṭhapuriso pāmokkhapuriso
uttamapuriso padhānapuriso pavarapuriso ’ti. Kaṃ brūsi:
kaṃ kathesi kaṃ maññasi kaṃ bhaṇasi kaṃ passasi kaṃ voharasī ’ti
- kaṃ brūsi mahāpurisoti.
|
|
Trang 92: |
Trang 93:
|
Kodha sibbanimaccagā ti ko idha
sibbaniṃ taṇhaṃ accagā upaccagā atikkanto samatikkanto vītivatto
’ti - kodha sibbanimaccagā.
|
|
Tenāha so brāhmaṇo:
“Ko ’dha santusito loke (iccāyasmā tissametteyyo)
kassa no santi iñjitā
ko ubhantamabhiññāya
majjhe mantā na lippati
kaṃ brūsi mahāpuriso ’ti
ko ’dha sibbanimaccagā ”ti.
|
Vì thế, vị Bà-la-môn ấy đã nói rằng:
(Tôn giả Tissametteyya nói rằng:)
“Ở đây, người nào được hài lòng ở thế gian?
Đối với người nào các sự dao động không hiện hữu?
Người nào, sau khi biết rõ cả hai thái cực,
không bị nhiễm bẩn ở khoảng giữa nhờ vào trí tuệ?
Ngài nói ai là ‘bậc đại nhân’?
Ở đây, người nào đã vượt qua thợ may (tham ái)?”
|
▪ 2 - 2 |
▪ 2 - 2
|
Kāmesu brahmacariyavā (metteyyāti bhagavā)
vītataṇho sadā sato
saṅkhāya nibbuto bhikkhu
tassa no santi iñjitā.
|
(Đức Thế Tôn nói: “Này Metteyya,)
vị có Phạm hạnh về các dục,
đã xa lìa tham ái, luôn luôn có niệm,
sau khi đã suy xét, vị tỳ khưu được tịch tịnh.
Đối với vị ấy, các sự dao động không hiện hữu.
|
Thế Tôn:
1041. Thế Tôn liền đáp rằng:
Hỡi này Met-tê-ya!
Giữa dục, sống Phạm hạnh,
Không ái, luôn chánh niệm,
Tỷ-kheo lặng tính toán,
An tịnh, không dao động.
(Kinh
Tập, chương V) |
Kāmesu brahmacariyavā ti - Kāmā
ti uddānato dve kāmā vatthukāmā ca kilesakāmā ca —pe— Ime
vuccanti vatthukāmā. —pe— Ime vuccanti kilesakāmā.
|
|
Brahmacariyavā ti brahmacariyaṃ
vuccati asaddhammasamāpattiyā ārati virati paṭivirati veramaṇī
akiriyā akaraṇaṃ anajjhāpatti velā-anatikkamo. Api ca
nippariyāyena brahmacariyaṃ vuccati ariyo aṭṭhaṅgiko maggo,
seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto
sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yo iminā ariyena
aṭṭhaṅgikena maggena upeto samupeto upagato samupagato upapanno
samupapanno samannāgato, so vuccati brahmacariyavā. Yathā ca
dhanena ‘dhanavā ’ti vuccati, bhogena ‘bhogavā ’ti vuccati,
yasena ‘yasavā ’ti vuccati, sippena ‘sippavā ’ti vuccati, sīlena
‘sīlavā ’ti vuccati, viriyena ‘viriyavā ’ti vuccati, paññāya
‘paññavā ’ti vuccati, vijjāya ‘vijjavā ’ti vuccati, evameva yo
iminā ariyena aṭṭhaṅgikena maggena upeto samupeto upagato
samupagato upapanno samupapanno samannāgato so vuccati
brahmacariyavā ’ti - kāmesu brahmacariyavā.
|
|
Trang 94: |
Trang 95:
|
Metteyyā ti bhagavā taṃ brāhmaṇaṃ
gottena ālapati. Bhagavā ti gāravādhivacanametaṃ —pe—
sacchikā paññatti, yadidaṃ bhagavā ’ti - metteyyāti bhagavā.
|
|
Vītataṇho sadā sato ti - Taṇhā
ti rūpataṇhā –nt–dhammataṇhā. Yassesā taṇhā pahīnā samucchinnā
vūpasantā paṭippassaddhā abhabbuppattiyā ñāṇagginā daḍḍhā, so
vuccati vītataṇho vigatataṇho cattataṇho vantataṇho muttataṇho
pahīnataṇho paṭinissaṭṭhataṇho vītarāgo vigatarāgo cattarāgo
vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto
nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā
viharati. Sadā ti sadā sabbadā sabbakālaṃ niccakālaṃ
dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ poṅkhānupoṅkhaṃ
udakomikājātaṃ avīcisantatisahitaṃ phussitaṃ purebhattaṃ
pacchābhattaṃ purimaṃ yāmaṃ majjhimaṃ yāmaṃ pacchimaṃ yāmaṃ kāḷe
juṇhe vasse hemante gimhe purime vayokhandhe majjhime
vayokhandhe pacchime vayokhandhe. Sato ti catūhi kāraṇehi
sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato vedanāsu
vedanānupassanāsatipaṭṭhānaṃ bhāvento sato, citte
cittānupassanāsatipaṭṭhānaṃ bhāvento sato, dhammesu
dhammānupassanāsatipaṭṭhānaṃ bhāvento sato —pe— So vuccati sato
’ti - vītataṇho sadā sato.
|
|
Saṅkhāya nibbuto bhikkhū ti -
Saṅkhā vuccati ñāṇaṃ, yā paññā pajānanā vicayo pavicayo —pe—
amoho dhammavicayo sammādiṭṭhi. Saṅkhāyā ti saṅkhāya
jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ‘sabbe
saṅkhārā aniccā ’ti saṅkhāya jānitvā tulayitvā tīrayitvā
vibhāvayitvā vibhūtaṃ katvā, ‘sabbe saṅkhārā dukkhā ’ti —pe—
‘sabbe dhammā anattā ’ti —pe— ‘avijjāpaccayā saṅkhārā ’ti –pe–
‘Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ’ti
saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ
katvā.
|
|
Trang 96: |
Trang 97: |
Athavā aniccato saṅkhāya jānitvā —pe—
dukkhato —pe— rogato —pe— gaṇḍato —pe— sallato —pe— nissaraṇato
saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ
katvā. Nibbuto ti rāgassa nibbāpitattā nibbuto, dosassa
nibbāpitattā nibbuto, mohassa nibbāpitattā nibbuto, kodhassa –
upanāhassa – makkhassa – paḷāsassa – issāya – macchariyassa –
māyāya – sāṭheyyassa – thambhassa – sārambhassa – mānassa –
atimānassa – madassa – pamādassa – sabbakilesānaṃ –
sabbaduccaritānaṃ – sabbadarathānaṃ – sabbapariḷāhānaṃ –
sabbasantāpānaṃ – sabbākusalābhisaṅkhārānaṃ nibbāpitattā
nibbuto. Bhikkhū ti sattannaṃ dhammānaṃ bhinnattā bhikkhu
—pe— vusitavā khīṇapunabbhavo sa bhikkhū ’ti - saṅkhāya nibbuto
bhikkhu.
|
|
Tassa no santi iñjitā ti - Tassā
ti arahato khīṇāsavassa. Iñjitā ti taṇhiñjitaṃ
diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kāmiñjitaṃ, tassime iñjitā
natthi, na santi, na saṃvijjanti, nūpalabbhanti, pahīnā
samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā
daḍḍhā ’ti - tassa no santi iñjitā.
|
|
Tenāha bhagavā:
“Kāmesu brahmacariyavā (metteyyāti bhagavā)
vītataṇho sadā sato,
saṅkhāya nibbuto bhikkhu
tassa no santi iñjitā ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
(Đức Thế Tôn nói: “Này Metteyya,)
vị có Phạm hạnh về các dục,
đã xa lìa tham ái, luôn luôn có niệm,
sau khi đã suy xét, vị tỳ khưu được tịch tịnh.
