17. PĀRĀYANĀNUGĪTINIDDESO - DIỄN GIẢI PHẦN TƯỜNG THUẬT KINH
ĐƯỜNG ĐI ĐẾN BỜ KIA
|
Nguồn: Tam Tạng
Pāli - Sinhala thuộc Buddha Jayanti Tripitaka Series (BJTS) |
Lời tiếng Việt:
Tỳ khưu Indacanda |
Trang 412: |
Trang 413:
|
▪ 17 - 00
|
▪ 17 - 00 |
(XVIII) Kết luận: |
“Idamavoca bhagavā magadhesu viharanto
pāsāṇake cetiye paricārakasoḷasānaṃ brāhmaṇānaṃ ajjhiṭṭho puṭṭho
puṭṭho pañhaṃ byākāsi.”
|
“Đức Thế Tôn đã
nói điều này trong lúc cư ngụ ở xứ sở Magadha tại bảo điện
Pāsāṇaka. Được yêu cầu bởi mười sáu vị Bà-la-môn tùy tùng, Ngài
đã giải đáp câu hỏi mỗi khi được hỏi.”
|
Thế Tôn nói như vậy. Trong khi ở tại Magadha,
tại điện Phà-xa-na-ka, Thế Tôn được mười sáu Bà-la-môn đệ
tử của Bàvani tìm đến, được hỏi nhiều câu hỏi và Ngài đã
trả lời.
(Kinh
Tập, chương V) |
Idamavoca bhagavā ti imaṃ pārāyānaṃ
avoca. Bhagavā ti gāravādhivacanametaṃ –pe– sacchikā
paññatti, yadidaṃ bhagavā ’ti - idamavoca bhagavā.
|
|
Magadhesu viharanto pāsāṇake cetiye
ti - Magadhesū ti magadhanāmake janapade. Viharanto
ti caranto viharanto irīyanto vattento pālento yapento yāpento.
Pāsāṇake cetiye ti pāsāṇakacetiyaṃ vuccati buddhāsanan
’ti - magadhesu viharanto pāsāṇake cetiye.
|
|
Paricārakasoḷasānaṃ brāhmaṇānan ti
piṅgiyo brāhmaṇo bāvarissa brāhmaṇassa paddho paddhacaro
paricārako sisso. Tena te soḷasā ’ti - evampi
‘paricārakasoḷasānaṃ brāhmaṇānaṃ.’ Athavā te soḷasabrāhmaṇā
buddhassa bhagavato paddhā paddhacarā paricārikā sissā ’ti -
evampi ‘paricārakasoḷasānaṃ brāhmaṇānaṃ.’
|
|
Ajjhiṭṭho puṭṭho puṭṭho pañhaṃ byākāsī
ti - Ajjhiṭṭho ti ajjhiṭṭho ajjhesito. Puṭṭho puṭṭho
ti puṭṭho puṭṭho pucchito pucchito yācito yācito ajjhesito
ajjhesito pāsādito pāsādito. Pañhaṃ byākāsī ti pañhaṃ
byākāsi ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji
uttānīakāsi pakāsesī ’ti - ajjhiṭṭho puṭṭho puṭṭho pañhaṃ
byākāsi.’
|
|
Tenetaṃ vuccati: “Idamavoca bhagavā
magadhesu viharanto pāsāṇake cetiye paricārikasoḷasānaṃ
brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pañhaṃ byākāsī ”ti.
|
Vì thế, điều này được nói đến: “Đức Thế
Tôn đã nói điều này trong lúc cư ngụ ở xứ sở Magadha tại bảo
điện Pāsāṇaka. Được yêu cầu bởi mười sáu vị Bà-la-môn tùy tùng,
Ngài đã giải đáp câu hỏi mỗi khi được hỏi.”
|
“Ekamekassa cepi pañhassa atthamaññāya
dhammamaññāya dhammānudhammaṃ paṭipajjeyya gaccheyyeva
jarāmaraṇassa pāraṃ. Pāraṃ gamaniyā ime dhammāti tasmā imassa
dhammapariyāyassa pārāyanaṃ tveva adhivacanaṃ.”
|
“Nếu đối với từng
câu hỏi một, sau khi hiểu thông ý nghĩa, sau khi hiểu thông Giáo
Pháp, thì có thể thực hành đúng pháp và thuận pháp, và còn có
thể đi đến bờ kia của sự già và sự chết. Các pháp này là sẽ đi
đến bờ kia, vì thế, tên gọi của bài giảng pháp này là
Đường Đi Đến Bờ Kia.”
|
Nêu từng câu hỏi một, sau khi hiểu nghĩa,
sau khi hiểu pháp, thực hành pháp và tùy pháp, thì có thể đi đến
bờ bên kia của già chết. Những pháp này có thể đưa người qua bờ
bên kia, cho nên pháp môn này cũng được gọi là Pàràyanam:
"Con đường đưa đến bờ bên kia".
