13. UDAYASUTTANIDDESO - DIỄN GIẢI KINH UDAYA
|
Nguồn: Tam Tạng
Pāli - Sinhala thuộc Buddha Jayanti Tripitaka Series (BJTS) |
Lời tiếng Việt:
Tỳ khưu Indacanda |
Trang 328: |
Trang 329:
|
▪ 13 - 1
|
▪ 13 - 1 |
(XIV) Câu hỏi của thanh
niên Udaya: |
Jhāyiṃ virajamāsīnaṃ (iccāyasmā udayo)
katakiccaṃ anāsavaṃ,
pāraguṃ sabbadhammānaṃ,
atthi pañhena āgamaṃ
aññāvimokkhaṃ pabrūhi
avijjāya pabhedanaṃ.
|
(Tôn giả Udaya nói rằng:) “Với ý định
(hỏi) câu hỏi, con đã đi đến bậc có thiền chứng, không còn bụi
bặm, đang ngồi, bậc đã làm xong phận sự, không còn lậu hoặc, đã
đi đến bờ kia của tất cả các pháp, xin ngài hãy nói về sự giải
thoát do trí giác ngộ, về sự phá vỡ vô minh. |
Udaya:
1105. Tôn giả U-da-ya:
Con đến với câu hỏi,
Về tất cả mọi pháp,
Ðể hỏi bậc tu thiền,
Bậc an tọa không bụi;
Trách nhiệm đã làm xong,
Bậc không có lậu hoặc,
Ðã đạt bờ bên kia,
Hãy nói trí giải thoát
Ðể phá hoại vô minh.
(Kinh
Tập, chương V) |
Jhāyiṃ
virajamāsīnan ti - Jhāyī ti jhāyī bhagavā,
paṭhamenapi jhānena jhāyī, dutiyenapi jhānena jhāyī, tatiyenapi
jhānena jhāyī, catutthenapi jhānena jhāyī, savitakkasavicārenapi
jhānena jhāyī, avitakkavicāramattenapi jhānena jhāyī,
avitakkaavicārenapi jhānena jhāyī, sappītikenapi jhānena jhāyī,
nippītikenapi jhānena jhāyī, sātasahagatenapi jhānena jhāyī,
upekkhāsahagatenapi jhānena jhāyī, suññatenapi jhānena jhāyī,
animittenapi jhānena jhāyī, appaṇihitenapi jhānena jhāyī,
lokiyenapi jhānena jhāyī, lokuttarenapi jhānena jhāyī. Jhānarato
ekattamanuyutto sadatthagaruko ’ti - jhāyī. Virajan ti
rāgo rajo, doso rajo, moho rajo, kodho rajo, upanāho rajo, –pe–
sabbākusalābhisaṅkhārā rajā. Te rajā buddhassa bhagavato pahīnā
ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
Tasmā buddho arajo virajo nirajo rajāpagato rajavippahīno
rajavippamutto sabbarajavītivatto. |
|
1. “Rāgo rajo na
ca pana reṇu vuccati
rāgassetaṃ adhivacanaṃ rajoti,
etaṃ rajaṃ vippajahitva cakkhumā
tasmā jino vigatarajoti vuccati.
|
1. Luyến ái là
bụi bặm, nhưng không phải nói đến bụi đất,
từ ‘bụi bặm’
này là tên gọi của luyến ái.
Bậc Hữu Nhãn,
sau khi dứt bỏ hẳn bụi bặm này,
vì thế, đấng
Chiến Thắng được gọi là ‘bậc đã tách lìa bụi bặm.’
|
2. Doso rajo na ca
pana reṇu vuccati
dosassetaṃ adhivacanaṃ rajoti,
etaṃ rajaṃ vippajahitva cakkhumā
tasmā jino vigatarajoti vuccati.
|
2. Sân hận là
bụi bặm, nhưng không phải nói đến bụi đất,
từ ‘bụi bặm’
này là tên gọi của sân hận.
Bậc Hữu Nhãn,
sau khi dứt bỏ hẳn bụi bặm này,
vì thế, đấng
Chiến Thắng được gọi là ‘bậc đã tách lìa bụi bặm.’
|
Trang 330: |
Trang 331: |
3. Moho rajo na ca
pana reṇu vuccati
mohassetaṃ adhivacanaṃ rajoti,
etaṃ rajaṃ vippajahitva cakkhumā
tasmā jino vigatarajoti vuccatī ”ti.
Virajaṃ.
|
3. Si mê là bụi
bặm, nhưng không phải nói đến bụi đất,
từ ‘bụi bặm’
này là tên gọi của si mê.
Bậc Hữu Nhãn,
sau khi dứt bỏ hẳn bụi bặm này,
vì thế, đấng
Chiến Thắng được gọi là ‘bậc đã tách lìa bụi bặm.’”
- ‘không còn bụi bặm’ là như thế.
|
Āsīnan ti
nisinno bhagavā pāsāṇake cetiye ’ti - āsīno.
|
|
4. “Nagassa passe
āsīnaṃ muniṃ dukkhassa pāraguṃ,
sāvakā payirupāsanti tevijjā maccuhāyino ”ti.
|
4. “Các vị
Thinh Văn, có ba Minh, có sự chiến thắng Thần Chết, hầu cận bậc
Hiền Trí, vị đã đi đến bờ kia của khổ đau, đang ngồi ở sườn của
ngọn núi.”
|
Evampi bhagavā āsīno.
Athavā bhagavā sabbossukkapaṭippassaddhattā āsīno, vutthavāso
ciṇṇacaraṇo –pe– jātimaraṇasaṃsāro, natthi tassa punabbhavo ’ti.
Evampi bhagavā āsīno ’ti - jhāyiṃ virajamāsīnaṃ. Iccāyasmā
udayo ti –pe–. |
|
Katakiccaṃ
anāsavan ti buddhassa bhagavato kiccākiccaṃ
karaṇīyākaraṇīyaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ
anabhāvakataṃ āyatiṃ anuppādadhammaṃ, tasmā buddho katakicco.
|
|
5. “Yassa ca
visatā natthi chinnasotassa bhikkhuno,
kiccākiccapahīnassa pariḷāho na vijjatī ”ti.
|
5. “Đối với vị
tỳ khưu nào không có tham ái, có dòng chảy đã được cắt đứt, có
phận sự và không phải phận sự đã được dứt bỏ, sự bực bội (của vị
ấy) không tìm thấy.”
|
Katakiccaṃ
anāsavan ti - Āsavā ti cattāro āsavā: kāmāsavo
bhavāsavo diṭṭhāsavo avijjāsavo. Te āsavā buddhassa bhagavato
pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ
anuppādadhammā, tasmā buddho anāsavo ’ti - katakiccaṃ anāsavaṃ. |
|
Pāraguṃ
sabbadhammānan ti bhagavā abhiññāparagū, pariññāpāragū
pahānapāragū, bhāvanāpāragū, sacchikiriyāpāragū,
samāpattipāragū, abhiññāpāragū, sabbadhammānaṃ, pariññāpāragū
sabbadukkhānaṃ, pahānapāragū, sabbakilesānaṃ, bhāvanāpāragū
catunnaṃ maggānaṃ, sacchikiriyāpāragū nirodhassa, –
|
|
Trang 332: |
Trang 333: |
– samāpattipāragū sabbasamāpattīnaṃ. So vasippatto pāramippatto
ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ
samādhismiṃ, vasippatto pāramippatto ariyāya paññāya, vasippatto
pāramippatto ariyāya vimuttiyā. So pāragato pāramippatto
antagato antappatto, koṭigato koṭippatto, pariyantagato
pariyantappatto, vosānagato vosānappatto, tāṇagato tāṇappatto,
lenagato lenappatto, saraṇagato saraṇappatto, abhayagato
abhayappatto, accutagato accutappatto, amatagato amatappatto,
nibbānagato nibbānappatto. So vutthavāso ciṇṇacaraṇo –pe–
jātimaraṇasaṃsāro, natthi tassa punabbhavo ’ti - pāraguṃ
sabbadhammānaṃ.
