10. KAPPASUTTANIDDESO - DIỄN GIẢI KINH KAPPA
|
Nguồn: Tam Tạng Pāli -
Sinhala thuộc Buddha Jayanti Tripitaka Series (BJTS) |
Lời tiếng Việt:
Tỳ khưu Indacanda |
Trang 288: |
Trang 289:
|
▪ 10 - 1
|
▪ 10 - 1 |
(XI) Câu hỏi của thanh
niên Kappa: |
Majjhe sarasmiṃ tiṭṭhataṃ (iccāyasmā
kappo)
oghe jāte mahabbhaye,
jarāmaccuparetānaṃ
dīpaṃ pabrūhi mārisa
tvañca me dīpam akkhāhi
yathayidaṃ nāparaṃ siyā.
|
(Tôn giả Kappa
nói rằng:) “Thưa ngài, xin ngài hãy nói về hòn đảo cho những
người đang bị chế ngự bởi sanh và tử, cho những người đang đứng
giữa hồ nước, ở dòng lũ có sự nguy hiểm lớn đã được sanh ra. Và
xin ngài hãy nói ra cho con về hòn đảo để cho cái (khổ) khác
giống như cái (khổ) này không thể xảy ra.” |
Kappa:
1092. Tôn giả Káp-pa nói:
Những ai đứng giữa nước,
Trong dòng nước mạnh chảy,
Giữa sợ hãi lớn lao,
Thưa Ngài hãy nói lên,
Hòn đảo cho những kẻ,
Bị già chết chinh phục,
Ngài nói con hòn đảo,
Ðể không có khổ khác,
Giống như đau khổ này.
(Kinh
Tập, chương V) |
Majjhe sarasmiṃ tiṭṭhatan ti saro
vuccati saṃsāro. Āgamanaṃ gamanaṃ gamanāgamanaṃ kālaṃ gati
bhavābhavo cuti ca upapatti ca nibbatti ca bhedo ca jāti ca jarā
ca maraṇaṃ ca. Saṃsārassa purimā koṭi na paññāyati, pacchimāpi
koṭi na paññāyati, majjheva saṃsāre sattā ṭhitā patiṭṭhitā
allīnā upagatā ajjhositā adhimuttā.
|
|
Kathaṃ saṃsārassa purimā koṭi na paññāyati? Ettakā jātiyo vaṭṭaṃ
vatti, tato paraṃ na vattīti hevaṃ natthi, evampi saṃsārassa
purimā koṭi na paññāyati. Ettakāni jātisatāni vaṭṭaṃ vatti, tato
paraṃ na vattīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na
paññāyati. Ettakāni jātisahassāni vaṭṭaṃ vatti, tato paraṃ na
vattīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na
paññāyati. Ettakāni jātisatasahassāni vaṭṭaṃ vatti, tato paraṃ
na vattīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na
paññāyati. Ettakā jāti koṭiyo vaṭṭaṃ vatti, tato paraṃ na
vattīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na
paññāyati. Ettakāni jātikoṭisatāni vaṭṭaṃ vatti tato paraṃ na
vattīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na
paññāyati. Ettakāni jātikoṭisahassāni vaṭṭaṃ vatti, tatoparaṃ na
vattīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati
ettakāni jātikoṭisatasahassāni vaṭṭaṃ vatti, tatoparaṃ na
vattīti hevaṃ natthi, evampi saṃsārassa purimā koṭi na
paññāyati.
|
|
Trang 290: |
Trang 291: |
Ettakāni vassāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ
natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni
vassasatāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi,
evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni
vassasahassāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi,
evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni
vassasatasahassāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ
natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakā
vassakoṭiyo vassaṃ vatti, tato paraṃ na vattīti hevaṃ natthi,
evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni
vassakoṭisatāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ
natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni
vassakoṭisahassāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ
natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni
vassakoṭisatasahassāni vaṭṭaṃ vatti tato paraṃ na vattīti hevaṃ
natthi, evampi saṃsārassa purimā koṭi na paññāyati.
|
|
Ettakāni kappāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ
natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni
kappasatāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi.
Ettakāni kappasahassāni vaṭṭaṃ vatti, tato paraṃ na vattīti
hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati.
Ettakāni kappasatasahassāni vaṭṭaṃ vatti, tato paraṃ na vattīti
hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakā
kappakoṭiyo vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi,
evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni
kappakoṭisatāni vaṭṭaṃ vatti, tato paraṃ na vattīti, hevaṃ
natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni
kappakoṭisatasahassāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ
natthi, evampi saṃsārassa purimā koṭi na paññāyati.
|
|
Vuttaṃ hetaṃ bhagavatā:
“Anamataggoyaṃ bhikkhave, saṃsāro pubbā koṭi na paññāyati
avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ saṃdhāvataṃ
saṃsarataṃ. Evaṃ dīgharattaṃ kho bhikkhave, dukkhaṃ
paccanubhūtaṃ tippaṃ paccanubhūtaṃ byasanaṃ paccanubhūtaṃ kaṭasī
vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu
nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitun ”ti. Evampi
saṃsārassa purimā koṭi na paññāyati.
|
Bởi vì, điều này đã được đức Thế Tôn nói
đến:
“Này các tỳ khưu, luân hồi này là không biết điểm khởi đầu.
Điểm đầu tiên không được biết đến đối với các chúng sanh – có sự
che lấp bởi vô minh, có sự ràng buộc bởi tham ái – đang chạy
quanh, đang chuyển dịch. Một thời gian dài lâu như vậy,
quả thật, này các
tỳ khưu, khổ đau được trải nghiệm, khổ não được trải nghiệm, sự
tổn hại được trải nghiệm, các nghĩa trang được tăng thêm. Cho
đến chừng ấy, này các tỳ khưu, thật quá đủ để nhàm chán về các
pháp tạo tác, quá đủ để xa lìa luyến ái, quá đủ để giải thoát;”
- ‘điểm đầu tiên của luân hồi không được biết đến’ là như vậy.
|
Trang 292: |
Trang 293: |
Kathaṃ saṃsārassa pacchimā koṭi na paññāyati? Ettakā jātiyo
vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi,
evampi saṃsārassa pacchimā koṭi na paññāyati. Ettakāni
jātisatāni – ettakāni jātisahassāni – ettakāni jātisatasahassāni
– ettakā jātikoṭiyo – ettakāni jātikoṭisatāni – ettakāni
jātikoṭisahassāni – ettakāni jātikoṭisatasahassāni – ettakāni
vassāni – ettakāni vassasatāni – ettakāni vassasahassāni –
ettakāni vassasatasahassāni – ettakā vassakoṭiyo – ettakāni
vassakoṭisatāni – ettakāni vassakoṭisahassāni – ettakāni
vassakoṭisatasahassāni – ettakāni kappāni – ettakāni kappasatāni
– ettakāni kappasahassāni – ettakāni kappasatasahassāni –
ettakāni kappakoṭiyo – ettakāni kappakoṭisatāni – ettakāni
kappakoṭisahassāni – ettakāni kappakoṭisatasahassāni vaṭṭaṃ
vattissati, tato paraṃ na vattissatīti hevaṃ natthi, evampi
saṃsārassa pacchimā koṭi na paññāyati. Evampi saṃsārassa purimā
koṭi na paññāyati pacchimāpi koṭi na paññāyati, majjheva saṃsāre
sattā ṭhitā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā ’ti -
majjhe sarasmiṃ tiṭṭhataṃ. Iccāyasmā kappo ti –pe–.
|
|
Oghe jāte mahabbhaye ti kāmoghe bhavoghe diṭṭhoghe
avijjogho jāte saṃjāte nibbatte abhinibbatte pātubhūte.