Đối với vị ấy, các sự dao động không hiện hữu.
|
▪ 2 - 3
|
▪ 2 - 3
|
So ubhantamabhiññāya
majjhe mantā na lippati
taṃ brūmi mahāpuriso ’ti
so ’dha sibbanimaccagā.
|
Vị ấy, sau khi biết rõ cả hai thái cực,
không bị nhiễm bẩn ở khoảng giữa nhờ vào trí tuệ.
Ta nói vị ấy là ‘bậc đại nhân.’
Ở đây, vị ấy vượt qua thợ may (tham ái).”
|
1042. Ai thắng tri hai biên,
Chặng giữa, nhờ suy tư,
Không dính líu bị nhiễm,
Ta gọi là đại nhân,
Vị ấy, ở đời này,
Vượt khỏi sự thêu dệt,
Các ái nhiễm tham muốn.
(Kinh
Tập, chương V) |
So ubhantamabhiññāya majjhe mantā na
lippatī ti - Antā ti dve antā: phasso eko anto,
phassasamudayo dutiyo anto, phassanirodho majjhe. Atītaṃ eko
anto, anāgataṃ dutiyo anto, paccuppannaṃ majjhe. Sukhā vedanā
eko anto, dukkhā vedanā dutiyo anto, adukkhamasukhā vedanā
majjhe. Nāmaṃ eko anto, rūpaṃ dutiyo anto, viññāṇaṃ majjhe. Cha
ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo
anto, viññāṇaṃ majjhe. Sakkāyo eko anto, sakkāyasamudayo dutiyo
anto, sakkāyanirodho majjhe. Mantā vuccati paññā yā paññā
pajānanā —pe— amoho dhammavicayo sammādiṭṭhi.
|
|
Trang 98: |
Trang 99:
|
Lepā ti dve lepā: taṇhālepo ca
diṭṭhilepo ca.
Katamo taṇhālepo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ
odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ, idaṃ mama, etaṃ
mama, ettakaṃ mama, ettāvatā mama rūpā saddā gandhā rasā
phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā
hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ
gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ
ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā
aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhālepo.
|
|
Katamo diṭṭhilepo? Vīsativatthukā
sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā
antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ
diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ
diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo
micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho
vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho yāvatā
dvāsaṭṭhidiṭṭhigatāni, ayaṃ diṭṭhilepo.
|
|
So ubhantamabhiññāya majjhe mantā na
lippatī ti so ubho ca ante majjhañca mantāya abhiññāya
jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, na
lippati na palippati na upalippati, alitto asaṃlitto anupalitto
nikkhanto nissaṭo vippamutto visaṃyutto vimariyādīkatena cetasā
viharatī ’ti - ‘so ubhantamabhiññāya majjhe mantā na lippati.
|
|
Taṃ brūmi mahāpuriso ti mahāpuriso
aggapuriso seṭṭhapuriso viseṭṭhapuriso pāmokkhapuriso
uttamapuriso pavarapuriso ’ti, taṃ brūmi taṃ kathemi [taṁ
maññāmi ] taṃ bhaṇāmi taṃ dīpemi taṃ voharāmi.
|
|
Āyasmā sāriputto bhagavantaṃ etadavoca:
“Mahāpuriso mahāpurisoti bhante, vuccati. Kittāvatā nu kho
bhante mahāpuriso hotī ”ti? “Vimuttacittattā khvāhaṃ sāriputta
‘mahāpuriso ’ti vadāmi.
|
|
Trang 100:
|
Trang 101:
|
Avimuttacittattā no mahāpuriso ’ti vadāmi.
Kathaṃ ca sāriputta, vimuttacitto hoti? Idha sāriputta, bhikkhu
ajjhattaṃ kāye kāyānupassī viharati ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ, tassa kāye kāyānupassino
viharato cittaṃ virajjati vimuccati anupādāya āsavehi; vedanāsu
—pe— citte —pe— dhammesu dhammānupassī viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ, tassa dhammesu
dhammānupassino viharato cittaṃ virajjati vimuccati anupādāya
āsavehi. Evaṃ kho sāriputta, vimuttacitto hoti. Vimuttacittattā
khvāhaṃ sāriputta, mahāpurisoti vadāmi. Avimuttacittattā1 no
mahāpurisoti vadāmī ”ti; - taṃ brūmi mahāpuriso ’ti.
|
|
Sodha sibbanimaccagā ti sibbanī
vuccati taṇhā. Yo rāgo sārāgo —pe— abhijjhā lobho akusalamūlaṃ.
Yassesā sibbanī taṇhā pahīnā samucchinnā vūpasantā
paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so sibbaniṃ
taṇhaṃ accagā upaccagā atikkanto samatikkanto vītivatto ’ti -
sodha sibbanimaccagā.
|
|
Tenāha bhagavā:
“So ubhantamabhiññāya
majjhe mattā na lippati
taṃ brūmi mahāpurisoti
so’dha sibbanimaccagā ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
Vị ấy, sau khi biết rõ cả hai thái cực,
không bị nhiễm bẩn ở khoảng giữa nhờ vào trí tuệ.
Ta nói vị ấy là ‘bậc đại nhân.’
Ở đây, vị ấy vượt qua thợ may (tham ái).”
|
Saha gāthāpariyosānā ye te brāhmaṇena
saddhiṃ ekacchandā ekapayogā ekādhippāyā ekavāsanavāsitā, tesaṃ
anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi:
‘Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ’ti. Tassa
brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha
arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalukesā ca massu ca
antarahitā. Bhaṇḍukāsāyavatthavasano saṅghāṭipattacīvaradharo
anavatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno
hoti: ‘Satthā me bhante bhagavā sāvako’ hama’smī ”ti.
|
|
Tissametteyya suttaniddeso samatto.
|
Diễn Giải Kinh
Tissametteyya được hoàn tất.
|
Trang 102:
|
Trang 103:
|
3.
PUṆṆAKASUTTANIDDESO - DIỄN GIẢI KINH PUṆṆAKA
|
▪ 3 - 1
|
▪ 3 - 1
|
(IV) Câu hỏi của thanh
niên Punnaka: |
Anejaṃ mūladassāviṃ (iccāyasmā puṇṇako)
atthi pañhena āgamaṃ
kiṃ nissitā isayo manujā
khattiyā brāhmaṇā devatānaṃ
yaññamakappayiṃsu puthū idha loke
pucchāmi taṃ bhagavā brūhi metaṃ.
|
(Tôn giả
Puṇṇaka nói rằng:) “Với ý định hỏi câu hỏi, tôi đã đi đến với
bậc không dục vọng, bậc có sự nhìn thấy gốc rễ (của các pháp):
‘Nương tựa vào điều gì, các vị ẩn sĩ, loài người, các Sát-đế-lỵ,
các Bà-la-môn, đối với các thiên thần, đã chuẩn bị lễ hiến tế
đông đảo tại nơi này, ở thế gian. Thưa đức Thế Tôn, tôi hỏi
ngài. Xin ngài hãy trả lời tôi về điều này.” |
Punnaka:
1043. Tôn giả Pun-na-ka:
Với ai không dao động,
Thấy rõ được cội gốc,
Con đến với câu hỏi,
Liên hệ đến mục đích,
Bậc ẩn sĩ, loài Người,
Sát-đế-ly, Phạm chí,
Do họ y chỉ gì,
Tế đàn cho chư Thiên.
Ðã tổ chức rộng lớn?
Con hỏi bậc Thế Tôn,
Hãy trả lời cho con.
(Kinh
Tập, chương V) |
Trang 102:
|
Trang 103:
|
Anejaṃ mūladassāvin ti - Ejā
vuccati taṇhā. Yo rāgo sārāgo —pe— abhijjhā lobho akusalamūlaṃ.
Sā ejā taṇhā buddhassa bhagavato pahīnā ucchinnamūlā
tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā buddho
anejo. Ejāya pahīnattā anejo. Bhagavā lābhepi na iñjati,
alābhepi na iñjati, yasepi na iñjati, ayasepi na iñjati,
pasaṃsāyapi na iñjati nindāyapi na iñjati, sukhepi na iñjati,
dukkhepi na iñjati, na calati na vedhati nappavedhatī ’ti -
anejaṃ. Mūladassāvin ti bhagavā mūladassāvī hetudassāvī
nidānadassāvī sambhavadassāvī pabhavadassāvī samuṭṭhānadassāvī
āhāradassāvī ārammaṇadassāvī paccayadassāvī samudayadassāvī.
|
|
Tīṇi akusalamūlāni: lobho akusalamūlaṃ,
doso akusalamūlaṃ, moho akusalamūlaṃ. Vuttaṃ hetaṃ bhagavatā:
“Tīṇimāni bhikkhave nidānāni kammānaṃ samudayāya. Katamāni tīṇi?