|
|
Atthi pañhena āgaman ti pañhena atthikāmha āgatā, pañhaṃ
pucchitukāmamha āgatā, paññaṃ sotukāmā āgatamhā ’ti - ‘evampi
atthi pañhena āgamaṃ.’ Athavā pañhatthikānaṃ pañhaṃ
pucchitukāmānaṃ pañhaṃ sotukāmānaṃ āgamanaṃ abhikkamanaṃ
upasaṅkamanaṃ payirupāsanaṃ atthi, evampi atthi pañhena āgamaṃ.
Athavā pañhāgamo tuyhaṃ atthi, tvampi pahū, tvamasi alamatto
mayā pucchitaṃ kathetuṃ vissajjetuṃ, vahassetaṃ bhāran ’ti -
evampi ‘atthi pañhena āgamaṃ.’
|
|
Aññāvimokkhaṃ pabrūhī ti aññāvimokkho vuccati
arahattavimokkho, arahattavimokkhaṃ pabrūhi ācikkhāhi desehi
paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehī
’ti - aññāvimokkhaṃ pabrūhi.
|
|
Avijjāya pabhedanan ti avijjāya bhedanaṃ pabhedanaṃ
pahānaṃ vūpasamo paṭinissaggo paṭippassaddhaṃ amataṃ nibbānan
’ti - avijjāya pabhedanaṃ.
|
|
Tenāha so brāhmaṇo:
“Jhāyiṃ virajamāsīnaṃ (iccāyasmā udayo)
katakiccaṃ anāsavaṃ,
pāraguṃ sabbadhammānaṃ
atthi pañhena āgamaṃ
aññāvimokkhaṃ pabrūhi
avijjāya pabhedanan ”ti.
|
Vì thế, vị Bà-la-môn ấy đã nói rằng:
(Tôn giả Udaya
nói rằng:) “Với ý định (hỏi) câu hỏi, con đã đi đến bậc có thiền
chứng, không còn bụi bặm, đang ngồi, bậc đã làm xong phận sự,
không còn lậu hoặc, đã đi đến bờ kia của tất cả các pháp, xin
Ngài hãy nói về sự giải thoát do trí giác ngộ, về sự phá vỡ vô
minh.”
|
Trang 334: |
Trang 335:
|
▪ 13 - 2 |
▪ 13 - 2
|
Pahānaṃ kāmacchandānaṃ (udayāti bhagavā)
domanassāna cūbhayaṃ,
thīnassa ca panūdanaṃ
kukkuccānaṃ nivāraṇaṃ.
|
(Đức Thế Tôn
nói: “Này Udaya,) sự dứt bỏ đối với những mong muốn về dục và
những nỗi ưu phiền, cả hai loại, việc xua đi sự dã dượi, và việc
che lấp các trạng thái hối hận. |
Thế Tôn:
1106. Ðây lời Thế Tôn nói:
Hỡi này U-đa-ya,
Ðoạn ước muốn, dục vọng,
Và cả hai loại ưu,
Và trừ bỏ hôn trầm,
Ngăn chận mọi hối hận.
(Kinh
Tập, chương V) |
Pahānaṃ kāmacchandānan ti - Chando ti yo kāmesu
kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapipāsā
kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo
kāmūpādānaṃ kāmacchandanīvaraṇaṃ. Pahānaṃ kāmacchandānan
ti kāmacchandānaṃ pahānaṃ vūpasamaṃ paṭinissaggaṃ
paṭippassaddhiṃ amataṃ nibbānan ’ti - pahānaṃ kāmacchandānaṃ.
Udayāti bhagavā ti –pe–.
|
|
Domanassāna cūbhayan ti - Domanassan ti yaṃ
cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ, cetosamphassajaṃ asātaṃ
dukkhaṃ vedayitaṃ, cetosamphassajā asātā dukkhā vedanā.
Domanassāna cūbhayan ti kāmacchandassa ca domanassassa ca
ubhinnaṃ pahānaṃ vūpasamo paṭinissaggo paṭippassaddhi amataṃ
nibbānan ’ti - domanassāna cūbhayaṃ.
|
|
Thīnassa ca panūdanan ti - Thīnan ti yā cittassa
akallatā akammaññatā olīyanā sallīyanā līnā līyanā līyitattaṃ
thīnaṃ thīyanā thīyitattaṃ cittassa. Thīnassa ca panūdanan
ti thīnassa ca panūdanaṃ pahānaṃ vūpasamo paṭinissaggo
paṭippassaddhi6 amataṃ nibbānan ’ti - thīnassa ca panūdanaṃ.
|
|
Kukkuccānaṃ nivāraṇan ti - Kukkuccan ti
hatthakukkuccampi kukkuccaṃ, pādakukkuccampi kukkuccaṃ,
hatthapādakukkuccampi kukkuccaṃ. Akappiye kappiyasaññitā,
kappiye akappiyasaññitā, avajje vajjasaññitā, vajje
avajjasaññitā. Yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā
kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho. Idaṃ vuccati
kukkuccaṃ.
|
|
Trang 336: |
Trang 337: |
Api ca dvīhi kāraṇehi uppajjati kukkuccaṃ cetaso vippaṭisāro
manovilekho: katattā ca akatattā ca. Kathaṃ katattā ca akatattā
ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho? ‘Kataṃ me
kāyaduccaritaṃ akataṃ me kāyasucaritan ’ti uppajjati kukkuccaṃ
cetaso vippaṭisāro manovilekho. ‘Kataṃ me vacīduccaritaṃ akataṃ
me vacīsucaritan ’ti –pe– ‘kataṃ me manoduccaritaṃ akataṃ me
manosucaritan ’ti –pe– ‘kato me pāṇātipāto akatā me pāṇātipātā
veramaṇī ’ti –pe– ‘kataṃ me adinnādānaṃ akataṃ me adinnādānā
veramaṇī ’ti –pe– ‘kato me kāmesu micchācāro akatā me kāmesu
micchācārā veramaṇī ’ti –pe– ‘kato me musāvādo akatā me musāvādā
veramaṇī ’ti –pe– ‘katā me pisunā vācā akatā me pisunāya vācāya
veramaṇī ’ti –pe– ‘katā me pharusāvācā akatā me pharusāya vācāya
veramaṇī ’ti –pe– ‘kato me samphappalāpo akatā me samphappalāpo
veramaṇī ’ti –pe– ‘katā me abhijjhā akatā me anabhijjhā ’ti –pe–
‘kato me vyāpādo akatā me abyāpādo ’ti –pe– ‘katā me
micchādiṭṭhi akatā me sammādiṭṭhī ’ti uppajjati kukkuccaṃ cetaso
vippaṭisāro manovilekho. Evaṃ katattā ca akatattā ca uppajjati
kukkuccaṃ cetaso vippaṭisāro manovilekho.