Mahabbhaye ti jātibhaye jarābhaye vyādhibhaye maraṇabhaye
’ti - oghe jāte mahabbhaye.
|
|
Jarāmaccuparetānan ti jarāya phuṭṭhānaṃ paretānaṃ
samohitānaṃ samannāgatānaṃ maccunā phuṭṭhānaṃ paretānaṃ
samohitānaṃ samannāgatānaṃ jātiyā anugatānaṃ jarāya anusaṭānaṃ
byādhinā abhibhūtānaṃ maraṇena abbhāhatānaṃ atāṇānaṃ alenānaṃ
asaraṇānaṃ asaraṇībhūtānan ’ti - jarāmaccuparetānaṃ.
|
|
Dīpaṃ pabrūhi mārisā ti dīpaṃ tāṇaṃ lenaṃ saraṇaṃ gatiṃ
parāyanaṃ brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi
vibhajāhi uttānīkarohi pakāsehi. Mārisā ti piyavacanaṃ
garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisā ’ti - dīpaṃ
pabrūhi mārisa.
|
|
Trang 294: |
Trang 295:
|
Tvañca me dīpamakkhāhī ti - Tvan ti bhagavantaṃ
bhaṇati. Dīpamakkhāhī ti dīpaṃ tāṇaṃ lenaṃ saraṇaṃ gatiṃ
parāyanaṃ akkhāhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi
vibhajāhi uttānīkarohi pakāsehī ’ti - tvañca me dīpamakkhāhi.
|
|
Yathayidaṃ nāparaṃ siyā ti yathayidaṃ dukkhaṃ idheva
nirujjheyya, vūpasameyya atthaṃ gaccheyya paṭippassambheyya puna
paṭisandhikaṃ dukkhaṃ na nibbatteyya, kāmadhātuyā vā rūpadhātuyā
vā arūpadhātuyā vā kāmabhave vā rūpabhave vā arūpabhave vā
saññābhave vā asaññābhave vā nevasaññānāsaññābhave vā
ekavokārabhave vā catuvokārabhave vā pañcavokārabhave vā
punagatiyā vā upapattiyā vā paṭisandhiyā vā bhave vā saṃsāre vā
vaṭṭe vā na jāyeyya na saṃjāyeyya na nibbatteyya
nābhinibbatteyya idheva nirujjheyya vūpasameyya atthaṃgaccheyya
paṭippassambheyyā ’ti - yathayidaṃ nāparaṃ siyā.
|
|
Tenāha so brāhmaṇo:
“Majjhe sarasmiṃ tiṭṭhataṃ (iccāyasmā kappo)
oghe jāte mahabbhaye,
jarāmaccuparetānaṃ
dīpaṃ pabrūhi mārisa,
tvañca me dīpamakkhāhi
yathayidaṃ nāparaṃ siyā ”ti.
|
Vì thế, vị Bà-la-môn ấy đã nói rằng:
(Tôn giả Kappa
nói rằng:) “Thưa ngài, xin ngài hãy nói về hòn đảo cho những
người đang bị chế ngự bởi sanh và tử, cho những người đang đứng
giữa hồ nước, ở dòng lũ có sự nguy hiểm lớn đã được sanh ra. Và
xin ngài hãy nói ra cho con về hòn đảo để cho cái (khổ) khác
giống như cái (khổ) này không thể xảy ra.”
|
▪ 10 - 2 |
▪ 10 - 2
|
Majjhe sarasmiṃ tiṭṭhataṃ (kappāti
bhagavā)
oghe jāte mahabbhaye
jarāmaccuparetānaṃ
dīpaṃ pabrūmi kappa te.
|
(Đức Thế Tôn
nói: “Này Kappa,) Ta sẽ nói với ngươi về hòn đảo cho những người
đang bị chế ngự bởi sanh và tử, cho những người đang đứng giữa
hồ nước, ở dòng lũ có sự nguy hiểm lớn đã được sanh ra, này
Kappa. |
Thế Tôn:
1093. Thế Tôn nói Kap-pa,
Những ai đứng giữa nước,
Trong dòng nước mạnh chảy,
Giữa sợ hãi lớn lao,
Ta nói Ông hòn đảo,
Cho những ai đang bị,
Già và chết chinh phục.
(Kinh
Tập, chương V) |
Majjhe sarasmiṃ tiṭṭhatan ti saro
vuccati saṃsāro, āgamanaṃ gamanaṃ gamanāgamanaṃ kālaṃ gati
bhavābhavo cuti ca upapatti ca nibbatti ca bhedo ca jāti ca jarā
ca maraṇañca. Saṃsārassa purimā koṭi na paññāyati, pacchimāpi
koṭi na paññāyati, majjheva saṃsāre sattā ṭhitā patiṭṭhitā
allīnā upagatā ajjhositā adhimuttā.
|
|
Kathaṃ saṃsārassa purimā koṭi na
paññāyati? –pe– evaṃ saṃsārassa purimā koṭi na paññāyati. Kathaṃ
saṃsārassa pacchimā koṭi na paññāyati? –pe– evaṃ saṃsārassa
pacchimā koṭi na paññāyati. Evaṃ saṃsārassa purimā koṭi na
paññāyati pacchimāpi koṭi na paññāyati majjheva saṃsāre santā
ṭhitā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā ’ti - majjhe
sarasmiṃ tiṭṭhataṃ. Kappāti bhagavā ti –pe–.
|
|
Trang 296: |
Trang 297:
|
Oghe jāte mahabbhaye ti kāmoghe
bhavoghe diṭṭhogho avijjoghe jāte saṃjāte nibbatte abhinibbatte
pātubhūte. Mahabbhaye ti jātibhaye jarābhaye vyādhibhaye
maraṇabhaye ’ti - oghe jāte mahabbhaye.
|
|
Jarāmaccuparetānan ti jarāya
phuṭṭhānaṃ paretānaṃ samohitānaṃ samannāgatānaṃ maccunā
phuṭṭhānaṃ paretānaṃ samohitānaṃ samannāgatānaṃ jātiyā
anugatānaṃ jarāya anusaṭānaṃ byādhinā abhibhūtānaṃ maraṇena
abbhāhatānaṃ atāṇānaṃ alenānaṃ asaraṇānaṃ asaraṇībhūtānan ’ti -
jarāmaccuparetānaṃ.
|
|
Dīpaṃ pabrūmi kappa te ti dīpaṃ
tāṇaṃ lenaṃ saraṇaṃ gatiṃ parāyanaṃ brūmi ācikkhāmi desemi
paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemī
’ti - dīpaṃ pabrūmi kappa te.
|
|
Tenāha bhagavā:
“Majjhe sarasmiṃ tiṭṭhitaṃ (kappāti bhagavā)
oghe jāte mahabbhaye,
jarāmaccuparetānaṃ
dīpaṃ pabrūmi kappa te ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
(Đức Thế Tôn
nói: “Này Kappa,) Ta sẽ nói với ngươi về hòn đảo cho những người
đang bị chế ngự bởi sanh và tử, cho những người đang đứng giữa
hồ nước, ở dòng lũ có sự nguy hiểm lớn đã được sanh ra, này
Kappa.
|
▪ 10 - 3
|
▪ 10 - 3
|
Akiñcanaṃ anādānaṃ - etaṃ dīpaṃ anāparaṃ
nibbānaṃ iti naṃ brūmi - jarāmaccuparikkhayaṃ.
|
Hòn đảo này là không vướng bận, không
nắm giữ, không có cái nào khác, Ta gọi cái ấy là ‘Niết Bàn,’ sự
đoạn diệt hoàn toàn sanh và tử.
|
1094. Hòn đảo vô song này,
Không sở hữu, chấp trước,
Ta nói Ông Niết-bàn,
Già chết được đoạn diệt,
(Kinh
Tập, chương V) |
Akiñcanaṃ anādānan ti - Kiñcanan
ti rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ
diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ. Kiñcanappahānaṃ
kiñcanavūpasamo kiñcanapaṭinissaggo kiñcanapaṭippassaddhi amataṃ
nibbānan ’ti -akiñcanaṃ. Anādānan ti ādānaṃ vuccati
taṇhā, yo rāgo sārāgo –pe– abhijjhā lobho akusalamūlaṃ.
Ādānappahānaṃ ādānavūpasamo ādānapaṭinissaggo
ādānapaṭippassaddhi amataṃ nibbānan ’ti - akiñcanaṃ anādānaṃ.
|
|
Trang 298:
|
Trang 299:
|
Etaṃ dīpaṃ anāparan ti etaṃ dīpaṃ
tāṇaṃ lenaṃ saraṇaṃ gati parāyanaṃ. Anāparan ti tamhā
paro añño dīpo natthi. Atha kho so yeva dīpo aggo ca seṭṭho ca
viseṭṭho ca pāmokkho ca uttamo ca pavaro cā ’ti - etaṃ dīpaṃ
anāparaṃ.
|
|
Nibbānaṃ iti naṃ brūmī ti vānaṃ
vuccati taṇhā, yo rāgo sārāgo –pe– abhijjhā lobho akusalamūlaṃ.