Lobho nidānaṃ kammānaṃ samudayāya, doso nidānaṃ kammānaṃ
samudayāya, moho nidānaṃ kammānaṃ samudayāya. Na bhikkhave
lobhajena kammena dosajena kammena mohajena kammena devā
paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo.
Atha kho bhikkhave lobhajena kammena dosajena kammena mohajena
kammena nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo
paññāyati, yā vā panaññāpi kāci duggatiyo niraye
tiracchānayoniyā pettivisaye attabhāvābhinibbattiyā. Imāni tīṇi
akusalamūlānī ”ti bhagavā jānāti passati. Evampi bhagavā
mūladassāvī —pe— samudayadassāvī.
|
|
Trang 104:
|
Trang 105:
|
Tīṇī kusalamūlāni: alobho kusalamūlaṃ,
adoso kusalamūlaṃ, amoho kusalamūlaṃ. Vuttaṃ hetaṃ bhagavatā:
“Tīṇimāni —pe— Na bhikkhave alobhajena kammena adosajena kammena
amohajena kammena nirayo paññāyati, tiracchānayoni paññāyati,
pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo. Atha kho
bhikkhave, alobhajena kammena adosajena kammena amohajena
kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi
kāci sugatiyo devesu ca manussesu ca attabhāvābhinibbattiyā.
Imāni tīṇi kusalamūlānī ”ti bhagavā jānāti passati. Evampi
bhagavā mūladassāvī —pe— samudayadassāvī.
|
|
Vuttaṃ hetaṃ bhagavatā: “Ye keci bhikkhave
dhammā akusalā akusalabhāgiyā akusalapakkhikā sabbete
avijjāmūlakā avijjāsamosaraṇā, avijjāsamugghātā, sabbe te
samugghātaṃ gacchantī ”ti bhagavā jānāti passati. Evampi bhagavā
mūladassāvī —pe— samudayadassāvī.
|
|
Vuttaṃ hetaṃ bhagavatā: “Ye keci me
bhikkhave dhammā kusalā kusalabhāgiyā kusalapakkhikā sabbe te
appamādamūlakā, appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ
aggamakkhāyatī ”ti bhagavā jānāti passati. Evampi bhagavā
mūladassāvī —pe— samudayadassāvī.
|
|
Athavā bhagavā jānāti passati “avijjā
mūlaṃ saṅkhārānaṃ, saṅkhārā mūlaṃ viññāṇassa, viññāṇaṃ mūlaṃ
nāmarūpassa, nāmarūpaṃ mūlaṃ saḷāyatanassa, saḷāyatanaṃ mūlaṃ
phassassa, phasso mūlaṃ vedanāya, vedanā mūlaṃ taṇhāya, taṇhā
mūlaṃ upādānassa, upādānaṃ mūlaṃ bhavassa, bhavo mūlaṃ jātiyā,
jāti mūlaṃ jarāmaraṇassā ”ti bhagavā jānāti passati. Evampi
bhagavā mūladassāvī —pe— samudayadassāvī.
|
|
Athavā, bhagavā jānāti passati “cakkhu
mūlaṃ cakkhurogānaṃ, sotaṃ mūlaṃ sotarogānaṃ, ghānaṃ mūlaṃ
ghānarogānaṃ, jivhā mūlaṃ jivhārogānaṃ, kāyo mūlaṃ kāyarogānaṃ,
mano mūlaṃ cetasikānaṃ dukkhānan ”ti bhagavā jānāti passati.
Evampi bhagavā mūladassāvī hetudassāvī nidānadassāvī
sambhavadassāvī pabhavadassāvī samuṭṭhānadassāvī āhāradassāvī
ārammaṇadassāvī paccayadassāvī, samudayadassāvī ’ti - anejaṃ
mūladassāviṃ.
|
|
Trang 106:
|
Trang 107:
|
Iccāyasmā puṇṇako ti - Iccā
ti padasandhi —pe— iccāyasmā puṇṇako.
|
|
Atthi pañhena āgaman ti pañhena
atthiko āgatomhi, pañhaṃ pucchitukāmo āgatomhi, pañhaṃ sotukāmo
āgatomhī ’ti evampi ‘atthi pañhena āgamaṃ.’ Athavā
pañhatthikānaṃ pañhaṃ pucchitukāmānaṃ pañhaṃ sotukāmānaṃ
āgamanaṃ abhikkamanaṃ upasaṅkamanaṃ payirupāsanaṃ atthī ’ti
evampi ‘atthi pañhena āgamaṃ.’ Athavā pañhāgamo tuyhaṃ atthi,
tvampi pahū visavi alamatto mayā pucchitaṃ kathetuṃ vissajjetuṃ
vahassetaṃ bhāran ’ti evampi ‘atthi pañhena āgamaṃ.’
|
|
Kiṃ nissitā isayo manujā ti - [Kiṁnissitā
ti ] kiṃ nissitā āsitā allīnā upagatā ajjhositā adhimuttā.
Isayo ti isināmakā ye keci isipabbajjaṃ pabbajitā: ājīvakā
nighaṇṭhā jaṭilā tāpasā. Manujā ti manussā vuccantī ’ti -
kiṃ nissitā isayo manujā.
|
|
Khattiyā brāhmaṇā devatānan ti -
Khattiyā ti ye keci khattiyajātikā. Brāhmaṇā ti ye
keci bhovādikā. Devatānan ti ājīvakasāvakānaṃ ājīvakā
devatā, nighaṇṭhasāvakānaṃ nighaṇṭhā devatā, jaṭilasāvakānaṃ
jaṭilā devatā, paribbājakasāvakānaṃ paribbājakā devatā,
avaruddhakasāvakānaṃ avaruddhakā devatā, hatthivatikānaṃ hatthī
devatā, assavatikānaṃ assā devatā, govatikānaṃ gāvo devatā,
kukkuravatikānaṃ kukkurā devatā, kākavatikānaṃ kākā devatā,
vāsudevavatikānaṃ vāsudevo devatā, baladevavatikānaṃ baladevo
devatā, puṇṇabhaddavatikānaṃ puṇṇabhaddo devatā,
maṇibhaddavatikānaṃ maṇibhaddo devatā, aggivatikānaṃ aggi
devatā, nāgavatikānaṃ nāgā devatā, supaṇṇavatikānaṃ supaṇṇā
devatā, yakkhavatikānaṃ yakkhā devatā, asuravatikānaṃ asurā
devatā, gandhabbavatikānaṃ gandhabbā devatā, mahārājavatikānaṃ
mahārājāno devatā, candavatikānaṃ cando devatā, suriyavatikānaṃ
suriyo devatā, indavatikānaṃ indo devatā, brahmavatikānaṃ brahmā
devatā, devavatikānaṃ devo devatā disāvatikānaṃ disā devatā, ye
yesaṃ dakkhiṇeyyā te tesaṃ devatā ’ti - khattiyā brāhmaṇā
devatānaṃ.
|
|
Trang 108:
|
Trang 109:
|
Yaññamakappayiṃsu puthūdha loke ti
- yaññaṃ vuccati deyyadhammo:
cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ
annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ,
seyyāvasathapadīpeyyaṃ. Yaññamakappayiṃsu ti ye’pi yaññaṃ
esanti gavesanti pariyesanti
cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ
annaṃ pānaṃ vatthaṃ yānaṃ mālagandhavilepanaṃ
seyyāvasathapadīpeyyaṃ te’pi yaññaṃ kappenti. Ye’pi yaññaṃ
abhisaṅkharonti
cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ
annaṃ pānaṃ —pe— seyyāvasathapadīpeyyaṃ, te’pi yaññaṃ kappenti.
Ye’pi yaññaṃ denti yajanti pariccajanti
cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ
annaṃ pānaṃ —pe— seyyāvasathapadīpeyyaṃ, te’pi yaññaṃ kappenti.