|
|
Athavā ‘sīlesumhi na paripūrakārī ’ti uppajjati kukkuccaṃ cetaso
vippaṭisāro manovilekho. ‘Indriyesumhi aguttadvāro ’ti – Bhojane
amattaññumhī ’ti – Jāgariyaṃ ananuyuttomhī ’ti – Na
satisampajaññena samannāgatomhī ’ti – Abhāvitā me cattāro
satipaṭṭhānā ’ti – Abhāvitā me cattāro sammappadhānā ’ti –
Abhāvitā me cattāro iddhipādā ’ti - Abhāvitāni me pañcindriyānī
’ti – Abhāvitāni me pañcabalānī ’ti – Abhāvitā me satta
bojjhaṅgā ’ti – Abhāvito me ariyo aṭṭhaṅgiko maggo ’ti – Dukkhaṃ
me apariññātan ’ti – Samudayo me appahīno ’ti – Maggo me
abhāvito ’ti – Nirodho me asacchikato ’ti uppajjati kukkuccaṃ
cetaso vippaṭisāro manovilekho. Kukkuccānaṃ nivāraṇan ti
kukkuccānaṃ āvaraṇaṃ nīvaraṇaṃ pahānaṃ vūpasamo paṭinissaggo
paṭippassaddhi amataṃ nibbānan ’ti - kukkuccānaṃ nivāraṇaṃ.
|
|
Tenāha bhagavā:
“Pahānaṃ kāmacchandānaṃ (udayāti bhagavā)
domanassāna cūbhayaṃ,
thīnassa ca panūdanaṃ
kukkuccānaṃ nivāraṇan ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
(Đức Thế Tôn
nói: “Này Udaya,) sự dứt bỏ đối với những mong muốn về dục và
những nỗi ưu phiền, cả hai loại, việc xua đi sự dã dượi, và việc
che lấp các trạng thái hối hận.
|
Trang 338: |
Trang 339: |
▪ 13 - 3
|
▪ 13 - 3
|
Upekkhāsatisaṃsuddhaṃ
dhammatakkapurejavaṃ,
aññāvimokkhaṃ pabrūmi
avijjāya pabhedanaṃ.
|
Ta nói về sự
giải thoát do trí giác ngộ,
về sự phá vỡ vô
minh
có xả và niệm
hoàn toàn trong sạch,
có sự suy tầm
đúng pháp đi trước.”
|
1107. Ta nói trí giải thoát,
Ðể phá hoại vô minh,
Thanh tịnh nhờ xả niệm,
Suy tư pháp đi trước.
(Kinh
Tập, chương V) |
Upekkhāsatisaṃsuddhan ti -
Upekkhā ti yā catutthe jhāne upekkhā upekkhanā ajjhupekkhanā
cittasamatho cittapassaddhatā majjhattatā cittassa. Satī
ti yā catutthe jhāne upekkhaṃ ārabbha sati anussati –pe–
sammāsati. Upekkhāsatisaṃsuddhan ti catutthe jhāne
upekkhā ca sati ca suddhā honti visuddhā saṃsuddhā parisuddhā
pariyodātā anaṅgaṇā vigatūpakkilesā mudubhūtā kammaniyā ṭhitā
āneñjappattā ’ti - upekkhāsatisaṃsuddhaṃ.
|
|
Dhammatakkapurejavan ti dhammatakko
vuccati sammāsaṅkappo, so ādito hoti, purato hoti, pubbaṅgamo
hoti, aññāvimokkhassā ’ti - evampi ‘dhammatakkapurejavaṃ.’
Athavā dhammatakko vuccati sammādiṭṭhi, sā ādito hoti, purato
hoti, pubbaṅgamā hoti, aññāvimokkhassā ’ti - evampi
‘dhammatakkapurejavaṃ.’ Athavā dhammatakko vuccati catunnaṃ
maggānaṃ pubbabhāgavipassanā, sā ādito hoti, purato hoti,
pubbaṅgamā hoti aññāvimokkhassā ’ti - evampi
‘dhammatakkapurejavaṃ.’
|
|
Aññāvimokkhaṃ pabrūmī ti
aññāvimokkho vuccati arahattavimokkho. Arahattavimokkhaṃ pabrūmi
ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi
uttānīkaromi pakāsemī ’ti - aññāvimokkhaṃ pabrūmi.
|
|
Avijjāya pabhedanan ti - Avijjā
ti dukkhe aññāṇaṃ –pe– avijjā moho akusalamūlaṃ. Avijjāya
pabhedanan ti avijjāya pabhedanaṃ pahānaṃ vūpasamo
paṭinissaggo paṭippassaddhi amataṃ nibbānan ’ti - avijjāya
pabhedanaṃ.
|
|
Tenāha bhagavā:
“Upekkhāsatisaṃsuddhaṃ
dhammatakkapurejavaṃ,
aññāvimokkhaṃ pabrūmi
avijjāya pabhedanan ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
Ta nói về sự
giải thoát do trí giác ngộ,
về sự phá vỡ vô
minh
có xả và niệm
hoàn toàn trong sạch,
có sự suy tầm
đúng pháp đi trước.”
|
Trang 340:
|
Trang 341:
|
▪ 13 - 4
|
▪ 13 - 4
|
Kiṃ su saṃyojano loko
kiṃ su tassa vicāraṇaṃ,
kissassa vippahānena
nibbānaṃ iti vuccati.
|
“Thế gian có
cái gì là sự ràng buộc?
Cái gì, đối với
nó, là phương tiện xem xét?
Do lìa bỏ cái
gì
được gọi là
‘Niết Bàn’?” |
Udaya:
1108. Ðời cái gì trói buộc,
Cái gì, đời vận hành?
Do đoạn được cái gì,
Ðược gọi là Niết-bàn?
(Kinh
Tập, chương V) |
Kiṃ su saṃyojano loko ti kiṃ
lokassa saṃyojanaṃ lagganaṃ bandhanaṃ upakkileso, kena loko
yutto payutto āyutto samāyutto laggo laggito paḷibuddho ’ti -
kiṃ su saṃyojano loko.
|
|
Kiṃ su tassa vicāraṇan ti kiṃ tassa
cāraṇaṃ vicāraṇaṃ paṭivicāraṇaṃ. Kena loko carati vicarati
paṭivicaratī ’ti - kiṃ su tassa vicāraṇaṃ.
|
|
Kissassa vippahānena nibbānaṃ iti
vuccatī ti kissassa vippahānena vūpasamena paṭinissaggena
paṭippassaddhiyā, nibbānaṃ iti vuccati pavuccati kathīyati
bhaṇīyati dīpīyati voharīyatī ’ti - kissassa vippahānena
nibbānaṃ iti vuccati.
|
|
Tenāha so brāhmaṇo:
“Kiṃ su saṃyojano loko
kiṃ su tassa vicāraṇaṃ,
kissassa vippahānena
nibbānaṃ iti vuccatī ”ti.
|
Vì thế, vị Bà-la-môn ấy đã nói rằng:
“Thế gian có
cái gì là sự ràng buộc?
Cái gì, đối với
nó, là phương tiện xem xét?
Do lìa bỏ cái
gì
được gọi là
‘Niết Bàn’?”
|
▪ 13 - 5 |
▪ 13 - 5
|
Nandisaṃyojano loko
vitakkassa vicāraṇaṃ
taṇhāya vippahānena
nibbānaṃ iti vuccati.
|
“Thế gian có
vui thích là sự ràng buộc.