Vānappahānaṃ vānavūpasamo vānapaṭinissaggo vānapaṭippassaddhi
amataṃ nibbānaṃ. Itī ti padasandhi padasaṃsaggo
padapāripūri akkharasamavāyo byañjanasiliṭṭhatā
padānupubbatāpetaṃ itī ’ti. Brūmī ti brūmi ācikkhāmi
desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi
pakāsemī ’ti - nibbānaṃ iti naṃ brūmi.
|
|
Jarāmaccuparikkhayan ti
jarāmaraṇassa pahānaṃ vūpasamo paṭinissaggo paṭippassaddhi
amataṃ nibbānan ’ti - jarāmaccuparikkhayaṃ.
|
|
Tenāha bhagavā:
“Akiñcanaṃ anādānaṃ etaṃ dīpaṃ anāparaṃ,
nibbānaṃ iti naṃ brūmi jarāmaccuparikkhayan ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
Hòn đảo này là
không vướng bận, không nắm giữ, không có cái nào khác, Ta gọi
cái ấy là ‘Niết Bàn,’ sự đoạn diệt hoàn toàn sanh và tử.
|
▪ 10 - 4
|
▪ 10 - 4
|
Etadaññāya ye satā -
diṭṭhadhammābhinibbutā
na te māravasānugā - na te mārassa paddhagū.
|
Sau khi hiểu
thông điều này, những người nào có niệm, đã nhận thức được Giáo
Pháp, đã được diệt tắt, những người ấy không đi theo quyền lực
của Ma Vương, những người ấy không là nô bộc của Ma Vương.”
|
1095. Biết vậy, giữ chánh niệm,
Hiện tại đạt mát lạnh,
Không rơi vào ma lực,
Không tùy tùng theo ma.
(Kinh
Tập, chương V) |
Etadaññāya ye satā ti - Etan
ti amataṃ nibbānaṃ, yo so sabbasaṃkhārasamatho
sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ.
Aññāyā ti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā
vibhūtaṃ katvā. ‘Sabbe saṅkhārā aniccā ’ti –pe– ‘Yaṃ kiñci
samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ’ti aññāya jānitvā
tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Ye ti
arahanto khīṇāsavā. Satā ti catūhi kāraṇehi satā: kāye
kāyānupassanāsatipaṭṭhānaṃ bhāvitattā satā, –pe– te vuccati satā
’ti - etadaññāya ye satā.
|
|
Trang 300:
|
Trang 301:
|
Diṭṭhadhammābhinibbutā ti -
Diṭṭhadhammā ti diṭṭhadhammā ñātadhammā tulitadhammā
tīritadhammā vibhūtadhammā vibhāvitadhammā. Abhinibbutā
ti rāgassa nibbāpitattā nibbutā, dosassa –pe–
sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā
vijjhātattā nibbutattā vigatattā paṭippassaddhattā santā
upasantā vūpasantā nibbutā paṭippassaddhā ’ti -
diṭṭhadhammābhinibbutā.
|
|
Na te māravasānugatā ti - Māro
ti yo so māro kaṇho adhipati antagū namuci pamattabandhu. Na
te māravasānugatā ti na te mārassa vase vattanti, napi māro
tesu vasaṃ vatteti. Te māraṃ ca mārapakkhaṃ ca mārapāsaṃ ca
mārabalisaṃ ca mārāmisaṃ ca māravisayaṃ ca māranivāpaṃ ca
māragocaraṃ ca mārabandhanaṃ ca abhibhuyya abhibhavitvā
ajjhottharitvā pariyādiyitvā madditvā caranti viharanti irīyanti
vattenti pālenti yapenti yāpentī ’ti - na te māravasānugā.
|
|
Na te mārassa paddhagū ti na te
mārassa paddhā paddhacarā paricārikā sissā buddhassa te
bhagavato paddhā paddhacarā paricārikā sissā ’ti - na te mārassa
paddhagū.
|
|
Tenāha bhagavā:
“Etadaññāya ye satā diṭṭhadhammābhinibbutā,
na te māravasānugā na te mārassa paddhagū ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
Sau khi hiểu
thông điều này, những người nào có niệm, đã nhận thức được Giáo
Pháp, đã được diệt tắt, những người ấy không đi theo quyền lực
của Ma Vương, những người ấy không là nô bộc của Ma Vương.”
|
Saha gāthāpariyosānā –pe– Satthā me bhante
bhagavā, sāvakohamasmī ”ti.
|
Cùng với lúc kết thúc câu kệ ngôn, –nt–
“Bạch ngài, đức Thế Tôn là bậc đạo sư của con, con là người đệ
tử.”
|
Kappasuttaniddeso
samatto.
|
Diễn Giải Kinh Kappa được hoàn tất.
|
Trang 302:
|
Trang 303:
|
11. JATUKAṆṆĪSUTTANIDDESO - DIỄN GIẢI KINH JATUKAṆṆĪ
|
▪ 11 - 1 |
▪ 11 - 1
|
(XII) Câu hỏi của thanh niên
Jatukanni: |
Sutvānahaṃ vīra akāmakāmiṃ (iccāyasmā
jatukaṇṇī)
oghātigaṃ puṭṭhumakāmamāgamaṃ,
santipadaṃ brūhi sahājanetta
yathātacchaṃ bhagavā brūhi metaṃ.
|
(Tôn giả Jatukaṇṇī nói rằng:) “Thưa bậc
anh hùng, sau khi con nghe về vị không có ham muốn các dục, con
đã đi đến để hỏi vị đã vượt qua dòng lũ, không có ham muốn. Thưa
bậc có nhãn quan (trí Toàn Giác) đã được đồng sanh, xin ngài hãy
nói về vị thế an tịnh. Thưa đức Thế Tôn, xin ngài hãy nói cho
con về điều này đúng theo sự thật.
|
Jatukanni:
1096. Ja-tu-kan-ni nói:
Ðược nghe bậc anh hùng,
Không tham đắm dục vọng,
Nên con đã đến đây,
Ðể hỏi bậc vô dục,
Ðã thoát khỏi bộc lưu,
Bậc sanh với con mắt,
Hãy nói đường an tịnh,
Thế Tôn hãy như thật,
Nói cho con được biết.
(Kinh
Tập, chương V) |
Sutvānahaṃ vīra akāmakāmin ti - Sutvā ti sutvā
suṇitvā uggahetvā upadhāretvā upalakkhayitvā itipi so bhagavā
arahaṃ –pe– buddho bhagavā ’ti - sutvānahaṃ. Vīrā
ti vīro bhagavā, viriyavāti vīro, pahūti vīro, visavīti vīro,
alamattoti vīro, sūroti vīro, vikkanto abhīru acchambhī anutrāsī
apalāyī pahīnabhayabheravo vigatalomahaṃsoti vīro.
|
|
1. “Virato idha sabbapāpakehi
nirayadukkhamaticca viriyavā so,
so viriyavā padhānavā
vīro tādī pavuccate tathattā ”ti - sutvānahaṃ vīra.
|
|
Akāmakāmin ti - Kāmā ti uddānato dve kāmā:
vatthukāmā ca kilesakāmā ca. –pe–. Ime vuccanti vatthukāmā. –pe–
Ime vuccanti kilesakāmā. Buddhassa bhagavato vatthukāmā
pariññātā kilesakāmā pahīnā, vatthukāmānaṃ pariññātattā
kilesakāmānaṃ pahīnattā bhagavā na kāme kāmeti, na kāme
pattheti, na kāme piheti, na kāme abhijappati. Ye kāme kāmenti,
kāme patthenti, kāme pihenti, kāme abhijappanti, te kāmakāmino
rāgarāgino saññāsaññino. Bhagavā na kāme kāmeti, na kāme
pattheti, na kāme piheti, na kāme abhijappati, tasmā buddho
akāmo nikkāmo cattakāmo vantakāmo muttakāmo pahīnakāmo
paṭinissaṭṭhakāmo vītarāgo vigatarāgo cattarāgo vantarāgo
muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto
sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatī ’ti -
sutvānahaṃ vīra akāmakāmiṃ.
|
|
Iccāyasmā jatukaṇṇī ti - Iccā ti padasandhi –pe–
padānupubbatāpetaṃ ‘iccā ’ti. Āyasmā ti piyavacanaṃ –pe–
sappatissādhivacanametaṃ ‘āyasmā ’ti. Jatukaṇṇī ti tassa
brāhmaṇassa gottaṃ saṅkhā samaññā paññatti vohāro ’ti -
iccāyasmā jatukaṇṇī.