Puthū ti yaññā vā ete puthū, yaññayājakā vā ete puthū,
dakkhiṇeyyā vā ete puthū.
|
|
Kathaṃ yaññā vā ete puthū? Bahukā ete
yaññā: cīvara-piṇḍapāta-gilānapaccayabhesajja-parikkhāraṃ annaṃ
pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ,
evaṃ yañña vā ete puthū. Kathaṃ yaññayājakā vā ete puthū? Bahukā
ete yaññayājakā: khattiyā ca brāhmaṇā ca vessā ca suddā ca
gahaṭṭhā ca pabbajitā ca devā ca manussā ca, evaṃ yaññayājakā vā
ete puthū. Kathaṃ dakkhiṇeyyā vā ete puthū? Bahukā ete
dakkhiṇeyyā puthū: samaṇabrāhmaṇā kapaṇaddhikavaṇibbakayācakā,
evaṃ dakkhiṇeyyā vā ete puthū. Idha loke ti manussaloke
’ti - yaññamakappayiṃsu puthūdha loke.
|
|
Pucchāmi taṃ bhagavā brūhi metan ti
- Pucchā ti tisso pucchā: adiṭṭhajotanā pucchā,
diṭṭhasaṃsandanā pucchā, vimaticchedanā pucchā. Katamā
adiṭṭhajotanā pucchā? Pakatiyā lakkhaṇaṃ aññātaṃ hoti
adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya
dassanāya tulanāya tīraṇāya vibhāvanāya pañhaṃ pucchati, ayaṃ
adiṭṭhajotanā pucchā. Katamā diṭṭhasaṃsandanā pucchā?
Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ
vibhāvitaṃ. Aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ
pucchati, ayaṃ diṭṭhasaṃsandanā pucchā. Katamā vimaticchedanā
pucchā? Pakatiyā saṃsayapakkhanno hoti vimatipakkhanno
dveḷhakajāto “evannu kho na nu kho kinnu kho kathaṃnu kho ”ti.
So vimaticchedanatthāya pañhaṃ pucchati, ayaṃ vimaticchedanā
pucchā. Imā tisso pucchā.
|
|
Trang 110:
|
Trang 111:
|
Aparāpi tisso pucchā: manussapucchā,
amanussapucchā, nimmitapucchā. Katamā manussapucchā?
Manussā buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti:
bhikkhū pucchanti, bhikkhuniyo pucchanti, upāsakā pucchanti,
upāsikāyo pucchanti, rājāno pucchanti, khattiyā pucchanti,
brāhmaṇā pucchanti, vessā pucchanti, suddā pucchanti, gahaṭṭhā
pucchanti, pabbajitā pucchanti; ayaṃ manussapucchā. Katamā
amanussapucchā? Amanussā buddhaṃ bhagavantaṃ upasaṃkamitvā
pañhaṃ pucchanti: nāgā pucchanti, supaṇṇā pucchanti, yakkhā
pucchanti, asurā pucchanti, gandhabbā pucchanti, mahārājāno
pucchanti, indā pucchanti, brahmāno pucchanti, devā pucchanti;
ayaṃ amanussapucchā. Katamā nimmitapucchā? Yaṃ bhagavā
rūpaṃ abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ,
taṃ so nimmito buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ
pucchati, bhagavā vissajjeti; ayaṃ nimmitapucchā. Imā tisso
pucchā.
|
|
Aparāpi tisso pucchā: attatthapucchā
paratthapucchā ubhayatthapucchā. Aparāpi tisso pucchā:
diṭṭhadhammikatthapucchā samparāyikatthapucchā paramatthapucchā.
Aparāpi tisso pucchā: anavajjatthapucchā nikkilesatthapucchā
vodānatthapucchā. Aparāpi tisso pucchā: atītapucchā
anāgatapucchā paccuppannapucchā. Aparāpi tisso pucchā:
ajjhattapucchā, bahiddhāpucchā, ajjhattabahiddhāpucchā. Aparāpi
tisso pucchā: kusalapucchā akusalapucchā avyākatapucchā. Aparāpi
tisso pucchā: khandhapucchā, dhātupucchā, āyatanapucchā. Aparāpi
tisso pucchā: satipaṭṭhānapucchā sammappadhānapucchā
iddhipādapucchā. Aparāpi tisso pucchā: indriyapucchā balapucchā
bojjhaṅgapucchā. Aparāpi tisso pucchā: maggapucchā phalapucchā
nibbānapucchāti.
|
|
Pucchāmi tan ti pucchāmi taṃ,
yācāmi taṃ, ajjhesāmi taṃ, pasādemi taṃ kathayassu me’ ti -
pucchāmi taṃ. Bhagavā ti gāravādhivacanametaṃ —pe—
sacchikā paññatti, yadidaṃ bhagavā ’ti. Brūhi metan ti
brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi
uttānīkarohi pakāsehī ’ti - pucchāmi taṃ bhagavā brūhi metaṃ.
|
|
Tenāha so brāhmaṇo:
“Anejaṃ mūladassāviṃ (iccāyasmā puṇṇako)
atthi pañhena āgamaṃ
kiṃ nissitā isayo manujā
khattiyā brāhmaṇā devatānaṃ
yaññamakappayiṃsu puthūdha loke
pucchāmi taṃ bhagavā brūhi metan ”ti.
|
Vì thế, vị Bà-la-môn ấy đã nói rằng:
(Tôn giả Puṇṇaka nói rằng:) “Với ý định hỏi câu hỏi, tôi đã
đi đến với bậc không dục vọng, bậc có sự nhìn thấy gốc rễ (của
các pháp): ‘Nương tựa vào điều gì, các vị ẩn sĩ, loài người, các
Sát-đế-lỵ, các Bà-la-môn, đối với các thiên thần, đã chuẩn bị lễ
hiến tế đông đảo tại nơi này, ở thế gian. Thưa đức Thế Tôn, tôi
hỏi ngài. Xin ngài hãy trả lời tôi về điều này.”
|
Trang 112:
|
Trang 113:
|
▪ 3 - 2 |
▪ 3 - 2
|
Ye kecime isayo manujā (puṇṇakāti bhagavā)
khattiyā brāhmaṇā devatānaṃ
yaññamakappayiṃsu puthū ’dha loke
āsiṃsamānā puṇṇaka itthabhāvaṃ
jaraṃ sitā yaññamakappayiṃsu.
|
Ye kecime isayo manujā (puṇṇakāti
bhagavā)
khattiyā brāhmaṇā devatānaṃ
yaññamakappayiṃsu puthū ’dha loke
āsiṃsamānā puṇṇaka itthabhāvaṃ
jaraṃ sitā yaññamakappayiṃsu.
|
Thế Tôn:
1044. Thế Tôn bèn đáp rằng:
Hỡi này Pun-na-ka!
Bậc ẩn sĩ loài Người,
Sát-đế-ly, Phạm chí,
Ðã tổ chức rộng lớn,
Tế đàn cho chư Thiên.
Khi họ thành già yếu,
Họ tổ chức tế đàn,
Vì rằng họ hy vọng,
Ðược sanh ở đời này,
Hỡi này Pun-na-ka!
(Kinh
Tập, chương V) |
Ye kecime isayo manujā ti - Ye
kecī ti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ
pariyādiyanavacanametaṃ ye kecī ’ti. Isayo ti isināmakā
ye keci isipabbajjaṃ pabbajitā: ājīvakā nigaṇṭhā jaṭilā tāpasā.
Manujā ti manussā vuccantī ’ti - ye kecime isayo manujā.
Puṇṇakāti bhagavā - Puṇṇakā ti bhagavā taṃ
brāhmaṇaṃ nāmena ālapati. Bhagavā ti gāravādhivacanametaṃ
—pe— sacchikā paññatti, yadidaṃ bhagavā ’ti - puṇṇakāti bhagavā.
|
|
Khattiyā brāhmaṇā devatānan ti -
Khattiyā ti ye keci khattiyajātikā. Brāhmaṇā ti ye
keci bhovādikā. Devatānan ti ājīvakasāvakānaṃ ājīvakā
devatā —pe— disāvatikānaṃ disā devatā. Ye yesaṃ dakkhiṇeyyā te
tesaṃ devatā ’ti - khattiyā brāhmaṇā devatānaṃ.
|
|
Yaññamakappayiṃsu puthūdha loke ti
- Yaññaṃ vuccati deyyadhammo: cīvara-piṇḍapāta —pe—
seyyāvasathapadīpeyyaṃ. Yaññamakappayiṃsū ’ti
yepi yaññaṃ esanti gavesanti
pariyesanti —pe— seyyāvasathapadīpeyyaṃ, tepi yaññaṃ kappenti.