Suy tầm, đối
với nó, là phương tiện xem xét.
Do lìa bỏ tham
ái
được gọi là
‘Niết Bàn.’”
|
Thế Tôn:
1109. Ðời bị hỷ trói buộc,
Suy tầm là sở hành,
Do đoạn được khát ái,
Ðược gọi là Niết-bàn.
(Kinh
Tập, chương V) |
Nandisaṃyojano loko ti nandi
vuccati taṇhā, yo rāgo sārāgo –pe– abhijjhā lobho akusalamūlaṃ;
ayaṃ vuccati nandi. Yā nandi lokassa saṃyojanaṃ lagganaṃ
bandhanaṃ upakkileso, imāya nandiyā loko yutto payutto āyutto
samāyutto laggo laggito paḷibuddho ’ti - nandisaṃyojano loko.
|
|
Trang 342:
|
Trang 343:
|
Vitakkassa vicāraṇan ti -
Vitakko ti nava vitakkā: kāmavitakko vyāpādavitakko
vihiṃsāvitakko ñātivitakko janapadavitakko amaravitakko
parānuddayatāpaṭisaṃyutto vitakko lābhasakkārasilokapaṭisaṃyutto
vitakko anavaññattipaṭisaṃyutto vitakko, ime vuccanti nava
vitakkā. Ime nava vitakkā lokassa cāraṇā vicāraṇā paṭivicāraṇā.
Imehi navahi vitakkehi loko carati vicarati paṭivicaratī ’ti -
vitakkassa vicāraṇaṃ.
|
|
Taṇhāya vippahānena nibbānaṃ iti
vuccatī ti - Taṇhā ti rūpataṇhā –pe– dhammataṇhā.
Taṇhāya vippahānena nibbānaṃ iti vuccatī ti taṇhāya
vippahānena vūpasamena paṭinissaggena paṭippassaddhiyā nibbānaṃ
iti vuccati pavuccati kathīyati bhaṇīyati dīpīyati voharīyatī
’ti - taṇhāya vippahānena nibbānaṃ iti vuccati.
|
|
Tenāha bhagavā:
“Nandisaṃyojano loko
vitakkassa vicāraṇaṃ,
taṇhāya vippahānena
nibbānaṃ iti vuccatī ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
“Thế gian có
vui thích là sự ràng buộc.
Suy tầm, đối
với nó, là phương tiện xem xét.
Do lìa bỏ tham
ái
được gọi là
‘Niết Bàn.’”
|
▪ 13 - 6
|
▪ 13 - 6
|
Kathaṃ satassa carato
viññāṇaṃ uparujjhati,
bhagavantaṃ puṭṭhumāgamhā
taṃ suṇoma vaco tava.
|
“Như thế nào
đối với vị có niệm, trong lúc thực hành,
thức (của vị
ấy) được đình chỉ?
Chúng con đã đi
đến để hỏi đức Thế Tôn,
hãy cho chúng
con nghe lời nói của Ngài.”
|
Udaya:
1110. Người sở hành chánh niệm,
Thức được diệt thế nào?
Con đến hỏi Thế Tôn,
Nghe lời Thế Tôn nói.
(Kinh
Tập, chương V) |
Kathaṃ satassa carato ti kathaṃ
satassa sampajānassa carato vicarato irīyato vattayato pālayato
yapayato yāpayato ’ti - kathaṃ satassa carato.
|
|
Viññāṇaṃ uparujjhatī ti viññāṇaṃ
nirujjhati vūpasammati atthaṃ gacchati paṭippasambhatī ’ti -
viññāṇaṃ uparujjhati.
|
|
Bhagavantaṃ puṭṭhumāgamhā ti
buddhaṃ bhagavantaṃ puṭṭhuṃ pucchituṃ yācituṃ ajjhesituṃ
pasādetuṃ āgamhā āgatamhā upāgatamhā sampattamhā tayā saddhiṃ
samāgatamhā ’ti - bhagavantaṃ puṭṭhumāgamhā.
|
|
Trang 344:
|
Trang 345:
|
Taṃ suṇoma vaco tavā ti - Tan
ti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ suṇoma uggaṇhāma
dhārema upadhārema upalakkhemā ’ti - taṃ suṇoma vaco tava.
|
|
Tenāha so brāhmaṇo:
“Kathaṃ satassa carato
viññāṇaṃ uparujjhati,
bhagavantaṃ puṭṭhumāgamhā
taṃ suṇoma vaco tavā ”ti.
|
Vì thế, vị Bà-la-môn ấy đã nói rằng:
“Như thế nào
đối với vị có niệm, trong lúc thực hành,
thức (của vị
ấy) được đình chỉ?
Chúng con đã đi
đến để hỏi đức Thế Tôn,
hãy cho chúng
con nghe lời nói ấy của Ngài.”
|
▪ 13 - 7
|
▪ 13 - 7
|
Ajjhattañca bahiddhā ca
vedanaṃ nābhinandato
evaṃ satassa carato
viññāṇaṃ uparujjhati.
|
“Đối với vị không thích t hú cảm thọ
ở nội phần và ngoại phần,
đối với vị có niệm như vậy, trong lúc thực hành,
thức (của vị ấy) được đình chỉ.”
|
Thế Tôn:
1111. Ai không có hoan hỷ,
Với nội và ngoại thọ,
Sở hành chánh niệm vậy,
Thức đạt được hoại diệt.
(Kinh
Tập, chương V) |
Ajjhattañca bahiddhā ca vedanaṃ
nābhinandato ti ajjhattaṃ vedanāsu vedanānupassī viharanto
vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati
abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ
pajahati vinodeti byantīkaroti anabhāvaṃ gameti; bahiddhā
vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati
nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ
ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti
byantīkaroti anabhāvaṃ gameti. Ajjhattabahiddhā vedanāsu
vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na
ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ
parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ
gameti.
|
|
Ajjhattaṃ samudayadhammānupassī vedanāsu
vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na
ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ
parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ
gameti, ajjhattaṃ vayadhammānupassī vedanāsu vedanānupassī
viharanto –pe– ajjhattaṃ samudayavayadhammānupassī vedanāsu
vedanānupassī viharanto –pe–. Bahiddhā samudayadhammānupassī
vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati
nābhivadati –
|
|
Trang 346:
|
Trang 347:
|
– na ajjhosāya tiṭṭhati abhinandanaṃ
abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati
vinodeti byantīkaroti anabhāvaṃ gameti. Bahiddhā
vayadhammānupassī vedanāsu vedanānupassī viharanto –pe– bahiddhā
samudayavayadhammānupassī vedanāsu vedanānupassī viharanto –pe–
ajjhattabahiddhā samudayadhammānupassī vedanāsu vedanānupassī
viharanto –pe– ajjhattabahiddhā vayadhammānupassī vedanāsu
vedanānupassī viharanto –pe– ajjhattabahiddhā
samudayavayadhammānupassī vedanāsu vedanānupassī viharanto
vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati
abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ
pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Imehi dvādasahi
ākārehi vedanāsu vedanānupassī viharanto –pe– anabhāvaṃ gameti.