|
|
Trang 304:
|
Trang 305:
|
Oghātigaṃ puṭṭhumakāmamāgaman ti - Oghātigan ti
oghātigaṃ oghaṃ atikkantaṃ samatikkantaṃ vītivattan ’ti -
oghātigaṃ. Puṭṭhun ti puṭṭhuṃ pucchituṃ yācituṃ
ajjhesituṃ pasādetuṃ. Akāmamāgaman ti akāmaṃ puṭṭhuṃ
nikkāmaṃ cattakāmaṃ vantakāmaṃ muttakāmaṃ pahīnakāmaṃ
paṭinissaṭṭhakāmaṃ vītarāgaṃ vigatarāgaṃ cattarāgaṃ vantarāgaṃ
muttarāgaṃ pahīnarāgaṃ paṭinissaṭṭharāgaṃ āgamhā āgatamhā
upāgatamhā sampattamhā tayā saddhiṃ samāgatamhā ’ti - oghātigaṃ
puṭṭhumakāmamāgamaṃ.
|
|
Santipadaṃ brūhi sahājanettā ti - Santī ti ekena
ākārena santipi santipadampi tameva amataṃ nibbānaṃ, yo so
sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo
nirodho nibbānaṃ.
|
|
Vuttaṃ hetaṃ bhagavatā:
“Santametaṃ padaṃ, paṇītametaṃ padaṃ, yadidaṃ
sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo
nirodho nibbānan ”ti. Athāparenākārena ye dhammā
santādhigamāya santiphusanāya santisacchikiriyāya saṃvattanti,
seyyathīdaṃ: cattāro satipaṭṭhānā, cattāro sammappadhānā,
cattāro iddhipādā, pañcindriyāni, pañcabalāni, sattabojjhaṅgā,
ariyo aṭṭhaṅgiko maggo, ime vuccanti santipadā. Santipadaṃ
tāṇapadaṃ lenapadaṃ saraṇapadaṃ abhayapadaṃ accutapadaṃ
amatapadaṃ nibbānapadaṃ brūhi ācikkhāhi desehi paññapehi
paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi.
Sahājanettā ti nettaṃ vuccati sabbaññutañāṇaṃ. Buddhassa
bhagavato nettaṃ ca jinabhāvo ca bodhiyā mūle apubbaṃ acarimaṃ
ekasmiṃ khaṇe uppanno, tasmā buddho sahājanetto ’ti - santipadaṃ
brūhi sahājanetta.
|
Bởi vì điều này đã được đức Thế Tôn nói
đến:
“Vị
thế này là an tịnh, vị thế này là hảo hạng, tức là sự yên lặng
của tất cả các pháp tạo tác, sự buông bỏ tất cả các mầm tái
sanh, sự diệt trừ tham ái, sự lìa khỏi luyến ái, sự diệt tận,
Niết Bàn.”
|
Yathātacchaṃ bhagavā brūhi metan ti yathātacchaṃ vuccati
amataṃ nibbānaṃ –pe– nirodho nibbānaṃ. Bhagavā ti
gāravādhivacanametaṃ –pe– sacchikā paññatti, yadidaṃ bhagavā
’ti. Brūhi metan ti brūhi ācikkhāhi –pe– pakāsehī ’ti -
yathātacchaṃ bhagavā brūhi metaṃ.
|
|
Tenāha so brāhmaṇo:
“Sutvānahaṃ vīra akāmakāmiṃ (iccāyasmā jatukaṇṇī)
oghātigaṃ puṭṭhumakāmamāgamaṃ,
santipadaṃ brūhi sahājanetta
yathātacchaṃ bhagavā brūhi metan ”ti.
|
Vì thế, vị Bà-la-môn ấy đã nói rằng:
(Tôn giả
Jatukaṇṇī nói rằng:) “Thưa bậc anh hùng, sau khi con nghe về vị
không có ham muốn các dục, con đã đi đến để hỏi vị đã vượt qua
dòng lũ, không có ham muốn. Thưa bậc có nhãn quan (trí Toàn
Giác) đã được đồng sanh, xin ngài hãy nói về vị thế an tịnh.
Thưa đức Thế Tôn, xin ngài hãy nói cho con về điều này đúng theo
sự thật.
|
Trang 306:
|
Trang 307:
|
▪ 11 - 2
|
▪ 11 - 2
|
Bhagavā hi kāme abhibhuyya irīyati
ādiccova paṭhaviṃ tejī tejasā,
parittapaññassa me bhūripañña,
ācikkha dhammaṃ yamahaṃ vijaññaṃ
jātijarāya idha vippahānaṃ.
|
Bởi vì sau khi
đã chế ngự các dục, đức Thế Tôn hành xử (các oai nghi) ví như
thái dương có sức nóng (chế ngự) trái đất bằng sức nóng. Thưa
bậc có tuệ bao la, đối với con là người có tuệ nhỏ nhoi, xin
ngài hãy chỉ bảo về Giáo Pháp để con có thể nhận thức sự lìa bỏ
đối với sanh và già ở nơi đây.”
|
1097. Chinh phục dục vọng xong,
Thế Tôn sống ở đời,
Như mặt trời chiếu sáng,
Cõi đất với hào quang,
Bậc trí tuệ rộng lớn,
Hãy nói pháp cho con,
Kẻ trí tuệ bé nhỏ,
Do rõ biết pháp này,
Ở đây, con đoạn được,
Kể cả sanh và già.
(Kinh
Tập, chương V) |
Bhagavā hi kāme abhibhuyya irīyatī
ti - Bhagavā ti gāravādhivacanaṃ –pe– sacchikā paññatti,
yadidaṃ bhagavāti. Kāmā ti uddānato dve kāmā: vatthukāmā
ca kilesakāmā ca –pe– Ime vuccanti vatthukāmā. –pe– Ime vuccanti
kilesakāmā. Bhagavā vatthukāme parijānitvā kilesakāme pahāya
abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā madditvā
carati viharati irīyati vatteti pāleti yapeti yāpetī ’ti -
bhagavā hi kāme abhibhuyya irīyati.
|
|
Ādiccova paṭhaviṃ tejī tejasā ti
ādicco vuccati suriyo, paṭhavī vuccati jagati, yathā suriyo tejī
tejena samannāgato paṭhaviṃ abhibhuyya abhibhavitvā
ajjhottharitvā pariyādiyitvā santāpayitvā sabbaṃ ākāsagataṃ
tamagataṃ abhivihacca andhakāraṃ vidhametvā ālokaṃ dassayitvā
ākāse antalikkhe gaganapathe vegena gacchati, evameva bhagavā
ñāṇatejī ñāṇatejena samannāgato sabbaṃ abhisaṃkhārasamudayaṃ
–pe– kilesatamaṃ avijjandhakāraṃ vidhamitvā ñāṇālokaṃ dassetvā
vatthukāme parijānitvā kilesakāme pahāya abhibhuyya abhibhavitvā
ajjhottharitvā pariyādiyitvā madditvā carati viharati irīyati
vatteti pāleti yapeti yāpetī ’ti - ādiccova paṭhaviṃ tejī
tejasā.
|
|
Parittapaññassa me bhūripaññā ti
ahamasmi parittapañño omakapañño lāmakapañño chattakapañño,
tvampi mahāpañño puthupañño hāsupañño javanapañño tikkhapañño
nibbedhikapañño. Bhūri vuccati paṭhavī, bhagavā tāya paṭhaviyā
samāya paññāya vipulāya vitthatāya samannāgato ’ti -
parittapaññassa me bhūripaññā.
|
|
Trang 308:
|
Trang 309:
|
Ācikkha dhammaṃ yamahaṃ vijaññan ti
- Dhamman ti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ
parisuddhaṃ brahmacariyaṃ cattāro satipaṭṭhāne –pe– nibbānañca
nibbānagāminiñca paṭipadaṃ ācikkhāhi desehi paññapehi paṭṭhapehi
vivarāhi vibhajāhi uttānīkarohi pakāsehī ’ti. Yamahaṃ
vijaññan ti yamahaṃ jāneyyaṃ ājāneyyaṃ vijāneyyaṃ
paṭijāneyyaṃ paṭivijjheyyaṃ adhigaccheyyaṃ passeyyaṃ
sacchikareyyan ’ti - ācikkha dhammaṃ yamahaṃ vijaññaṃ.