(Kinh
Tập, chương V) |
Trang 414: |
Trang 415: |
Ekamekassa cepi pañhassā ti
ekamekassa cepi ajitapañhassa, ekamekassa cepi
tissametteyyapañhassa, ekamekassa cepi puṇṇakapañhassa,
ekamekassa cepi mettagupañhassa, ekamekassa cepi
dhotakapañhassa, ekamekassa cepi upasīvapañhassa, ekamekassa
cepi nandakapañhassa, ekamekassa cepi hemakapañhassa, ekamekassa
cepi todeyyapañhassa, ekamekassa cepi kappapañhassa, ekamekassa
cepi jatukaṇṇipañhassa, ekamekassa cepi bhadrāvudhapañhassa,
ekamekassa cepi udayapañhassa, ekamekassa cepi posālapañhassa,
ekamekassa cepi mogharājapañhassa ekamekassa cepi
piṅgiyapañhassā ’ti - ekamekassa cepi pañhassa.
|
|
Atthamaññāya dhammamaññāyā ti sveva
pañho dhammo, vissajjanaṃ attho. Atthamaññāyā ti atthaṃ
aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā
’ti - atthamaññāya. Dhammamaññāyā ti dhammaṃ aññāya
jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’ti -
atthamaññāya dhammamaññāya.
|
|
Dhammānudhammaṃ paṭipajjeyyā ti
sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ
anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipajjeyyā ’ti -
dhammānudhammaṃ paṭipajjeyya.
|
|
Gaccheyyeva jarāmaraṇassa pāran ti
jarāmaraṇassa pāraṃ vuccati amataṃ nibbānaṃ, yo so
sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo
nirodho nibbānaṃ. Gaccheyyeva jarāmaraṇassa pāran ti
jarāmaraṇassa pāraṃ gaccheyya, pāraṃ adhigaccheya, pāraṃ
adhiphasseyya, pāraṃ sacchikareyyā ’ti - gaccheyyeva
jarāmaraṇassa pāraṃ.
|
|
Pāraṃ gamaniyā ime dhammā ti ime
dhammā pāraṃ gamaniyā pāraṃ pāpenti pāraṃ saṃpāpenti pāraṃ
samanupāpenti jarāmaraṇassa taraṇāya saṃvattantī ’ti - pāraṃ
gamaniyā ime dhammāti.
|
|
Tasmā imassa dhammapariyāyassā ti -
Tasmā ti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā ’ti
- tasmā. Imassa dhammapariyāyassā ti imassa pārāyanassā
’ti - tasmā imassa dhammapariyāyassa.
|
|
Trang 416: |
Trang 417:
|
Pārāyanaṃ tveva adhivacanan ti
pāraṃ vuccati amataṃ nibbānaṃ –pe– nirodho nibbānaṃ, ayanaṃ
vuccati maggo, seyyathīdaṃ: sammādiṭṭhi –pe– sammāsamādhi.
Adhivacanan ti saṅkhā samaññā paññatti vohāro nāmaṃ
nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo ’ti -
pārāyanaṃ tveva adhivacanaṃ.
|
|
Tenetaṃ vuccati:
“Ekamekassa cepi pañhassa atthamaññāya dhammamaññāya
dhammānudhammaṃ paṭipajjeyya gaccheyyeva jarāmaraṇassa pāraṃ
pāraṅgamaniyā ime dhammāti tasmā imassa dhammapariyāyassa
pārāyanaṃ tveva adhivacananti.”
|
Vì thế, điều này được nói đến:
“Nếu đối với từng câu hỏi một, sau khi
hiểu thông ý nghĩa, sau khi hiểu thông Giáo Pháp, thì có thể
thực hành đúng pháp và thuận pháp, và còn có thể đi đến bờ kia
của sự già và sự chết. Các pháp này là sẽ đi đến bờ kia, vì thế,
tên gọi của bài giảng pháp này là
Đường Đi Đến Bờ Kia.”