|
|
Athavā vedanaṃ aniccato passanto vedanaṃ
nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ
abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati
vinodeti byantīkaroti anabhāvaṃ gameti. Vedanaṃ dukkhato –
rogato – gaṇḍato – sallato – aghato – ābādhato –pe– nissaraṇato
passanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati
abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ
pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Imehi
catucattālīsāya ākārehi vedanāsu vedanānupassī viharanto vedanaṃ
nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ
abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati
vinodeti byantīkaroti anabhāvaṃ gametī ’ti - ajjhattañca
bahiddhā ca vedanaṃ nābhinandato.
|
|
Evaṃ satassa carato ti evaṃ satassa
sampajānassa carato vicarato irīyato vattayato pālayato yapayato
yāpayato ’ti - evaṃ satassa carato.
|
|
Viññāṇaṃ uparujjhatī ti
puññābhisaṅkhārasahagataṃ viññāṇaṃ apuññābhisaṅkhārasahagataṃ
viññāṇaṃ āneñjābhisaṅkhārasahagataṃ viññāṇaṃ nirujjhati
vūpasammati atthaṃ gacchati paṭippassambhatī ’ti - viññāṇaṃ
uparujjhati. |
|
Tenāha bhagavā:
“Ajjhattañca bahiddhā ca
vedanaṃ nābhinandato,
evaṃ satassa carato
viññāṇaṃ uparujjhatī ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
“Đối với vị
không thích thú cảm thọ
ở nội phần và
ngoại phần,
đối với vị có
niệm như vậy, trong lúc thực hành,
thức (của vị
ấy) được đình chỉ.”
|
Saha gāthāpariyosānā –pe– “Satthā me
bhante bhagavā, sāvako hamasmī ”ti.
|
Cùng với lúc kết thúc câu kệ ngôn, –nt–
“Bạch ngài, đức Thế Tôn là bậc đạo sư của con, con là người đệ
tử.” |
Udayasuttaniddeso
samatto.
|
Diễn Giải Kinh Udaya
được hoàn tất.
|
Trang 348:
|
Trang 349:
|
14. POSĀLASUTTANIDDESO - DIỄN GIẢI KINH
POSĀLA
|
▪ 14 - 1
|
▪ 14 - 1
|
(XV) Câu hỏi của thanh
niên Posàla: |
“Yo atītaṃ ādisati (iccāyasmā posālo)
anejo chinnasaṃsayo,
pāraguṃ sabbadhammānaṃ
atthi pañhena āgamaṃ.
|
(Tôn giả Posāla
nói rằng:) “Với ý định (hỏi) câu hỏi, con đã đi đến
gặp bậc đã ngự
đến bờ kia của tất cả các pháp,
vị chỉ ra thời
quá khứ,
không còn dục
vọng, đã cắt đứt sự nghi ngờ.
|
Posàla:
1112. Tôn giả Po-sa-la:
Vị nói về quá khứ,
Bất động nghi hoặc đoạn,
Ðã đến bờ bên kia,
Con đến với câu hỏi
Hỏi về hết thảy pháp.
(Kinh
Tập, chương V) |
Yo atītaṃ ādisatī ti - Yo ti
yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu
sāmaṃ saccāni abhisambujjhi tattha ca sabbaññutaṃ patto balesu
ca vasībhāvaṃ. Atītaṃ ādisatī ti bhagavā attano ca
paresaṃ ca atītampi ādisati, anāgatampi ādisati, paccuppannampi
ādisati.
|
|
Kathaṃ bhagavā attano atītaṃ ādisati?
Bhagavā attano atītaṃ ekampi jātiṃ ādisati, dvepi jātiyo
ādisati, tissopi jātiyo ādisati, catassopi jātiyo ādisati,
pañcapi jātiyo ādisati, dasapi jātiyo ādisati, vīsampi jātiyo
ādisati, tiṃsampi jātiyo ādisati, cattālīsampi jātiyo ādisati,
paññāsampi jātiyo ādisati, jātisatampi – jātisahassampi –
jātisatasahassampi – anekepi saṃvaṭṭakappe – anekepi
vivaṭṭakappe – anekepi saṃvaṭṭavivaṭṭakappe ādisati: “Amutrāsiṃ
evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra
udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto
idhupapanno ”ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ
ādisati. Evaṃ bhagavā attano atītaṃ ādisati.
|
|
Kathaṃ bhagavā paresaṃ atītaṃ ādisati?
Bhagavā paresaṃ atītaṃ ekampi jātiṃ ādisati, dvepi jātiyo
ādisati –pe– anekepi saṃvaṭṭavivaṭṭakappe ādisati: “Amutrāsi
evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra
udapādi; tatrāpāsi evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto
idhupapanno ”ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ
ādisati. Evaṃ bhagavā paresaṃ atītaṃ ādisati.
|
|
Trang 350:
|
Trang 351:
|
Bhagavā pañca jātakasatāni bhāsanto attano
ca paresaṃ ca atītaṃ ādisati, mahāpadāniyasuttaṃ bhāsanto attano
ca paresaṃ ca atītaṃ ādiyati, mahāsudassaniyasuttaṃ bhāsanto
attano ca paresaṃ ca atītaṃ ādisanti, mahāgovindiyasuttaṃ
bhāsanto attano ca paresaṃ ca atītaṃ ādisati, māghadeviyasuttaṃ
bhāsanto attano ca paresaṃ ca atītaṃ ādisati.
|
|
Vuttaṃ hetaṃ bhagavatā:
“Atītaṃ kho cunda, addhānaṃ ārabbha tathāgatassa satānusārī
ñāṇaṃ hoti, so yāvatakaṃ ākaṅkhati tāvatakaṃ anussarati.
Anāgataṃ ca kho cunda, –pe– Paccuppannañca kho cunda, addhānaṃ
ārabbha tathāgatassa bodhijaṃ ñāṇaṃ uppajjati: ‘Ayamantimā jāti
natthidāni punabbhavo ”’ti.
|
Bởi vì điều này đã được đức Thế Tôn nói
đến:
“Này
Cunda, liên quan đến thời kỳ quá khứ, đức Như Lai có trí nhớ lại
các kiếp sống trước. Vị ấy muốn (nhớ lại) chừng nào thì nhớ lại
chừng ấy. Và này Cunda, liên quan đến thời kỳ vị lai –nt–. Và
này Cunda, liên quan đến thời kỳ hiện tại, trí do giác ngộ sanh
của đức Như Lai khởi lên rằng: ‘Đây là kiếp sống cuối cùng, giờ
đây không còn tái sanh nữa.’”
|
Indriyaparopariyattañāṇaṃ tathāgatassa
tathāgatabalaṃ, sattānaṃ āsayānusayañāṇaṃ tathāgatassa
tathāgatabalaṃ, yamakapāṭihīre ñāṇaṃ tathāgatassa
tathāgatabalaṃ, mahākaruṇāsamāpattiñāṇaṃ tathāgatassa
tathāgatabalaṃ, sabbaññutañāṇaṃ tathāgatassa tathāgatabalaṃ,
anāvaraṇañāṇaṃ tathāgatassa tathāgatabalaṃ, sabbattha
asaṅgamappaṭihatamanāvaraṇañāṇaṃ tathāgatassa tathāgatabalaṃ.