|
|
Jātijarāya idha vippahānan ti -
idheva jātijarāya maraṇassa pahānaṃ vūpasamaṃ paṭinissaggaṃ
paṭipassaddhiṃ amataṃ nibbānan ’ti - jātijarāya idha vippahānaṃ.
|
|
Tenāha so brāhmaṇo:
“Bhagavā hi kāme abhibhuyya irīyati
ādiccova paṭhaviṃ tejī tejasā
parittapaññassa me bhūripañña
ācikkha dhammaṃ yamahaṃ vijaññaṃ
jātijarāya idha vippahānan ”ti.
|
Vì thế, vị Bà-la-môn ấy đã nói rằng:
Bởi vì sau khi
đã chế ngự các dục, đức Thế Tôn hành xử (các oai nghi) ví như
thái dương có sức nóng (chế ngự) trái đất bằng sức nóng. Thưa
bậc có tuệ bao la, đối với con là người có tuệ nhỏ nhoi, xin
ngài hãy chỉ bảo về Giáo Pháp để con có thể nhận thức sự lìa bỏ
đối với sanh và già ở nơi đây.”
|
▪ 11 - 3
|
▪ 11 - 3
|
Kāmesu vinaya gedhaṃ (jatukaṇṇīti
bhagavā)
nekkhammaṃ daṭṭhu khemato,
uggahitaṃ nirattaṃ vā
mā te vijjittha kiñcanaṃ.
|
(Đức Thế Tôn
nói: “Này Jatukaṇṇī,) ngươi hãy dẹp bỏ sự thèm khát ở các dục để
nhìn thấy sự xuất ly là an toàn. Dầu đã được nắm bắt hay đã được
vứt bỏ, sự vướng bận chớ có hiện diện đối với ngươi.
|
Thế Tôn:
1098. Thế Tôn nói như sau:
Hỡi Ja-tu-kan-ni!
Hãy nhiếp phục lòng tham,
Ðối với các dục vọng;
Hãy nhìn hạnh xuất ly,
Ðưa đến sự an ổn;
Chớ chấp chờ, từ bỏ,
Sự vật gì ở đời.
(Kinh
Tập, chương V) |
Kāmesu vinaya gedhan ti - Kāmā
ti uddānato dve kāmā: vatthukāmā ca kilesakāmā ca. –pe– Ime
vuccanti vatthukāmā. –pe– Ime vuccanti kilesakāmā. Gedho vuccati
taṇhā, yo rāgo sārāgo –pe– abhijjhā lobho akusalamūlaṃ.
Kāmesu vinaya gedhan ti kāmesu gedhaṃ vinaya paṭivinaya
pajaha vinodehi byantīkarohi anabhāvaṃ gamehī ’ti - kāmesu
vinaya gedhaṃ. Jatukaṇṇī ti bhagavā taṃ brāhmaṇaṃ gottena
ālapati. Bhagavā ti gāravādhivacanametaṃ –pe– sacchikā
paññatti, yadidaṃ bhagavā ’ti - jatukaṇṇīti bhagavā.
|
|
Trang 310:
|
Trang 311:
|
Nekkhammaṃ daṭṭhu khemato ti -
Nekkhamman ti sammāpaṭipadaṃ anulomapaṭipadaṃ
apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ
sīlesu paripūrakāritaṃ indriyesu guttadvārataṃ bhojane
mattaññutaṃ jāgariyānuyogaṃ satisampajaññaṃ cattāro satipaṭṭhāne
cattāro sammappadhāne cattāro iddhipāde pañcindriyāni
pañcabalāni sattabojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca
nibbānagāminiñca paṭipadaṃ khemato tāṇato lenato saraṇato
abhayato accutato amatato nibbānato daṭṭhuṃ passitvā tulayitvā
tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’ti - nekkhammaṃ daṭṭhu
khemato.
|
|
Uggahitaṃ nirattaṃ vā ti -
Uggahitan ti taṇhāvasena diṭṭhivasena gahitaṃ parāmaṭṭhaṃ
abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ. Nirattaṃ vā ti
nirassitabbaṃ muñcitabbaṃ pajahitabbaṃ vinodetabbaṃ
byantīkātabbaṃ anabhāvaṃ gametabban ’ti - uggahitaṃ nirattaṃ vā.
|
|
Mā te vijjittha kiñcanan ti
rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ
diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ. Idaṃ kiñcanaṃ
tuyhaṃ mā vijjittha, mā saṃvijjittha, pajaha vinodehi
byantīkarohi anabhāvaṃ gamehī ’ti - mā te vijjittha kiñcanaṃ.
|
|
Tenāha bhagavā:
“Kāmesu vinaya gedhaṃ (jatukaṇṇīti bhagavā)
nekkhammaṃ daṭṭhu khemato,
ugahitaṃ nirattaṃ vā
mā te vijjittha kiñcanan ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
(Đức Thế Tôn
nói: “Này Jatukaṇṇī,) ngươi hãy dẹp bỏ sự thèm khát ở các dục để
nhìn thấy sự xuất ly là an toàn. Dầu đã được nắm bắt hay đã được
vứt bỏ, sự vướng bận chớ có hiện diện đối với ngươi.
|
▪ 11 - 4
|
▪ 11 - 4
|
Yaṃ pubbe taṃ visosehi
pacchā te māhu kiñcanaṃ
majjhe ce no gahessasi
upasanto carissasi.
|
Điều (ô nhiễm)
nào trước đây (quá khứ), ngươi hãy làm khô héo điều ấy. Chớ có
bất cứ điều (ô nhiễm) gì sanh khởi đến ngươi sau này (vị lai).
Nếu ngươi sẽ không nắm lấy (điều gì) ở khoảng giữa (hiện tại),
ngươi sẽ sống, được an tịnh.
|
1099. Những gì có trước Ông,
Hãy làm nó khô cạn,
Ðừng có sự vật gì,
Ở phía đàng sau Ông,
Ở giữa, Ông không chấp,
Ông sẽ sống an tịnh.
(Kinh
Tập, chương V) |
Yaṃ pubbe taṃ visosehī ti atīte
saṅkhāre ārabbha ye kilesā uppajjeyyuṃ, te kilese sosehi
visosehi sukkhāpehi visukkhāpehi abījaṃ karohi pajaha vinodehi
byantīkarohi anabhāvaṃ gamehī ’ti - evampi ‘yaṃ pubbe taṃ
visosehi.’ Athavā ye atītā kammābhisaṅkharā avipakkavipākā te
kammābhisaṅkhāre sosehi visosehi sukkhāpehi visukkhāpehi abījaṃ
karohi pajaha vinodehi byantīkarohi anabhāvaṃ gamehī ’ti -
evampi ‘yaṃ pubbe taṃ visosehi.’
|
|
Trang 312:
|
Trang 313:
|
Pacchā te māhu kiñcanan ti pacchā
vuccati anāgataṃ, anāgate saṅkhāre ārabbha yāni uppajjeyyuṃ
rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ
diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ imāni kiñcanāni
tuyhaṃ mā ahu mākāsi mā janesi mā saṃjanesi mā nibbattesi
mābhinibbattesi pajaha vinodehi byantīkarohi anabhāvaṃ gamehī
’ti - pacchā te māhu kiñcanaṃ.
|
|
Majjhe ce no gahessasī ti majjhe
vuccati paccuppannaṃ rūpaṃ vedanā saññā saṃkhārā viññāṇaṃ,
paccuppanne saṅkhāre taṇhāvasena diṭṭhivasena na gahessasi na
gaṇhissasi, na parāmasissasi, na nandissasi, nābhinandissasi, na
ajjhosissasi, abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ
parāmāsaṃ abhinivesaṃ pajahissasi vinodessasi byantīkarissasi
anabhāvaṃ gamessasī ’ti - majjheva ce no gahessasi.
|
|
Upasanto carissatī ti rāgassa
santattā samitattā upasamitattā, dosassa –pe–
sabbākusalābhisaṅkhārānaṃ santattā samitattā upasamitattā
vūpasamitattā vijjhātattā nibbutattā vigatattā paṭippassaddhattā
santo upasanto vūpasanto nibbuto paṭippassaddho carissasi
viharissasi irīyissasi vattissasi pālessasi yapessasi yāpessasī
’ti - upasanto carissasi.
|
|
Tenāha bhagavā:
“Yaṃ pubbe taṃ visosehi
pacchā te māhu kiñcanaṃ,
majjhe ce no gahessasi
upasanto carissasī ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
Điều (ô nhiễm)
nào trước đây (quá khứ), ngươi hãy làm khô héo điều ấy. Chớ có
bất cứ điều (ô nhiễm) gì sanh khởi đến ngươi sau này (vị lai).