Puthū ti yaññā vā ete puthū, yaññayājakā vā ete puthū,
dakkhiṇeyyā vā ete puthū —pe— evaṃ dakkhiṇeyyā vā ete puthū.
Idha loke ti manussaloke ’ti - yaññamakappayiṃsu puthūdha
loke.
|
|
Āsiṃsamānā puṇṇaka itthabhāvan ti -
Āsiṃsamānā ti rūpapaṭilābhaṃ āsiṃsamānā, saddapaṭilābhaṃ
āsiṃsamānā, gandhapaṭilābhaṃ āsiṃsamānā, rasapaṭilābhaṃ
āsiṃsamānā, phoṭṭhabbapaṭilābhaṃ āsiṃsamānā, puttapaṭilābhaṃ
āsiṃsamānā, dārapaṭilābhaṃ āsiṃsamānā, dhanapaṭilābhaṃ
āsiṃsamānā, yasapaṭilābhaṃ āsiṃsamānā, issariyapaṭilābhaṃ
āsiṃsamānā, khattiyamahāsālakule attabhāvapaṭilābhaṃ āsiṃsamānā,
brāhmaṇamahāsālakule attabhāvapaṭilābhaṃ āsiṃsamānā,
gahapatimahāsālakule attabhāvapaṭilābhaṃ āsiṃsamānā, –
|
|
Trang 114:
|
Trang 115:
|
– cātummahārājikesu devesu
attabhāvapaṭilābhaṃ āsiṃsamānā, tāvatiṃsesu devesu —pe— yāmesu
devesu – tusitesu devesu – nimmāṇaratīsu devesu –
paranimmitavasavattīsu devesu – brahmakāyikesu devesu
attabhāvapaṭilābhaṃ āsiṃsamānā icchamānā sādiyamānā patthayamānā
pihayamānā abhijappamānā ’ti - āsiṃsamānā. Puṇṇaka
itthabhāvan ti ettha attabhāvābhinibbattiṃ āsiṃsamānā, ettha
khattiyamahāsālakule attabhāvābhinibbattiṃ āsiṃsamānā —pe— ettha
brahmakāyikesu devesu attabhāvābhinibbattiṃ āsiṃsamānā icchamānā
sādiyamānā patthayamānā pihayamānā abhijappamānā ’ti -
āsiṃsamānā puṇṇaka itthabhāvaṃ.
|
|
Jaraṃ sitā yaññamakappayiṃsū ti - [Jaraṁ
sitā ti ] jarānissitā vyādhinissitā maraṇanissitā
sokaparidevadukkhadomanassupāyāsanissitā. Yadeva te jātinissitā
tadeva te jarānissitā, yadeva te jarānissitā tadeva te
vyādhinissitā, yadeva te vyādhinissitā tadeva te maraṇanissitā,
yadeva te maraṇanissitā tadeva te
sokaparidevadukkhadomanassupāyāsanissitā, yadeva te
sokaparidevadukkhadomanassupāyāsanissitā tadeva te gatinissitā,
yadeva te gatinissitā tadeva te uppattinissitā, yadeva te
uppattinissitā tadeva te paṭisandhinissitā, yadeva te
paṭisandhinissitā tadeva te bhavanissitā, yadeva te bhavanissitā
tadeva te saṃsāranissitā, yadeva te saṃsāranissitā tadeva te
vaṭṭanissitā allīnā upagatā ajjhositā adhimuttā ’ti - jaraṃ sitā
yaññamakappayiṃsu.
|
|
Tenāha bhagavā:
“Ye kecime isayo manujā (puṇṇakāti bhagavā)
khattiyā brāhmaṇā devatānaṃ
yaññamakappayiṃsu puthū ’dha loke
āsiṃsamānā puṇṇaka itthabhāvaṃ
jaraṃsitā yaññamakappayiṃsū ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
(Đức Thế Tôn nói: “Này Puṇṇaka,)
bất cứ những ai, các vị ẩn sĩ, loài người,
các Sát-đế-lỵ, các Bà-la-môn, đối với các thiên thần,
đã chuẩn bị lễ hiến tế đông đảo tại nơi này, ở thế gian,
này Puṇṇaka, trong khi mong ước bản thể này,
bị phụ thuộc vào tuổi già, họ đã chuẩn bị lễ hiến tế.”
|
Trang 116:
|
Trang 117:
|
▪ 3 - 3
|
▪ 3 - 3
|
Ye kecime isayo manujā (iccāyasmā puṇṇako)
khattiyā brāhmaṇā devatānaṃ
yaññamakappayiṃsu puthū ’dha loke
kacci su te bhagavā yaññapathe appamattā
atāru jātiñca jarañca mārisa
pucchāmi taṃ bhagavā brūhi metaṃ.
|
(Tôn giả
Puṇṇaka nói rằng:) “Bất cứ những ai, các vị ẩn sĩ, loài người,
các Sát-đế-lỵ, các Bà-la-môn, đối với các thiên thần, đã chuẩn
bị lễ hiến tế đông đảo tại nơi này, ở thế gian, thưa đức Thế
Tôn, có phải những người ấy, không xao lãng ở đường lối tế lễ,
thưa ngài, thì họ đã vượt qua sanh và già? Thưa đức Thế Tôn, tôi
hỏi ngài. Xin ngài hãy trả lời tôi về điều này.”
|
Punnaka:
1045. Tôn giả Pun-na-ka:
Bậc ẩn sĩ loài Người,
Sát-đế-ly, Phạm chí,
Ðã tổ chức rộng lớn,
Tế đàn cho chư Thiên.
Thế Tôn nghĩ thế nào,
Họ không có phóng dật
Trên con đường tế đàn,
Họ vượt qua già chết,
Ðược hay không, thưa Ngài,
Con hỏi đức Thế Tôn,
Con mong Ngài trả lời?
(Kinh
Tập, chương V) |
Ye kecime isayo manujā ti - Ye
kecī ti —pe—
|
|
Kacci su te bhagavā yaññapathe
appamattā ti - Kacci sū ti saṃsayapucchā vimatipucchā
dveḷhakapucchā anekaṃsapucchā “evaṃ nu kho, na nu kho, kinnu
kho, kathannu kho ”ti kacci su. Te ti yaññayājakā vuccanti.
Bhagavā ti gāravādhivacanaṃ —pe— sacchikā paññatti, yadidaṃ
bhagavā ’ti - kacci su te bhagavā. Yaññapathe appamattā
ti yañño yeva vuccati yaññapatho. Yathā ariyamaggo ariyapatho,
devamaggo devapatho, brahmamaggo brahmapatho, evameva yañño yeva
vuccati yaññapatho. Apamattā ti yepi yaññapathe appamattā
sakkaccakārino sātaccakārino aṭṭhitakārino anolīnavuttino
anikkhittachandā anikkhittadhurā taccaritā tabbahulā taggarukā
tanninnā tapponā tappabbhārā tadadhimuttā tadadhipateyyā, tepi
yaññapathe appamattā. Yepi yaññaṃ esanti gavesanti pariyesanti
cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ
annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ
seyyāvasathapadīpeyyaṃ sakkaccakārino —pe— tadadhipateyyā, tepi
yaññapathe appamattā. Yepi yaññaṃ abhisaṅkharonti
cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ
annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ
seyyāvasathapadīpeyyaṃ sakkaccakārino —pe— tadadhipateyyā, tepi
yaññapathe appamattā. Yepi yaññaṃ denti yajanti pariccajanti
cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ
annaṃ pānaṃ —pe— seyyāvasathapadīpeyyaṃ sakkaccakārino —pe—
tadadhipateyyā, tepi yaññapathe appamattā ’ti - kacci su te
bhagavā yaññapathe appamattā.
|
|
Atāru jātiñca jarañca mārisā ti
jātijarāmaraṇaṃ atariṃsu uttariṃsu patariṃsu samatikkamiṃsu
vītivattiṃsu. Mārisā ti piyavacanaṃ garuvacanaṃ
sagāravasappatissādhivacanametaṃ ‘mārisā ’ti - atāru jātiñca
jarañca mārisa.
|
|
Trang 118:
|
Trang 119:
|
Pucchāmi taṃ bhagavā brūhi metan ti
- Pucchāmi tan ti pucchāmi taṃ, ajjhesāmi taṃ, pasādemi
taṃ, kathayassu me ’ti - pucchāmi taṃ. Bhagavā ti
gāravādhivacanaṃ —pe— sacchikā paññatti, yadidaṃ ‘bhagavā ’ti.