Evaṃ bhagavā attano ca paresaṃ ca atītampi ādisati, anāgatampi
ādisati, paccuppannampi ādisati, ācikkhati deseti paññapeti
paṭṭhapeti vivarati vibhajati uttānīkaroti pakāsetī ’ti - yo
atītaṃ ādisati. Iccāyasmā posālo ti –pe–.
|
|
Anejo chinnasaṃsayo ti ejā vuccati
taṇhā, yo rāgo sārāgo –pe– abhijjhā lobho akusalamūlaṃ. Sā ejā
taṇhā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā
anabhāvakatā āyatiṃ anuppādadhammā, tasmā buddho anejo. Ejāya
pahīnattā anejo, bhagavā lābhepi na iñjati –pe– dukkhepi na
iñjati na calati na vedhati nappavedhati na sampavedhatī ’ti -
anejo. Chinnasaṃsayo ti saṃsayo vuccati vicikicchā,
dukkhe kaṅkhā –pe– thambhitattaṃ cittassa manovilekho. So
saṃsayo buddhassa bhagavato pahīno chinno ucchinno samucchinno
vūpasanto paṭinissaggo paṭippassaddho abhabbuppattiko ñāṇagginā
daḍḍho. Tasmā buddho chinnasaṃsayo ’ti - anejo chinnasaṃsayo.
|
|
Trang 352:
|
Trang 353:
|
Pāraguṃ sabbadhammānan ti bhagavā
abhiññāpāragū pariññāpāragū pahānapāragū bhāvanāpāragū
sacchikiriyāpāragū, samāpattipāragū, abhiññāpāragū
sabbadhammānaṃ, –pe– jātimaraṇasaṃsāro natthi tassa punabbhavo
’ti - pāraguṃ sabbadhammānaṃ.
|
|
Atthi pañhena āgaman ti pañhena
atthikāmhā āgatā –pe– vahassetaṃ bhāran ’ti - evampi ‘atthi
pañhena āgamaṃ.’
|
|
Tenāha so brāhmaṇo:
“Yo atītaṃ ādisati (iccāyasmā posālo)
anejo chinnasaṃsayo,
pāraguṃ sabbadhammānaṃ
atthi pañhena āgaman ”ti.
|
Vì thế, vị Bà-la-môn ấy đã nói rằng:
(Tôn giả Posāla
nói rằng:) “Với ý định (hỏi) câu hỏi, con đã đi đến
gặp bậc đã ngự
đến bờ kia của tất cả các pháp,
vị chỉ ra thời
quá khứ,
không còn dục
vọng, đã cắt đứt sự nghi ngờ.
|
▪ 14 - 2
|
▪ 14 - 2
|
Vibhūtarūpasaññissa
sabbakāyappahāyino,
ajjhattaṃ ca bahiddhā ca
natthi kiñcīti passato,
ñāṇaṃ sakkānupucchāmi
kathaṃ neyyo tathāvidho.
|
Đối với vị có
sắc tưởng đã không còn, có sự dứt bỏ toàn bộ về thân, đang nhìn
thấy nội phần và ngoại phần là ‘không có gì,’ thưa vị dòng
Sakya, con hỏi thêm về trí (của vị ấy); vị thuộc hạng như thế ấy
nên được hướng dẫn thế nào?”
|
1113. Với ai, sắc tưởng diệt,
Ðoạn tận hết thảy thân,
Nhìn thấy nội và ngoại,
Thật sự không có gì,
Con hỏi bậc Thích-ca,
Thế nào người như vậy,
Có thể bị dắt dẫn?
(Kinh
Tập, chương V) |
Vibhūtarūpasaññissā ti katamā rūpasaññā?
Rūpāvacarasamāpattiṃ samāpannassa vā upapannassa vā
diṭṭhadhammasukhavihārissa vā saññā sañjānanā sañjānitattaṃ;
ayaṃ rūpasaññā. Vibhūtarūpasaññissā ti catasso
arūpasamāpattiyo paṭiladdhassa rūpasaññā vibhūtā honti vigatā
atikkantā samatikkantā vītivattā ’ti - vibhūtarūpasaññissa.
|
|
Sabbakāyappahāyino ti sabbo tassa paṭisandhiko rūpakāyo
pahīno tadaṅgasamatikkamā vikkhambhanappahānena pahīno tassa
rūpakāyo ’ti - sabbakāyappahāyino.
|
|
Ajjhattañca bahiddhā ca natthi kiñcīti passato ti -
Natthi kiñcī ti ākiñcaññāyatanasamāpatti, kiṃkāraṇā? ‘Natthi
kiñcī ’ti ākiñcaññāyatanasamāpatti, yaṃ
viññāṇañcāyatanasamāpattiṃ sato samāpajjitvā tato vuṭṭhahitvā
taññeva viññāṇaṃ abhāveti vibhāveti antaradhāpeti natthi
kiñcī’ti passati. Taṃkāraṇā natthi kiñcī’ti
ākiñcaññāyatanasamāpattī ’ti - ajjhattañca bahiddhā ca natthi
kiñcīti passato.
|
|
Trang 354:
|
Trang 355:
|
Ñāṇaṃ sakkānupucchāmī ti - Sakkā ti sakko bhagavā,
sakyakulā pabbajitotipi sakko –pe–pahīnabhayabheravo
vigatalomahaṃsotipi sakko. Ñāṇaṃ sakkānupucchāmī ti tassa
ñāṇaṃ pucchāmi kīdisaṃ kiṃsaṇṭhitaṃ kiṃpakāraṃ kiṃpaṭibhāgaṃ
icchitabban ’ti - ñāṇaṃ sakkānupucchāmi.
|
|
Kathaṃ neyyo tathāvidho ti kathaṃ so netabbo vinetabbo
anunetabbo paññāpetabbo nijjhāpetabbo pekkhetabbo pasādetabbo?
Kathaṃ tena uttariṃ ñāṇaṃ uppādetabbaṃ? Tathāvidho ti
tathāvidho tādiso tassaṇṭhito tappakāro tappaṭibhāgo, yo so
ākiñcaññāyatanasamāpattilābhī ’ti - kathaṃ neyyo tathāvidho.
|
|
Tenāha so brāhmaṇo:
“Vibhūtarūpasaññissa
sabbakāyappahāyino,
ajjhattañca bahiddhā ca
natthi kiñcīti passato,
ñāṇaṃ sakkānupucchāmi
kathaṃ neyyo tathāvidho ”ti.
|
Vì thế, vị Bà-la-môn ấy đã nói rằng:
“Đối với vị có
sắc tưởng đã không còn, có sự dứt bỏ toàn bộ về thân, đang nhìn
thấy nội phần và ngoại phần là ‘không có gì,’ thưa vị dòng
Sakya, con hỏi thêm về trí (của vị ấy); vị thuộc hạng như thế ấy
nên được hướng dẫn thế nào?”
|
▪ 14 - 3
|
▪ 14 - 3
|
Viññāṇaṭṭhitiyo sabbā (posālāti bhagavā)
abhijānaṃ tathāgato
tiṭṭhantamenaṃ jānāti
adhimuttaṃ tapparāyanaṃ.
|
(Đức Thế Tôn
nói: “Này Posāla,) trong khi biết rõ tất cả các chỗ trú của
thức, đức Như Lai biết vị ấy đang trú (ở đâu), bị thiên về (điều
gì), có điều ấy là mục tiêu.
|
Thế Tôn:
1114. Thế Tôn bèn đáp rằng:
Hỡi này Pô-sa-la,
Như Lai được thắng trí,
Tất cả nhờ thức trú,
Rõ biết vị an trú,
Giải thoát, đạt cứu cánh.