Nếu ngươi sẽ không nắm lấy (điều gì) ở khoảng giữa (hiện tại),
ngươi sẽ sống, được an tịnh.
|
Trang 314:
|
Trang 315:
|
▪ 11 - 5
|
▪ 11 - 5
|
Sabbaso nāmarūpasmiṃ
vītagedhassa brāhmaṇa,
āsavāssa na vijjanti
yehi maccuvasaṃ vaje.
|
Này Bà-la-môn,
đối với vị đã xa lìa sự thèm khát ở danh và sắc về mọi phương
diện, đối với vị này các lậu hoặc không hiện hữu, bởi vì chúng,
con người rơi vào sự thống trị của Tử thần.”
|
1100. Hỡi này Bà-la-môn!
Ðối với danh và sắc,
Hoàn toàn không tham đắm,
Không có các lậu hoặc,
Chính do lậu hoặc này,
Bị thần chết chi phối.
(Kinh
Tập, chương V) |
Sabbaso nāmarūpasmiṃ vītagedhassa
brāhmaṇā ti - Sabbaso ti sabbena sabbaṃ sabbathā
sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ ‘sabbaso ’ti.
Nāman ti cattāro arūpino khandhā. Rūpan ti cattāro ca
mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Gedho
vuccati taṇhā, yo rāgo sārāgo –pe– abhijjhā lobho kusalamūlaṃ.
Sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇā ti sabbaso
nāmarūpasmiṃ vītagedhassa vigatagedhassa cattagedhassa
vantagedhassa muttagedhassa pahīnagedhassa paṭinissaṭṭhagedhassa
vītarāgassa vigatarāgassa cattarāgassa vantarāgassa muttarāgassa
pahīnarāgassa paṭinissaṭṭharāgassā ’ti - sabbaso nāmarūpasmiṃ
vītagedhassa brāhmaṇa.
|
|
Āsavāssa na vijjantī ti - Āsavā
ti cattāro āsavā: kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo.
Assā ti arahato khīṇāsavassa. Na vijjantī ti ime
āsavā tassa natthi, na santi, na saṃvijjanti, nūpalabbhanti,
pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā
ñāṇagginā daḍḍhā ’ti - āsavāssa na vijjanti.
|
|
Yehi maccuvasaṃ vaje ti yehi
āsavehi maccuno vā vasaṃ gaccheyya, maraṇassa vā vasaṃ
gaccheyya, mārapakkhassa vā vasaṃ gaccheyya, te āsavā tassa
natthi, na santi, na saṃvijjanti, nūpalabbhanti, pahīnā
samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā
daḍḍhā ’ti - yehi maccuvasaṃ vaje.
|
|
Tenāha bhagavā:
“Sabbaso nāmarūpasmiṃ
vītagedhassa brāhmaṇa,
āsavāssa na vijjanti
yehi maccuvasaṃ vaje ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
“Này Bà-la-môn,
đối với vị đã xa lìa sự thèm khát ở danh và sắc về mọi phương
diện, đối với vị này các lậu hoặc không hiện hữu, bởi vì chúng,
con người rơi vào sự thống trị của Tử thần.”
|
Sahagāthāpariyosānā –pe– “Satthā me bhante
bhagavā, sāvako hamasmī ”ti.
|
Cùng với lúc kết thúc câu kệ ngôn, –nt–
“Bạch ngài, đức Thế Tôn là bậc đạo sư của con, con là người đệ
tử.”
|
Jatukaṇṇīsuttaniddeso
samatto.
|
Diễn Giải Kinh
Jatukaṇṇī
được hoàn tất.
|
Trang 316:
|
Trang 317:
|
12. BHADRĀVUDHASUTTANIDDESO - DIỄN GIẢI KINH
BHADRĀVUDHA
|
▪ 12 - 1
|
▪ 12 - 1
|
(XIII) Câu hỏi của
thanh niên Bhadràvudha: |
Okaṃ jahaṃ taṇhacchidaṃ anejaṃ (iccāyasmā
bhadrāvudho)
nandiṃ jahaṃ oghatiṇṇaṃ vimuttaṃ
kappaṃ jahaṃ abhiyāce sumedhaṃ
sutvāna nāgassa apanamissanti ito.
|
(Tôn giả
Bhadrāvudha nói rằng:) “Con khẩn cầu bậc khôn ngoan, bậc từ bỏ
chỗ trú ngụ, bậc cắt đứt tham ái, bậc không còn dục vọng, bậc từ
bỏ niềm vui, bậc đã vượt qua dòng lũ, bậc đã được giải thoát,
bậc từ bỏ sự sắp đặt (do tham ái và tà kiến). Sau khi lắng nghe
bậc Long Tượng, từ đây họ sẽ ra đi.
|
Bhadràvudha:
1101. Bha-đra-vu-đa nói:
Con có lời yêu cầu,
Bậc Thiện Tuệ nói lên,
Bậc bỏ nhà, đoạn ái,
Bất động, bỏ hỷ ái,
Giải thoát, vượt bộc lưu,
Thời gian, không chi phối,
Nghe xong, bậc Long tượng,
Từ đây, họ ra đi.
(Kinh
Tập, chương V) |
Okaṃ jahaṃ taṇhacchidaṃ anejan ti -
Okaṃ jahan ti rūpadhātuyā yo chando yo rāgo yā nandi yā
taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, te
buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā
anabhāvaṃgatā āyatiṃ anuppādadhammā, tasmā buddho okañjaho.
Vedanādhātuyā – saññādhātuyā – saṅkhāradhātuyā – viññāṇadhātuyā
yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso
adhiṭṭhānābhinivesānusayā te buddhassa bhagavato pahīnā
ucchinnamūlā tālāvatthukatā anabhāvaṃgatā āyatiṃ anuppādadhammā,
tasmā buddho okañjaho. Taṇhacchidan ti - Taṇhā ti
rūpataṇhā, –pe– dhammataṇhā. Sā taṇhā buddhassa bhagavato chinnā
ucchinnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā
ñāṇagginā daḍḍhā, tasmā buddho taṇhacchido. Anejo ti ejā
vuccati taṇhā, yo rāgo sārāgo –pe– abhijjhā lobho akusalamūlaṃ.
Sā ejā taṇhā buddhassa bhagavato pahīnā ucchinnamūlā
tālāvatthukatā anabhāvaṃgatā āyatiṃ anuppādadhammā, tasmā buddho
anejo. Ejāya pahīnattā anejo bhagavā lābhepi na iñjati, alābhepi
na iñjati, yasepi na iñjati, ayasepi na iñjati, pasaṃsāyapi na
iñjati, nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na
iñjati, na calati, na vedhati, na pavedhati, na sampavedhati,
tasmā buddho anejo ’ti - okaṃ jahaṃ taṇhacchidaṃ anejaṃ.