|
▪ 17 - 01 - 02 - 03
|
▪ 17 - 01 - 02 - 03 |
1. “Ajito tissametteyyo puṇṇako atha
mettagū,
dhotako upasīvo ca nando ca atha hemako.
|
1. Vị Ajita, vị Tissametteyya, vị Puṇṇaka,
rồi vị Mettagū, vị Dhotaka, và vị Upasīva, vị Nanda, rồi vị
Hemaka, –
|
1124. Phạm chí
Ajita,
Tissa-Met-tayya,
Phạm chí Pun-na-ka,
Cùng với Met-ta-gù,
Thanh niên Dhotaka,
Và Upasiva,
Nan-đa, He-ma-ka,
Cả hai vị thanh niên.
(Kinh
Tập, chương V) |
2. Todeyyakappā dubhayo jatukaṇṇī ca
paṇḍito,
bhadrāvudho udayo ca posālo cāpi brāhmaṇo,
mogharājā ca medhāvī piṅgiyo ca mahāisi.
|
2. – cả hai vị là vị Todeyya với vị Kappa,
và vị sáng suốt Jatukaṇṇī, vị Bhadrāvudha, và vị Udaya, luôn cả
Bà-la-môn Posāla, vị thông minh Mogharājā, và vị đại ẩn sĩ
Piṅgiya, –
|
1125. To-dey-ya, Kap-pà;
Và Ja-tu-kha-ni,
Với Bhad-rà-vu-dha
Phạm chí U-da-ya
Phạm chí Po-sà-la,
Với Mo-gha-rà-ja
Là bậc đại Hiền trí,
Cùng với bậc đại sĩ,
Tên là Pin-gi-ya. |
3. Ete buddhaṃ upāgañchuṃ
sampannacaraṇaṃ isiṃ,
pucchantā nipuṇe pañhe buddhaseṭṭhaṃ upāgamuṃ.”
|
3. – những vị này đã đi đến gặp đức Phật,
bậc ẩn sĩ có đức hạnh đầy đủ. Trong khi hỏi các câu hỏi vi tế,
họ đã đến gần đức Phật tối thượng. |
1126. Những vị này đi đến,
Ðức Phật, bậc Tiên nhân,
Bậc hạnh đức đầy đủ,
Những vị này đi đến,
Bậc giác ngộ tối thượng,
Hỏi câu hỏi tế nhị. |
Ete buddhaṃ upāgañchun ti - Ete
ti soḷasa pārāyaniyā brāhmaṇā. Buddho ti yo so bhagavā
sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni
abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ.
Buddho ti kenaṭṭhena buddho? Bujjhitā saccānīti buddho,
bodhetā pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya
buddho, anaññaneyyatāya buddho, visavitāya buddho,
khīṇāsavasaṅkhātena buddho, nirupakkilesasaṅkhātena buddho,
ekantavītarāgoti buddho ekantavītadosoti buddho,
ekantavītamohoti buddho, ekantanikkilesoti buddho, ekāyanamaggaṃ
gatoti buddho, eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti
buddho, abuddhivihatattā buddhipaṭilābhāti buddho. Buddho
ti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ,
na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi
kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ,
vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha
sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ buddhoti.
Ete buddhaṃ upāgañchun ti ete buddhaṃ upāgamiṃsu,
upasaṅkamiṃsu, payirupāsiṃsu, paripucchiṃsu, paripañhiṃsū ’ti -
ete buddhaṃ upāgañchuṃ.
|
|
Trang 418: |
Trang 419:
|
Sampannacaraṇaṃ isin ti caraṇaṃ
vuccati sīlapāramippatti, sīlasaṃvaropi caraṇaṃ,
indriyasaṃvaropi caraṇaṃ, bhojane mattaññutāpi caraṇaṃ,
jāgariyānuyogopi caraṇaṃ, sattapi saddhammā caraṇaṃ, cattāripi
jhānāni caraṇaṃ. Sampannacaraṇan ti sampannacaraṇaṃ
seṭṭhacaraṇaṃ viseṭṭhacaraṇaṃ pāmokkhacaraṇaṃ uttamacaraṇaṃ
pavaracaraṇaṃ. Isī ti isi bhagavā mahantaṃ sīlakkhandhaṃ
esi gavesi pariyesīti isi –pe– mahesakkhehi vā sattehi esito
gavesito pariyesito kahaṃ buddho, kahaṃ bhagavā, kahaṃ devadevo,
kahaṃ narāsabho ’ti - isī ’ti - sampannacaraṇaṃ isiṃ.
|
|
Pucchantā nipuṇe pañhe ti -
Pucchantā ti pucchantā yācantā ajjhesantā pasādentā.