Brūhi metan ti brūhi ācikkhāhi desehi paññapehi
paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehī ’ti -
pucchāmi taṃ bhagavā brūhi metaṃ.
|
|
Tenāha so brāhmaṇo:
“Ye keci me isayo manujā (iccāyasmā puṇṇako)
khattiyā brāhmaṇā devatānaṃ,
yaññamakappayiṃsu puthūdha loke
kacci su te bhagavā yaññapathe appamattā
atāru jātiñca jarañca mārisa,
pucchāmi taṃ bhagavā brūhi metan ”ti.
|
Vì thế, vị Bà-la-môn ấy đã nói rằng:
(Tôn giả Puṇṇaka nói rằng:) “Bất cứ những ai, các vị ẩn sĩ,
loài người, các Sát-đế-lỵ, các Bà-la-môn, đối với các thiên
thần, đã chuẩn bị lễ hiến tế đông đảo tại nơi này, ở thế gian,
thưa đức Thế Tôn, có phải những người ấy, không xao lãng ở đường
lối tế lễ, thưa ngài, thì họ đã vượt qua sanh và già? Thưa đức
Thế Tôn, tôi hỏi ngài. Xin ngài hãy trả lời tôi về điều này.”
|
▪ 3 - 4
|
▪ 3 - 4
|
Āsiṃsanti thomayanti abhijappanti
juhanti (puṇṇakāti bhagavā)
kāmābhijappanti paṭicca lābhaṃ,
te yājayogā bhavarāgarattā
nātariṃsu jātijaranti brūmi.
|
(Đức Thế Tôn
nói: “Này Puṇṇaka,) những kẻ mong ước, khen ngợi, cầu khấn, cúng
tế, những kẻ cầu khấn các dục bởi vì lợi lộc, Ta nói rằng:
‘Những kẻ ấy, do sự gắn bó vào tế lễ, bị luyến ái với sự luyến
ái vào hữu, đã không vượt qua sanh và già.’”
|
Thế Tôn:
1046. Thế Tôn trả lời rằng:
Hỡi này Pun-na-ka,
Họ hy vọng, tán thán,
Họ cầu nguyện, cúng lễ,
Họ cầu nguyện các dục,
Do duyên vì lợi dưỡng,
Chuyên tâm lo tế đàn,
Ưa thích, tham sanh hữu,
Họ không vượt già chết,
Ta nói lên như vậy.
(Kinh
Tập, chương V) |
Āsiṃsanti thomayanti abhijappanti
juhantī ti - Āsiṃsantī ti rūpapaṭilābhaṃ āsiṃsanti,
saddapaṭilābhaṃ āsiṃsanti, gandhapaṭilābhaṃ āsiṃsanti,
rasapaṭilābhaṃ āsiṃsanti, phoṭṭhabbapaṭilābhaṃ āsiṃsanti,
puttapaṭilābhaṃ āsiṃsanti, dārapaṭilābhaṃ āsiṃsanti,
dhanapaṭilābhaṃ āsiṃsanti, yasapaṭilābhaṃ āsiṃsanti,
issariyapaṭilābhaṃ āsiṃsanti, khattiyamahāsālakule
attabhāvapaṭilābhaṃ āsiṃsanti, brāhmaṇamahāsālakule –pe–
gahapatimahāsālakule attabhāvapaṭilābhaṃ āsiṃsanti,
cātummahārājikesu devesu –pe– brahmakāyikesu devesu
attabhāvapaṭilābhaṃ āsiṃsanti, icchanti sādiyanti patthayanti
pihayantī ’ti - āsiṃsanti.
|
|
Thomayantī ti yaññaṃ vā thomenti,
phalaṃ vā thomenti, dakkhiṇeyye vā thomenti. Kathaṃ yaññaṃ
thomenti? Suciṃ dinnaṃ manāpaṃ dinnaṃ, paṇītaṃ dinnaṃ, kālena
dinnaṃ, kappiyaṃ dinnaṃ, viceyya dinnaṃ, anavajjaṃ dinnaṃ,
abhiṇhaṃ dinnaṃ, dadaṃ cittaṃ pasāditanti thomenti kittenti
vaṇṇenti pasaṃsanti. Evaṃ yaññaṃ thomayanti.
|
|
Trang 120:
|
Trang 121:
|
Kathaṃ phalaṃ thomenti? Ito nidānaṃ
rūpapaṭilābho bhavissati, —pe— brahmakāyikesu devesu
attabhāvapaṭilābho bhavissatīti thomenti kittenti vaṇṇenti
pasaṃsantī ’ti evaṃ ‘phalaṃ thomenti.’
|
|
Kathaṃ dakkhiṇeyye thomenti? Dakkhiṇeyyā
jātisampannā gottasampannā ajjhāyakā mantadharā tiṇṇaṃ vedānaṃ
pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ
itihāsapañcamānaṃ padakā veyyākaraṇā
lokāyatamahāpurisalakkhaṇesu anavayāti, vītarāgā vā rāgavinayāya
vā paṭipannā, vītadosā vā dosavinayā vā paṭipannā, vītamohā vā
mohavinayāya vā paṭipannā, saddhāsampannā sīlasampannā
samādhisampannā paññāsampannā vimuttisampannā
vimuttiñāṇadassanasampannāti thomenti kittenti vaṇṇenti
pasaṃsanti. Evaṃ dakkhiṇeyye thomentī ’ti - āsiṃsanti thomenti.
|
|
Abhijappantī ti rūpapaṭilābhaṃ
abhijappanti, saddapaṭilābhaṃ abhijappanti, gandhapaṭilābhaṃ
abhijappanti, rasapaṭilābhaṃ abhijappanti, —pe— brahmakāyikesu
devesu attabhāvapaṭilābhaṃ abhijappantī ’ti - āsiṃsanti
thomayanti abhijappanti. Juhantī ti juhanti denti yajanti
pariccajanti
cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ
annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ
seyyāvasathapadīpeyyan ’ti - āsiṃsanti thomenti abhijappanti
juhanti.
|
|
Puṇṇakāti bhagavā ti - Puṇṇakā
ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti
gāravādhivacanametaṃ: —pe— yadidaṃ bhagavā ’ti - puṇṇakāti
bhagavā.
|
|
Kāmābhijappanti paṭicca lābhan ti
rūpapaṭilābhaṃ paṭicca kāme abhijappanti, saddapaṭilābhaṃ
paṭicca kāme abhijappanti, —pe—, brahmakāyikesu devesu
attabhāvapaṭilābhaṃ paṭicca kāme abhijappanti pajappantī ’ti -
kāmābhijappanti paṭicca lābhaṃ.
|
|
Trang 122:
|
Trang 123:
|
Te yājayogā bhavarāgarattā nātariṃsu
jātijaranti brūmī ti - Te ti yaññayājakā vuccanti.