Iccāyasmā bhadrāvudho ti –pe–.
|
|
Trang 318:
|
Trang 319:
|
Nandiṃ jahaṃ oghatiṇṇaṃ vimuttan ti
nandi vuccati taṇhā, yo rāgo sārāgo –pe– abhijjhā lobho
akusalamūlaṃ. Sā nandi sā taṇhā buddhassa bhagavato pahīnā
ucchinnamūlā tālāvatthukatā anabhāvaṃgatā āyatiṃ anuppādadhammā,
tasmā buddho nandiṃ jaho. Oghatiṇṇan ti bhagavā kāmoghaṃ
tiṇṇo, bhavoghaṃ tiṇṇo, diṭṭhoghaṃ tiṇṇo, avijjoghaṃ tiṇṇo,
sabbasaṃsārapathaṃ tiṇṇo, uttiṇṇo nittiṇṇo atikkanto
samatikkanto vītivatto. So vutthavāso ciṇṇacaraṇo –pe–
jātimaraṇasaṃsāro natthi tassa punabbhavo ’ti - nandiṃ jahaṃ
oghatiṇṇaṇ. Vimuttan ti bhagavato rāgā cittaṃ muttaṃ
vimuttaṃ suvimuttaṃ, dosā cittaṃ – mohā cittaṃ –pe–
sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttan ’ti -
nandiṃ jahaṃ oghatiṇṇaṃ vimuttaṃ.
|
|
Kappaṃ jahaṃ abhiyāce sumedhan ti -
Kappā ti dve kappā: taṇhākappo ca diṭṭhikappo ca –pe–
ayaṃ taṇhākappo –pe– ayaṃ diṭṭhikappo. Buddhassa bhagavato
taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho. Taṇhākappassa
pahīnattā diṭṭhikappassa paṭinissaṭṭhattā, tasmā buddho kappaṃ
jaho. Abhiyāce ti yācāmi abhiyācāmi ajjhesāmi sādiyāmi
patthayāmi pihayāmi jappāmi abhijappāmi. Sumedhan ti
medhā vuccati paññā, yā paññā pajānanā –pe– amoho dhammavicayo
sammādiṭṭhi. Bhagavā imāya medhāya paññāya upeto samupeto
upagato samupagato upapanno sampanno samannāgato, tasmā buddho
sumedho ’ti - kappaṃ jahaṃ abhiyāce sumedhaṃ.
|
|
Sutvāna nāgassa apanamissanti ito
ti - Nāgassā ti nāgo bhagavā, āguṃ na karotīti nāgo, na
gacchatīti nāgo, na āgacchatīti nāgo –pe– evaṃ bhagavā
nāgacchatīti nāgo. Sutvāna nāgassa apanamissanti ito ti
tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhaṃ sutvā suṇitvā
uggahetvā upadhārayitvā upalakkhayitvā ito apanamissanti
vajissanti pakkamissanti disāvidisaṃ gamissantī ’ti - sutvāna
nāgassa apanamissanti ito.
|
|
Tenāha so brāhmaṇo:
“Okaṃ jahaṃ taṇhacchidaṃ anejaṃ (iccāyasmā bhadrāvudho)
nandiṃ jahaṃ oghatiṇṇaṃ vimuttaṃ,
kappaṃ jahaṃ abhiyāce sumedhaṃ
sutvāna nāgassa apanamissanti ito ”ti.
|
Vì thế, vị Bà-la-môn ấy đã nói rằng:
(Tôn giả
Bhadrāvudha nói rằng:) “Con khẩn cầu bậc khôn ngoan, bậc từ bỏ
chỗ trú ngụ, bậc cắt đứt tham ái, bậc không còn dục vọng, bậc từ
bỏ niềm vui, bậc đã vượt qua dòng lũ, bậc đã được giải thoát,
bậc từ bỏ sự sắp đặt (do tham ái và tà kiến). Sau khi lắng nghe
bậc Long Tượng, từ đây họ sẽ ra đi.
|
Trang 320:
|
Trang 321:
|
▪ 12 - 2
|
▪ 12 - 2
|
Nānā janā janapadehi saṅgatā
tava vīra vākyaṃ abhikaṅkhamānā
tesaṃ tuvaṃ sādhu viyākarohi
tathā hi te vidito esa dhammo.
|
Trong khi mong
mỏi lời nói của Ngài, thưa bậc anh hùng, vô số người từ các xứ
sở đã tụ hội lại. Xin Ngài hãy khéo léo giải thích cho họ, bởi
vì pháp này đã được Ngài biết đúng theo bản thể.”
|
1102. Quần chúng sai biệt ấy,
Từ quốc độ tụ họp,
Họ ao ước khát vọng,
Ðược nghe lời của Ngài,
Ôi anh hùng chiến thắng,
Ngài hãy khéo trả lời,
Pháp Ngài dạy thế này,
Như vậy họ hiểu biết.
(Kinh
Tập, chương V) |
Nānā janā janapadehi saṅgatā ti -
Nānā janā ti khattiyā ca brāhmaṇā ca vessā ca suddā ca
gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Janapadehi
saṅgatā ti aṅgā ca magadhā ca kaliṅgā ca kāsiyā ca kosalā ca
vajjiyā ca mallā ca cetiyamhā ca vaṃsā ca kurumhā ca pañcālā ca
macchā ca sūrasenā ca assakā ca avantiyā ca yonā ca kambojā ca.
Saṅgatā ti saṅgatā samāgatā samohitā sannipatitā ’ti -
nānā janā janapadehi saṅgatā.
|
|
Tava vīra vākyaṃ abhikaṅkhamānā ti
- Vīrā ti vīro bhagavā, viriyavā soti vīro, pahūti vīro,
visavīti vīro, alamattoti vīro –nt– vigatalomahaṃso 'ti - vīro.
|
|
1. “Virato idha sabbapāpakehi
nirayadukkhamaticca viriyavā so,
so viriyavā padhānavā
vīro tādī pavuccate tathattā ”ti.
|
1. Vị đã lánh
xa tất cả các việc ác xấu ở đời này, đã vượt qua sự khổ đau ở
địa ngục, có tinh tấn là nơi cư ngụ, vị ấy có sự nỗ lực, anh
hùng, tự tại, có bản thể như thế, được gọi là ‘bậc có sự tinh
tấn.’
|
Tava vīra vākyaṃ abhikaṅkhamānā ti
tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ. Abhikaṅkhamānā
ti abhikaṅkhamānā icchamānā sādiyamānā patthayamānā pihayamānā
abhijappamānā ’ti - tava vīra vākyaṃ abhikaṅkhamānā.
|
|
Tesaṃ tuvaṃ sādhu viyākarohī ti -
Tesan ti tesaṃ khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ
gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ. Tuvan ti
bhagavantaṃ bhaṇati. Sādhu viyākarohī ti sādhu ācikkhāhi
desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi
pakāsehī ’ti - tesaṃ tuvaṃ sādhu viyākarohi.
|
|
Trang 322:
|
Trang 323:
|
Tathā hi te vidito esa dhammo ti
tathā hi te vidito tulito tīrito vibhūto vibhāvito esa dhammo
’ti - tathā hi te vidito esa dhammo.
|
|
Tenāha so brāhmaṇo:
“Nānā janā janapadehi saṅgatā
tava vīra vākyaṃ abhikaṅkhamānā,
tesaṃ tuvaṃ sādhu viyākarohi
tathā hi te vidito esa dhammo ”ti.
|
Vì thế, vị Bà-la-môn ấy đã nói rằng:
Trong khi mong
mỏi lời nói của Ngài, thưa bậc anh hùng, vô số người từ các xứ
sở đã tụ hội lại. Xin Ngài hãy khéo léo giải thích cho họ, bởi
vì pháp này đã được Ngài biết đúng theo bản thể.”
|
▪ 12 - 3
|
▪ 12 - 3
|
Ādānataṇhaṃ vinayetha sabbaṃ
(bhadrāvudhāti bhagavā)
uddhaṃ adho tiriyañcāpi majjhe,
yaṃ yaṃ hi lokasmiṃ upādiyanti
teneva māro anveti jantuṃ.
|
(Đức
Thế Tôn nói: “Này Bhadrāvudha,) nên dẹp bỏ mọi sự nắm giữ và
tham ái ở bên trên, bên dưới, luôn cả bề ngang và khoảng giữa.
Bởi vì, mỗi một điều gì họ chấp thủ ở thế gian, do chính điều ấy
Ma Vương theo đuổi loài người.
|
Thế Tôn:
1103. Thế Tôn nói như sau:
Này Bha-đra-vu-đa!
Hãy nhiếp phục tất cả,
Mọi tham ái chấp thủ,
Trên, dưới cả bề ngang,
Và kể luôn chặng giữa,
Những ai có chấp thủ,
Sự gì ở trong đời,
Chính do sự việc ấy,
Ác ma theo người ấy.