(Kinh
Tập, chương V) |
Viññāṇaṭṭhitiyo sabbā ti bhagavā
abhisaṅkhāravasena catasso viññāṇaṭṭhitiyo jānāti,
paṭisandhivasena sattaviññāṇaṭṭhitiyo jānāti.
|
|
Kathaṃ bhagavā abhisaṅkhāravasena catasso
viññāṇaṭṭhitiyo jānāti? Vuttaṃ hetaṃ bhagavatā: “Rūpūpayaṃ vā
bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati rūpārammaṇaṃ
rūpapatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati,
vedanūpayaṃ vā bhikkhave –pe– saññūpayaṃ vā bhikkhave –pe–
saṅkhārūpayaṃ vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati
saṅkhārārammaṇaṃ saṅkhārapatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ
virūḷhiṃ vepullaṃ āpajjatī ”ti. Evaṃ bhagavā abhisaṅkhāravasena
catasso viññāṇaṭṭhitiyo jānāti.
|
|
Trang 356:
|
Trang 357:
|
Kathaṃ bhagavā paṭisandhivasena
sattaviññāṇaṭṭhitiyo jānāti? Vuttaṃ hetaṃ bhagavatā: “Santi
bhikkhave, sattā nānattakāyā nānattasaññino seyyathāpi manussā
ekacce ca devā ekacce ca vinipātikā, ayaṃ paṭhamā viññāṇaṭṭhiti.
Santi bhikkhave, sattā nānattakāyā ekattasaññino seyyathāpi devā
brahmakāyikā paṭhamābhinibbattā, ayaṃ dutiyā viññāṇaṭṭhiti.
Santi bhikkhave, sattā ekattakāyā nānattasaññino seyyathāpi devā
ābhassarā, ayaṃ tatiyā viññāṇaṭṭhiti. Santi bhikkhave, sattā
ekattakāyā ekattasaññino seyyathāpi devā subhakiṇhakā, ayaṃ
catutthī, viññāṇaṭṭhiti. Santi bhikkhave, sattā sabbaso
rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṃgamā
nānattasaññānaṃ amanasikārā ‘ananto ākāso ’ti
ākāsānañcāyatanūpagā, ayaṃ pañcamī viññāṇaṭṭhiti. Santi
bhikkhave, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ
viññāṇan’ti viññāṇañcāyatanūpagā, ayaṃ chaṭṭhā viññāṇaṭṭhiti.
Santi bhikkhave, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma
‘natthi kiñcī ’ti ākiñcaññāyatanūpagā, ayaṃ sattamā
viññāṇaṭṭhiti. Evaṃ bhagavā paṭisandhivasena
sattaviññāṇaṭṭhitiyo jānātī ’ti - viññāṇaṭṭhitiyo sabbā.
|
|
Posālāti bhagavā ti - Posālā
ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti
gāravādhivacanametaṃ –pe– sacchikā paññatti, yadidaṃ bhagavā ’ti
– posālāti bhagavā.
|
|
Abhijānaṃ tathāgato ti -
Abhijānan ti abhijānanto ājānanto vijānanto paṭivijānanto
paṭivijjhanto. Tathāgato ti - Vuttaṃ hetaṃ bhagavatā:
“Atītaṃ cepi cunda, hoti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, netaṃ
tathāgato byākaroti. Atītaṃ cepi cunda, hoti bhūtaṃ tacchaṃ
anatthasaṃhitaṃ, tampi tathāgato na byākaroti. Atītaṃ cepi
cunda, hoti bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū
tathāgato hoti tasseva pañhassa vyākaraṇāya. Anāgataṃ cepi
cunda, hoti –pe– Paccuppannañcepi cunda, hoti abhūtaṃ atacchaṃ
anatthasaṃhitaṃ, na taṃ tathāgato byākaroti. Paccuppannañcepi
cunda, hoti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, tampi tathāgato na
byākaroti. Paccuppannañcepi cunda, hoti bhūtaṃ tacchaṃ
atthasaṃhitaṃ, tatra kālaññū tathāgato hoti tassa pañhassa
vyākaraṇāya. Iti kho cunda, atītānāgatapaccuppannesu dhammesu
tathāgato kālavādī bhūtavādī atthavādī dhammavādī vinayavādī.
Tasmā tathāgatoti vuccati.
|
|
Trang 358:
|
Trang 359:
|
Yaṃ kho cunda, sadevakassa lokassa
samārakassa sabrahmakassa sassamaṇabrahmaṇiyā pajāya
sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ,
anuvicaritaṃ manasā, sabbaṃ taṃ tathāgatena abhisambuddhaṃ,
tasmā tathāgatoti vuccati. Yañca kho cunda, rattiṃ tathāgato
anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ
anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare
bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti, no aññathā,
tasmā tathāgatoti vuccati. Yathāvādī cunda, tathāgato tathākārī,
yathākārī tathāvādī, iti yathāvādī tathākārī yathākārī
tathāvādī, tasmā tathāgatoti vuccati. Sadevake cunda, loke
samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya
tathāgato abhibhū anabhibhūto aññadatthu daso vasavatti. Tasmā
tathāgatoti vuccatī ’ti - abhijānaṃ tathāgato.
|
|
Tiṭṭhantamenaṃ jānātī ti bhagavā
idhaṭṭhaññeva jānāti kammābhisaṅkhāravasena ‘ayaṃ puggalo
kāyassa bhedā parammaraṇā, apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapajjissatī ’ti. Bhagavā idhaṭṭhaññeva jānāti
kammābhisaṅkhāravasena ‘ayaṃ puggalo kāyassa bhedā parammaraṇā
tiracchānayoniṃ upapajjissatī ’ti. Bhagavā idhaṭṭhaññeva jānāti
kammābhisaṅkhāravasena ‘ayaṃ puggalo bhedā parammaraṇā
pettivisayaṃ upapajjissatī ’ti. Bhagavā idhaṭṭhaññeva jānāti
kammābhisaṅkhāravasena ‘ayaṃ puggalo kāyassa bhedā parammaraṇā
manussesu upapajjissatī ’ti. Bhagavā idhaṭṭhaññeva jānāti
kammābhisaṅkhāravasena ‘ayaṃ puggalo supaṭipanno kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissatī” ti.
|
|
Vuttaṃ hetaṃ bhagavatā:
|
|
Trang 360:
|
Trang 361:
|
“Idānāhaṃ sāriputta, ekaccaṃ puggalaṃ evaṃ
cetasā ceto paricca pajānāmi: ‘Tathāyaṃ puggalo paṭipanno tathā
ca irīyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjissatī ’ti.