Yājayogā ti yājayogesu yuttā payuttā āyuttā samāyuttā
taccaritā tabbahulā taggarukā tanninnā tapponā tappabbhārā
tadadhimuttā tadadhipateyyā ’ti - te yājayogā. Bhavarāgarattā
ti bhavarāgo vuccati yo bhavesu bhavacchando bhavarāgo
bhavanandi bhavataṇhā bhavasineho [bhavapipāsā ] bhavapariḷāho
bhavamucchā bhavajjhosānaṃ bhavarāgena bhavesu rattā giddhā
gathitā mucchitā ajjhopannā laggā laggitā palibuddhā ’ti - te
yājayogā bhavarāgarattā.
|
|
Nātariṃsu jātijaranti brūmī ti te
yājayogā bhavarāgarattā jātijarāmaraṇaṃ nātariṃsu na uttariṃsu
na patariṃsu na samatikkamiṃsu na vītivattiṃsu, jātijarāmaraṇā
anikkhantā anissaṭā anatikkantā asamatikkantā avītivattā
antojātijarāmaraṇe parivattanti antosaṃsārapathe parivattanti,
jātiyā anugatā jarāya anusaṭā byādhinā abhibhūtā maraṇena
abbhāhatā atāṇā alenā asaraṇā asaraṇībhūtāti brūmi ācikkhāmi
desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi
pakāsemī ’ti - te yājayogā bhavarāgarattā nātariṃsu jātijaranti
brūmi.
|
|
Tenāha bhagavā:
“Āsiṃsanti thomayanti abhijappanti juhanti (puṇṇakāti
bhagavā)
kāmābhijappanti paṭicca lābhaṃ
te yājayogā bhavarāgarattā
nātariṃsu jātijaranti brūmī ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
(Đức Thế Tôn
nói: “Này Puṇṇaka,) những kẻ mong ước, khen ngợi, cầu khấn, cúng
tế, những kẻ cầu khấn các dục bởi vì lợi lộc, Ta nói rằng:
‘Những kẻ ấy, do sự gắn bó vào tế lễ, bị luyến ái với sự luyến
ái vào hữu, đã không vượt qua sanh và già.’”
|
▪ 3 - 5
|
▪ 3 - 5
|
Te ce nātariṃsu yājayogā (iccāyasmā
puṇṇako)
yaññehi jātiñca jarañca mārisa,
atha ko carahi devamanussaloke
atāri jātiñca jarañca mārisa,
pucchāmi taṃ bhagavā brūhi metaṃ.
|
(Tôn giả
Puṇṇaka nói rằng:) “Thưa ngài, nếu những kẻ ấy, do sự gắn bó vào
tế lễ, đã không vượt qua sanh và già nhờ vào các lễ hiến tế, vậy
giờ đây, thưa ngài, người nào ở thế giới chư Thiên và nhân loại
đã vượt qua sanh và già? Thưa đức Thế Tôn, tôi hỏi ngài. Xin
ngài hãy trả lời tôi về điều này.”
|
Punnaka:
1047. Tôn giả Pun-na-ka:
Nếu chúng chuyên tế đàn,
Nhưng không thể vượt qua,
Già chết với tế đàn,
Thời ai sống ở đời,
Trong thế giới Nhơn, Thiên,
Ðã vượt qua già chết,
Ai được vậy, thưa Ngài,
Con hỏi đức Thế Tôn,
Ngài trả lời cho con?
(Kinh
Tập, chương V) |
Te ce nātariṃsu yājayogā ti te
yaññayājakā yājayogā bhavarāgarattā jātijarāmaraṇaṃ nātariṃsu,
na uttariṃsu, na patariṃsu, na samatikkamiṃsu, na vītivattiṃsu,
jātijarāmaraṇā anikkhantā anissaṭā anatikkantā asamatikkantā
avītivattā antojātijarāmaraṇe parivattanti, –
|
|
Trang 124:
|
Trang 125:
|
– antosaṃsārapathe parivattanti jātiyā
anugatā, jarāya anusaṭā byādhinā abhibhūtā, maraṇena abbhāhatā,
atāṇā alenā asaraṇā asaraṇībhūtā ’ti - te ce nātariṃsu yājayogā.
Iccāyasmā puṇṇāko ti - Iccā ti padasandhi —pe—
iccāyasmā puṇṇako.
|
|
Yaññehi jātiñca jarañca mārisā ti -
Yaññehī ti yaññehi pahūtehi yaññehi vividhehi yaññehi
puthūhi. Mārisā ti piyavacanaṃ garuvacanaṃ
sagāravasappatissādhivacanametaṃ mārisā ’ti - yaññehi jātiñca
jarañca mārisa.
|
|
Atha ko carahi devamanussaloke atāri
jātiñca jarañca mārisā ti: atha ko eso sadevake loke
samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya
jātijarāmaraṇaṃ atari uttari patari samatikkami vītivattayi.
Mārisā ti piyavacanaṃ garuvacanaṃ
sagāravasappatissādhivacanametaṃ mārisā ’ti - atha ko carahi
devamanussaloke atāri jātiñca jarañca mārisa.
|
|
Pucchāmi taṃ bhagavā brūhi metan ti
- Pucchāmi tan ti pucchāmi taṃ, yācāmi taṃ, ajjhesāmi
taṃ, pasādemi taṃ, kathayassu metan ’ti - pucchāmi taṃ.
Bhagavā ti gāravādhivacanametaṃ —pe— sacchikā paññatti,
yadidaṃ bhagavā ’ti. Brūhi metan ti brūhi ācikkhāhi desehi
paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehī
’ti - pucchāmi taṃ bhagavā brūhi metaṃ.
|
|
Tenāha so brāhmaṇo:
“Te ce nātariṃsu yājayogā (iccāyasmā puṇṇako)
yaññehi jātiñca jarañca mārisa,
atha ko carahi devamanussaloke
atāri jātiñca jarañca mārisa
pucchāmi taṃ bhagavā brūhi metan ”ti.
|
Vì thế, vị Bà-la-môn ấy đã nói rằng:
(Tôn giả
Puṇṇaka nói rằng:) “Thưa ngài, nếu những kẻ ấy, do sự gắn bó vào
tế lễ, đã không vượt qua sanh và già nhờ vào các lễ hiến tế, vậy
giờ đây, thưa ngài, người nào ở thế giới chư Thiên và nhân loại
đã vượt qua sanh và già? Thưa đức Thế Tôn, tôi hỏi ngài. Xin
ngài hãy trả lời tôi về điều này.”
|
Trang 126:
|
Trang 127:
|
▪ 3 - 6
|
▪ 3 - 6
|
Saṅkhāya lokasmiṃ parovarāni (puṇṇakāti
bhagavā)
yassiñjitaṃ natthi kuhiñci loke
santo vidhūmo anīgho nirāso
atāri so jātijaranti brūmi.
|
(Đức
Thế Tôn nói: “Này Puṇṇaka,) sau khi đã suy xét nơi này và nơi
khác ở thế gian, vị nào không có sự dao động tại bất cứ nơi nào
ở thế gian, là bậc an tịnh, không còn khói mù, không phiền muộn,
không mong cầu, Ta nói rằng, vị ấy đã vượt qua sanh và già.”
|
Thế Tôn:
1048. Thế Tôn trả lời rằng:
Hỡi này Pun-na-ka,
Ai tính toán cao thấp,
Ước lượng vậy ở đời,
Ai không bị dao động,
Bất cứ đâu ở đời,
An tịnh, không phun khói,
Không phiền não, không cầu,
Vị ấy vượt già chết,
Ta nói lên như vậy.
(Kinh
Tập, chương V) |
Saṅkhāya lokasmiṃ parovarānī ti
saṅkhā vuccati ñāṇaṃ, yā paññā pajānanā —pe— amoho dhammavicayo
sammādiṭṭhi. Parovarānī ti oraṃ vuccati sakattabhāvo,
paraṃ vuccati parattabhāvo, oraṃ vuccati
sakarūpavedanāsaññāsaṅkhāraviññāṇaṃ, paraṃ vuccati
pararūpavedanāsaññāsaṅkhāraviññāṇaṃ, oraṃ vuccati cha
ajjhattikāni āyatanāni, paraṃ vuccati cha bāhirāni āyatanāni,
oraṃ vuccati manussaloko, paraṃ vuccati devaloko, oraṃ vuccati
kāmadhātu, paraṃ vuccati rūpadhātu arūpadhātu, oraṃ vuccati
kāmadhātu rūpadhātu, paraṃ vuccati arūpadhātu. Saṅkhāya
lokasmiṃ parovarānī ti parovarāni aniccato saṅkhāya,
dukkhato – rogato – gaṇḍato –pe– nissaraṇato saṅkhāya jānitvā
tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’ti - saṅkhāya
lokasmiṃ parovarāni. Puṇṇakāti bhagavā ti - Puṇṇakā
ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti
gāravādhivacanametaṃ —pe— yadidaṃ bhagavā ’ti - puṇṇakāti
bhagavā.