Nipuṇe pañhe ti gambhīre duddase duranubodhe sante paṇīte
atakkāvacare nipuṇe paṇḍitavedanīye pañhe ’ti - pucchantā nipuṇe
pañhe.
|
|
Buddhaseṭṭhaṃ upāgamun ti -
Buddho ti yo so bhagavā –pe– sacchikā paññatti yadidaṃ
buddho ’ti. Seṭṭhan ti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ
uttamaṃ pavaraṃ buddhaseṭṭhaṃ. Upāgamun ti upāgamiṃsu
upasaṅkamiṃsu payirupāsiṃsu paripucchiṃsu paripañhiṃsū ’ti -
buddhaseṭṭhaṃ upāgamuṃ.
|
|
Tenetaṃ vuccati:
“Ete buddhaṃ upāgañchuṃ sampannacaraṇaṃ isiṃ,
pucchantā nipuṇe pañhe buddhaseṭṭhaṃ upāgamun ”ti.
|
Vì thế, điều này được nói đến:
“Những vị này đã đi đến gặp đức Phật, bậc ẩn sĩ có đức hạnh
đầy đủ. Trong khi hỏi các câu hỏi vi tế, họ đã đến gần đức Phật
tối thượng.”
|
▪ 17 - 04 |
▪ 17 - 04 |
Tesaṃ buddho byākāsi pañhe puṭṭho
yathātathaṃ,
pañhānaṃ veyyākaraṇena tosesi brāhmaṇe muni.
|
Được hỏi những
câu hỏi, đức Phật đã giải đáp cho các vị ấy đúng theo sự thật.
Với việc giải đáp các câu hỏi, bậc Hiền Trí đã làm hài lòng các
vị Bà-la-môn.
|
1127. Ðức Phật đã như thật,
Trả lời các vị ấy,
Tùy theo các câu hỏi,
Và bậc đại ẩn sĩ
Trả lời những câu hỏi,
Khiến các Bà-la-môn,
Ðược hoan hỷ vui thích.
(Kinh
Tập, chương V) |
Tesaṃ buddho byākāsī ti - Tesan
ti soḷasannaṃ pārāyaniyānaṃ brāhmaṇānaṃ. Buddho ti yo so
bhagavā –pe– sacchikā paññatti, yadidaṃ buddho ’ti. Byākāsī
ti tesaṃ buddho byākāsi ācīkkhi desesi paññapesi paṭṭhapesi
vivari vibhaji uttānī akāsi pakāsesī ’ti - tesaṃ buddho byākāsi.
|
|
Trang 420: |
Trang 421: |
Pañhe puṭṭho yathātathan ti - Pañhe puṭṭho ti
pañhe puṭṭho pucchito yācito ajjhesito pasādito. Yathātathan
ti yathā ācikkhitabbaṃ tathā ācikkhi, yathā desitabbaṃ tathā
desesi, yathā paññāpetabbaṃ tathā paññāpesi, yathā
paṭṭhapetabbaṃ tathā paṭṭhapesi, yathā vivaritabbaṃ tathā
vivari, yathā vibhajitabbaṃ tathā vibhaji, yathā uttānīkātabbaṃ
tathā uttānīakāsi, yathā pakāsesitabbaṃ tathā pakāsesī ’ti -
pañhe puṭṭho yathātathaṃ.
|
|
Pañhānaṃ veyyākaraṇenā ti pañhānaṃ veyyākaraṇena
ācikkhanena desanena paññāpanena paṭṭhapanena vivaraṇena
vibhajanena uttānīkammena pakāsanenā ’ti - pañhānaṃ
veyyākaraṇena.
|
|
Tosesi brāhmaṇe munī ti - Tosesī ti tosesi
vitosesi pasādesi ārādhesi attamane akāsi. Brāhmaṇe ti
soḷasa pārāyaniye brāhmaṇe. Munī ti monaṃ vuccati ñāṇaṃ
–pe– saṅgajālamaticca so munī ’ti - tosesi brāhmaṇe muni.
|
|
Tenetaṃ vuccati:
“Tesaṃ buddho byākāsi pañhe puṭṭho yathā tathaṃ
pañhānaṃ veyyākaraṇena tosesi brāhmaṇe munī ”ti.
|
Vì thế, điều này được nói đến:
“Được hỏi những
câu hỏi, đức Phật đã giải đáp cho các vị ấy đúng theo sự thật.