Idha panāhaṃ sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto
paricca pajānāmi: ‘Tathāyaṃ puggalo paṭipanno tathā ca irīyati
tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā
tiracchānayoniṃ upapajjissatī ’ti. Idha panāhaṃ sāriputta,
ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: ‘Tathāyaṃ
puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho, yathā
kāyassa bhedā parammaraṇā pettivisayaṃ upapajjissatī ’ti. Idha
panāhaṃ sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca
pajānāmi: ‘Tathāyaṃ puggalo paṭipanno tathā ca irīyatī tañca
maggaṃ samāruḷho, yathā kāyassa bhedā parammaraṇā manussesu
upapajjissatī ’ti. Idha panāhaṃ sāriputta, ekaccaṃ puggalaṃ evaṃ
cetasā ceto paricca pajānāmi: ‘Tathāyaṃ puggalo paṭipanno tathā
ca irīyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissatī ’ti. Idha panāhaṃ
sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi:
‘Tathāyaṃ puggalo paṭipanno tathā ca irīyati tañca maggaṃ
samārūḷho yathā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharatī ”ti - tiṭṭhantamenaṃ jānāti.
|
|
Adhimuttaṃ tapparāyaṇan ti -
Adhimuttan ti ākiñcaññāyatane adhimuttivimokkhena
adhimuttaṃ, tatrādhimuttaṃ tadadhimuttaṃ tadadhipateyyaṃ. Athavā
bhagavā jānāti: ‘Ayaṃ puggalo rūpādhimutto saddādhimutto
gandhādhimutto rasādhimutto phoṭṭhabbādhimutto kulādhimutto
gaṇādhimutto āvāsādhimutto lābhādhimutto yasādhimutto
pasaṃsādhimutto sukhādhimutto cīvarādhimutto piṇḍapātādhimutto
senāsanādhimutto gilānapaccayabhesajjaparikkhārādhimutto
suttantādhimutto vinayādhimutto abhidhammādhimutto
āraññakaṅgādhimutto piṇḍapātikaṅgādhimutto
paṃsukūlikaṅgādhimutto tecīvarikaṅgādhimutto
sapadānacārikaṅgādhimutto khalupacchābhattikaṅgādhimutto
nesajjikaṅgādhimutto yathāsanthatikaṅgādhimutto
paṭhamajjhānādhimutto dutiyajjhānādhimutto –
|
|
Trang 362:
|
Trang 363:
|
– tatiyajjhānādhimutto
catutthajjhānādhimutto ākāsānañcāyatanasamāpattādhimutto
viññāṇañcāyatanasamāpattādhimutto
ākiñcaññāyatanasamāpattādhimutto
nevasaññānāsaññāyatanasamāpattādhimutto ’ti - adhimuttaṃ.
Tapparāyaṇan ti ākiñcaññāyatanamayaṃ tapparāyaṇaṃ
kammaparāyaṇaṃ vipākaparāyaṇaṃ kammagarukaṃ paṭisandhigarukaṃ.
Athavā bhagavā jānāti: ‘Ayaṃ puggalo rūpaparāyaṇo –pe–
nevasaññānāsaññāyatanasamāpattiparāyaṇo ’ti - adhimuttaṃ
tapparāyaṇaṃ. |
|
Tenāha bhagavā:
“Viññāṇaṭṭhitiyo sabbā (posāloti bhagavā)
abhijānaṃ tathāgato,
tiṭṭhantamenaṃ jānāti
adhimuttaṃ tapparāyaṇan ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
(Đức Thế Tôn
nói: “Này Posāla,) trong khi biết rõ tất cả các chỗ trú của
thức, đức Như Lai biết vị ấy đang trú (ở đâu), bị thiên về (điều
gì), có điều ấy là mục tiêu.”
|
▪ 14 - 4
|
▪ 14 - 4
|
Ākiñcaññāsambhavaṃ ñatvā
nandisaṃyojanaṃ iti,
evametaṃ abhiññāya tato tattha vipassati,
etaṃ ñāṇaṃ tathaṃ tassa brāhmaṇassa vusīmato. |
Sau khi biết
được nguồn sanh khởi của Vô Sở Hữu, (biết được) rằng: ‘sự ràng
buộc bởi vui thích,’ sau khi biết rõ điều ấy như vậy, từ đó nhìn
thấy rõ nơi ấy; đây là trí như thật của vị ấy, của vị Bà-la-môn
đã sống hoàn hảo.”
|
1115. Biết được sự tác thành,
Thuộc về vô sở hữu,
Biết hỷ là kiết sử,
Do thắng tri như vậy,
Tại đấy, thấy như vậy,
Ðây là trí như thật,
Của vị Bà-la-môn,
Ðã thành tựu Phạm hạnh.
(Kinh
Tập, chương V) |
Ākiñcaññāsambhavaṃ ñatvā ti
ākiñcaññāsaṃbhavo vuccati ākiñcaññāyatanasaṃvattaniko
kammābhisaṅkhāro, ākiñcaññāyatanasaṃvattanikaṃ kammābhisaṅkhāraṃ
ākiñcaññāsaṃbhavoti ñatvā laggananti ñatvā bandhananti ñatvā
paḷibodhoti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā
vibhūtaṃ katvā ’ti - ākiñcaññāsambhavaṃ ñatvā.
|
|
Nandisaṃyojanaṃ itī ti
nandisaṃyojanaṃ vuccati arūparāgo, arūparāgena taṃ kammaṃ laggaṃ
laggitaṃ paḷibuddhaṃ, arūparāgaṃ nandisaṃyojananti ñatvā
laggananti ñatvā bandhananti ñatvā paḷibodhoti ñatvā jānitvā
tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Itī ti
padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo
byañjanasiliṭṭhatā padānupubbatāpetaṃ itī ’ti - nandisaṃyojanaṃ
iti.
|
|
Trang 364:
|
Trang 365:
|
Evametaṃ abhiññāyā ti evaṃ etaṃ
abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ
katvā ’ti - evametaṃ abhiññāya.
|
|
Tato tattha vipassatī ti -
Tatthā ti ākiñcaññāyatanaṃ samāpajjitvā tato vuṭṭhahitvā
tattha jāte cittacetasike dhamme aniccato vipassati, dukkhato
vipassati, rogato –pe–nissaraṇato vipassati dakkhati oloketi
nijjhāyati upaparikkhatī ’ti - tato tattha vipassati.
|
|
Etaṃ ñāṇaṃ tathaṃ tassā ti etaṃ
ñāṇaṃ tacchaṃ bhūtaṃ yāthāvaṃ aviparītaṃ tassā ’ti - etaṃ ñāṇaṃ
tathaṃ tassa.
|
|
Brāhmaṇassa vusīmato ti -
Brāhmaṇo ti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo –pe–
asito tādī pavuccate sa brahmāti. Brāhmaṇassa vusīmato ti
puthujjanakalyāṇaṃ upādāya sattasekhā appattassa pattiyā,
anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya vasanti
saṃvasanti āvasanti parivasanti, arahā vusitavā katakaraṇīyo
ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā
vimutto; so vutthavāso ciṇṇacaraṇo –pe– jātimaraṇasaṃsāro natthi
tassa punabbhavo ’ti - brāhmaṇassa vusīmato.
|
|
Tenāha bhagavā:
“Ākiñcaññāsambhavaṃ ñatvā nandisaṃyojanaṃ iti,
evametaṃ abhiññāya tato tattha vipassati
etaṃ ñāṇaṃ tathaṃ tassa brāhmaṇassa vusīmato ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
Sau khi biết được nguồn sanh khởi của
Vô Sở Hữu, (biết được) rằng: ‘sự ràng buộc bởi vui thích,’ sau
khi biết rõ điều ấy như vậy, từ đó nhìn thấy rõ nơi ấy; đây là
trí như thật của vị ấy, của vị Bà-la-môn đã sống hoàn hảo.”
|
Saha gāthāpariyosānā –pe– “Satthā me
bhante bhagavā, sāvakohamasmī ”ti.
|
Cùng với lúc kết thúc câu kệ ngôn, –nt–
“Bạch ngài, đức Thế Tôn là bậc đạo sư của con, con là người đệ
tử.”
|
Posālasuttaniddeso
samatto.
|
Diễn Giải Kinh
Posāla được hoàn tất.
|
<Trang Trước> |
<Trang Kế> |