|
|
Yassiñjitaṃ natthi kuhiñci loke ti
- Yassā ti arahato khīṇāsavassa. Iñjitan ti
taṇhiñjitaṃ diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kāmiñjitaṃ,
yassime iñjitā natthi, na santi, na saṃvijjanti, nūpalabbhanti,
pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā
ñāṇagginā daḍḍhā. Kuhiñcī ti kuhiñci kismiñci katthaci
ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā. Loke ti
apāyaloke —pe— āyatanaloke ’ti - yassiñjitaṃ natthi kuhiñci
loke.
|
|
Trang 128:
|
Trang 129:
|
Santo vidhūmo anīgho nirāso atāri so
jātijaranti brūmī ti - Santo ti rāgassa santattā
santo, dosassa – mohassa – kodhassa – upanāhassa – makkhassa
–pe– sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā
vijjhātattā nibbutattā vigatattā paṭippassaddhattā santo
upasanto vūpasanto nibbuto paṭippassaddho ’ti - santo.
|
|
Vidhūmo ti kāyaduccaritaṃ
vidhūmitaṃ vidhamitaṃ sositaṃ visositaṃ byantīkataṃ,
vacīduccaritaṃ – manoduccaritaṃ vidhūmitaṃ vidhamitaṃ sositaṃ
visositaṃ byantīkataṃ, rāgo – doso – moho vidhūmito vidhamito
sosito visosito byantīkato, kodho – upanāho – makkho – paḷāso –
issā – macchariyaṃ – māyā – sāṭheyyaṃ – thambho – sārambho –
māno – atimāno – mado – pamādo – sabbe kilesā – sabbe duccaritā
– sabbe darathā – sabbe pariḷāhā – sabbe santāpā –
sabbākusalābhisaṅkhārā vidhūmitā vidhamitā sositā visositā
byantīkatā. Athavā, kodho vuccati dhūmo:
|
|
“Māno hi te brāhmaṇa khāribhāro
kodho dhūmo bhasmani mosavajjaṃ,
jivhā sujā hadayaṃ jotiṭṭhānaṃ
attā sudanto purisassa joti.”
|
“Này Bà-la-môn,
đối với ngươi, ngã mạn chính là gánh nặng,
sự giận dữ là
khói mù, lời nói dối trá là đống tro,
lưỡi là cái vá
múc, trái tim là bệ thờ lửa,
bản thân đã
khéo được rèn luyện là ánh sáng của con người.”
|
Apica dasahākārehi kodho jāyati: ‘anatthaṃ
me acarī ’ti kodho jāyati, ‘anatthaṃ me caratī ’ti kodho jāyati,
‘anatthaṃ me carissatī ’ti kodho jāyati, ‘piyassa me manāpassa
anatthaṃ acari, anatthaṃ carati, anatthaṃ carissatī ’ti kodho
jāyati, ‘appiyassa me amanāpassa, atthaṃ acari, atthaṃ carati,
atthaṃ carissatī ’ti kodho jāyati, aṭṭhāne vā pana kodho jāyati.
Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo
pakopo sampakopo doso padoso sampadoso cittassa vyāpatti
manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ
byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ
asuropo anattamanatā cittassa. Ayaṃ vuccati kodho.
|
|
Trang 130:
|
Trang 131:
|
Apica kodhassa adhimattaparittatā
veditabbā: atthi kañcikālaṃ kodho cittāvilakaraṇamatto hoti, na
ca tāva mukhakulanavikulano hoti; atthi kañcikālaṃ kodho
mukhakulanavikulanamatto hoti, na ca tāva hanusañcopano hoti;
atthi kañcikālaṃ kodho hanusañcopanamatto hoti, na ca tāva
pharusavācaṃ nicchāraṇo hoti; atthi kañcikālaṃ kodho
pharusavācaṃ nicchāraṇamatto hoti, na ca tāva
disāvidisānuvilokano hoti; atthi kañcikālaṃ kodho
disāvidisānuvilokanamatto hoti, na ca tāva daṇḍasatthaparāmasano
hoti; atthi kañcikālaṃ kodho daṇḍasatthaparāmasanamatto hoti, na
ca tāva daṇḍasatthaabbhukkiraṇo hoti; atthi kañcikālaṃ kodho
daṇḍasatthaabbhukkiraṇamatto hoti, na ca tāva
daṇḍasatthaabhinipātano hoti; atthi kañcikālaṃ kodho
daṇḍasatthaabhinipātanamatto hoti, na ca tāva
chinnavicchinnakaraṇo hoti; atthi kañcikālaṃ kodho
chinnavicchinnakaraṇamatto hoti, na ca tāva
sambhañjanapaḷibhañjano hoti; atthi kañcikālaṃ kodho
sambhañjanapaḷibhañjanamatto hoti, na ca tāva
aṅgamaṅga-apakaḍḍhano hoti; atthi kañcikālaṃ kodho
aṅgamaṅga-apakaḍḍhanamatto hoti, na ca tāva jīvitā voropano
hoti; atthi kañcikālaṃ kodho jīvitā voropanamatto hoti, na ca
tāva sabbacāgapariccāgāya saṇṭhito hoti. Yato kho kodho paraṃ
puggalaṃ ghātetvā attānaṃ ghāteti, ettāvatā kodho
paramussadagato - paramavepullappatto hoti. Yassa so hoti kodho
pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko
ñāṇagginā daḍḍho, so vuccati vidhūmo.
|
|
Kodhassa pahīnattā vidhūmo, kodhavatthussa
pariññātattā vidhūmo, kodhahetussa pariññātattā vidhūmo,
kodhahetussa upacchinnattā vidhūmo. Anīgho ti rāgo nīgho,
doso nīgho, moho nīgho, kodho nīgho, upanāho nīgho, —pe—
sabbākusalābhisaṅkhārā nīghā, yassete nīghā pahīnā samucchinnā
vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so
vuccati anīgho. Nirāso ti - āsā vuccati taṇhā. Yo rāgo
sārāgo —pe— abhijjhā lobho akusalamūlaṃ. Yassesā āsā taṇhā
pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā
ñāṇagginā daḍḍhā, so vuccati nirāso.
|
|
Trang 132:
|
Trang 133:
|
Jātī ti yā tesaṃ tesaṃ sattānaṃ
tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti
khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho. Jarā ti yā
tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā
khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ
paripāko. Santo vidhūmo anīgho nirāso, atāri so jātijaranti
brūmī ti yo santo ca vidhūmo ca anīgho ca nirāso ca, so
jātijarāmaraṇaṃ atari uttari patari samatikkami vītivattayīti
brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi
uttānīkaromi pakāsemī ’ti - santo vidhūmo anīgho nirāso atāri so
jāti jaranti brūmi.
|
|
Tenāha bhagavā:
“Saṅkhāya lokasmiṃ parovarāni (puṇṇakāti bhagavā)
yassiñjitaṃ natthi kuhiñci loke,
santo vidhūmo anīgho nirāso
atāri so jātijaranti brūmī ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
(Đức Thế Tôn
nói: “Này Puṇṇaka,) sau khi đã suy xét nơi này và nơi khác ở thế
gian, vị nào không có sự dao động tại bất cứ nơi nào ở thế gian,
là bậc an tịnh, không còn khói mù, không phiền muộn, không mong
cầu, Ta nói rằng, vị ấy đã vượt qua sanh và già.”
|
Sahagāthāpariyosānā –pe– pañjaliko
bhagavantaṃ namassamāno nisinno hoti: ‘satthā me bhante bhagavā
sāvakohamasmī ”ti.
|
Cùng với lúc kết thúc câu kệ ngôn, –nt–
(vị ấy) đã ngồi xuống, chắp tay lên, cúi lạy đức Thế Tôn (nói
rằng): “Bạch ngài, đức Thế Tôn là bậc đạo sư của con, con là
người đệ tử.” |
Puṇṇakasuttaniddeso
samatto.
|
Diễn Giải Kinh Puṇṇaka
được hoàn tất.
|
<Trang Trước> |
<Trang Kế> |
|