(Kinh
Tập, chương V) |
Ādānataṇhaṃ vinayetha sabban ti
ādānataṇhā vuccati rūpataṇhā –pe– ādānataṇhāti kiṃkāraṇā vuccati
ādānataṇhā? Tāya taṇhāya rūpaṃ ādiyanti upādiyanti gaṇhanti
parāmasanti abhinivisanti, vedanaṃ – saññaṃ – saṅkhāre –
viññāṇaṃ – gatiṃ – upapattiṃ – paṭisandhiṃ – bhavaṃ – saṃsāraṃ –
vaṭṭaṃ – ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti
taṃkāraṇā vuccati ādānataṇhā. Vinayetha sabban ti sabbaṃ
ādānataṇhaṃ vinayeyya paṭivineyya pajaheyya vinodeyya
byantīkareyya anabhāvaṃ gameyyā ’ti - ādānataṇhaṃ vinayetha
sabbaṃ. Bhadrāvudhāti bhagavā –pe–.
|
|
Uddhaṃ adho tiriyañcāpi majjhe ti:
Uddhaṃ vuccati anāgataṃ, adho vuccati atītaṃ,
tiriyaṃ cāpi majjhe ti paccuppannaṃ. Uddhan ti
devaloko, adho ti nirayaloko, tiriyañcāpi majjhe
ti manussaloko. Uddhan ti kusalā dhammā, adho ti
akusalā dhammā, tiriyañcāpi majjhe ti avyākatā dhammā.
Uddhan ti sukhā vedanā, adho ti dukkhā vedanā
tiriyañcāpi majjhe ti adukkhamasukhā vedanā. Uddhan
ti arūpadhātu, adho ti kāmadhātu, tiriyañcāpi majjhe
ti rūpadhātu. Uddhan ti uddhaṃ pādatalā, adho ti
adho kesamatthakā, tiriyañcāpi majjhe ti vemajjhe ’ti -
uddhaṃ adho tiriyañcāpi majjhe.
|
|
Trang 324:
|
Trang 325:
|
Yaṃ yaṃ hi lokasmiṃ upādiyantī ti
yaṃ yaṃ rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ
viññāṇagataṃ ādiyanti upādiyanti gaṇhanti parāmasanti
abhinivisanti. Lokasmin ti apāyaloke –pe– āyatanaloke ’ti
- yaṃ yaṃ hi lokasmiṃ upādiyanti.
|
|
Teneva māro anveti jantun ti teneva
kammābhisaṅkhāravasena paṭisandhiko khandhamāro dhātumāro
āyatanamāro gatimāro upapattimāro paṭisandhimāro bhavamāro
saṃsāramāro vaṭṭamāro anveti anugacchati anvāyiko hoti.
Jantun ti sattaṃ naraṃ māṇavaṃ posaṃ puggalaṃ jīvaṃ jāguṃ
jantuṃ indaguṃ (hindaguṃ) manujan ’ti - teneva māro anveti
jantuṃ.
|
|
Tenāha bhagavā:
“Ādānataṇhaṃ vinayetha sabbaṃ (bhadrāvudhāti bhagavā)
uddhaṃ adho tiriyañcāpi majjhe,
yaṃ yaṃ hi lokasmiṃ upādiyanti
teneva māro anveti jantun ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
(Đức Thế Tôn nói: “Này Bhadrāvudha,)
nên dẹp bỏ mọi sự nắm giữ và tham ái ở bên trên, bên dưới, luôn
cả bề ngang và khoảng giữa. Bởi vì, mỗi một điều gì họ chấp thủ
ở thế gian, do chính điều ấy Ma Vương theo đuổi loài người.
|
▪ 12 - 4
|
▪ 12 - 4
|
Tasmā pajānaṃ na upādiyetha
bhikkhu sato kiñcanaṃ sabbaloke,
ādānasatte iti pekkhamāno
pajaṃ imaṃ maccudheyye visattaṃ.
|
Bởi vậy, trong
khi nhận biết, vị tỳ khưu, có niệm, không nên chấp thủ bất cứ
điều gì ở khắp thế gian, trong khi xem xét chúng sanh bị dính
mắc ở sự nắm giữ, nhân loại này bị vướng mắc ở lãnh địa của Thần
Chết.’
|
1104. Do vậy, bậc hiểu biết,
Không có chấp thủ gì,
Tỷ-kheo giữ chánh niệm,
Trong tất cả thế giới,
Phàm có sở hữu gì,
Vị ấy không mong ước,
Nhìn xem quần chúng này,
Là chúng sanh chấp thủ,
Trong lãnh vực của Ma,
Bị tham dính chấp trước.
(Kinh
Tập, chương V) |
Tasmā pajānaṃ na upādiyethā ti -
Tasmā ti tasmā taṃkāraṇā taṃhetu taṃpaccayā tannidānā, etaṃ
ādīnavaṃ sampassamāno ādānataṇhāyā ’ti - tasmā. Pajānan
ti jānanto pajānanto ājānanto vijānanto paṭivijānanto
paṭivijjhanto, sabbe saṅkhārā aniccā ’ti jānanto pajānanto
ājānanto vijānanto paṭivijānanto paṭivijjhanto, ‘sabbe saṅkhārā
dukkhā ’ti –pe– ‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ
nirodhadhamman ’ti jānanto pajānanto ājānanto vijānanto
paṭivijānanto paṭivijjhanto. Na upādiyethā ti rūpaṃ
nādiyeyya na upādiyeyya na gaṇheyya na parāmaseyya
nābhiniviseyya vedanaṃ – saññaṃ – saṅkhāre – viññāṇaṃ – gatiṃ –
upapattiṃ – paṭisandhiṃ – bhavaṃ – saṃsāraṃ – vaṭṭaṃ nādiyeyya
na upādiyeyya na gaṇheyya na parāmaseyya nābhiniviseyyā ’ti -
tasmā pajānaṃ na upādiyetha.
|
|
Trang 326:
|
Trang 327:
|
Bhikkhu sato kiñcanaṃ sabbaloke ti
- Bhikkhū ti puthujjanakalyāṇako vā bhikkhu sekho vā
bhikkhu. Sato ti catūhi kāraṇehi sato: kāye
kāyānupassanāsatipaṭṭhānaṃ bhāvento sato –pe– so vuccati sato
’ti - bhikkhu sato. Kiñcanan ti kiñci rūpagataṃ
vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ. Sabbaloke
ti sabba-apāyaloke sabbamanussaloke sabbadevaloke
sabbakhandhaloke sabbadhātuloke sabba-āyatanaloke ’ti - bhikkhu
sato kiñcanaṃ sabbaloke.
|
|
Ādānasatte iti pekkhamāno ti
ādānasattā vuccanti ye rūpaṃ ādiyanti upādiyanti gaṇhanti
parāmasanti abhinivisanti, vedanaṃ – saññaṃ – saṅkhāre –
viññāṇaṃ – gatiṃ – upapattiṃ – paṭisandhiṃ – bhavaṃ – saṃsāraṃ –
vaṭṭaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti.
Itī ti padasandhi –pe– padānupubbatāmetaṃ ‘itī ’ti.
Pekkhamāno ti dakkhamāno dissamāno passamāno olokiyamāno
nijjhāyamāno upanijjhāyamāno upaparikkhamāno ’ti - ādānasatte
iti pekkhamāno.
|
|
Pajaṃ imaṃ maccudheyye visattan ti
- Pajā ti sattādhivacanaṃ maccudheyyā vuccanti kilesā ca
khandhā ca abhisaṅkhārā ca. Pajā maccudheyye māradheyye
maraṇadheyye sattā visattā āsattā laggā laggitā paḷibuddhā.
Yathā bhittikhile vā nāgadante vā bhaṇḍaṃ sattaṃ visattaṃ
āsattaṃ laggaṃ laggitaṃ paḷibuddhaṃ, evamevaṃ pajā maccudheyye
māradheyye maraṇadheyye sattā visattā āsattā laggā laggitā
paḷibuddhā ’ti - pajaṃ imaṃ maccudheyye visattaṃ.
|
|
Tenāha bhagavā:
“Tasmā pajānaṃ na upādiyetha
bhikkhu sato kiñcanaṃ sabbaloke,
ādānasatte iti pekkhamāno
pajaṃ imaṃ maccudheyye visattan ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
“Bởi vậy, trong
khi nhận biết, vị tỳ khưu, có niệm, không nên chấp thủ bất cứ
điều gì ở khắp thế gian, trong khi xem xét chúng sanh bị dính
mắc ở sự nắm giữ, nhân loại này bị vướng mắc ở lãnh địa của Thần
Chết.’”
|
Saha gāthāpariyosānā –pe– “Satthā me
bhante bhagavā, sāvakohamasmī ”ti.
|
Cùng với lúc kết thúc câu kệ ngôn, –nt–
“Bạch ngài, đức Thế Tôn là bậc đạo sư của con, con là người đệ
tử.”
|
Bhadrāvudhasuttaniddeso
samatto.
|
Diễn Giải Kinh
Bhadrāvudha
được hoàn tất.
|
<Trang Trước> |
<Trang Kế> |