Với việc giải đáp các câu hỏi, bậc Hiền Trí đã làm hài lòng các
vị Bà-la-môn.”
|
▪ 17 - 05 |
▪ 17 - 05 |
Te tositā cakkhumatā buddhenādiccabandhunā,
brahmacariyamacariṃsu varapaññassa santike. |
Các vị ấy được
hài lòng với bậc Hữu Nhãn, đức Phật, đấng quyến thuộc của mặt
trời, các vị đã thực hành Phạm hạnh trong sự hiện diện của bậc
có tuệ cao quý.
|
1128. Họ được vui, hoan hỷ,
Nhờ Phật, bậc có mắt,
Nhờ bà con mặt trời,
Họ hành trì Phạm hạnh,
Dưới chỉ đạo hướng dẫn,
Bậc trí tuệ tuyệt diệu.
(Kinh
Tập, chương V) |
Te tositā cakkhumatā ti - Te ti soḷasa pārāyaniyā
brāhmaṇā. Tositā ti tositā vitositā pasāditā ārādhitā
attamanā katā ’ti - te tositā. Cakkhumatā ti bhagavā
pañcahi cakkhūhi cakkhumā maṃsacakkhunāpi cakkhumā,
dibbacakkhunāpi cakkhumā, paññācakkhunāpi cakkhumā,
buddhacakkhunāpi cakkhumā, samantacakkhunāpi cakkhumā. Kathaṃ
bhagavā maṃsacakkhunāpi cakkhumā –pe– evaṃ bhagavā
samantacakkhunāpi cakkhumā ’ti - to tositā cakkhumatā.
|
|
Buddhenādiccabandhunā ti - Buddho ti yo so bhagavā
–pe– sacchikā paññatti, yadidaṃ buddho ’ti. Ādiccabandhunā
ti ādicco vuccati suriyo. So gotamo gottena bhagavāpi gotamo
gottena, bhagavā suriyassa gottañātako gottabandhu; tasmā buddho
ādiccabandhū ’ti - buddhenādiccabandhunā.
|
|
Trang 422: |
Trang 423: |
Brahmacariyamacariṃsū ti brahmacariyaṃ vuccati
asaddhammasamāpattiyā ārati virati paṭivirati veramaṇī viramaṇā
akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto. Apica
nippariyāyavasena brahmacariyā vuccati ariyo aṭṭhaṅgiko maggo,
seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto
sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Brahmacariyamacariṃsū ti brahmacariyaṃ ācariṃsu samādāya
vattiṃsū ’ti - brahmacariyamacariṃsu.
|
|
Varapaññassa santike ti varapaññassa aggapaññassa
seṭṭhapaññassa viseṭṭhapaññassa pāmokkhapaññassa uttamapaññassa
pavarapaññassa. Santike ti santike sāmantā āsanne avidūre
upakaṭṭhe ’ti - varapaññassa santike.
|
|
Tenetaṃ vuccati:
“Te tositā cakkhumatā buddhenādiccabandhunā,
brahmacariyamacariṃsu varapaññassa santike ”ti.
|
Vì thế, điều này được nói đến:
“Các vị ấy được
hài lòng với bậc Hữu Nhãn, đức Phật, đấng quyến thuộc của mặt
trời, các vị đã thực hành Phạm hạnh trong sự hiện diện của bậc
có tuệ cao quý.”
|
▪ 17 - 06
|
▪ 17 - 06
|
Ekamekassa pañhassa yathā buddhena
desitaṃ,
tathā yo paṭipajjeyya gacche pāraṃ apārato.
|
Theo như điều
đã được chỉ bảo bởi đức Phật đối với từng câu hỏi một, người nào
thực hành theo như thế thì có thể từ bờ bên này đi đến bờ kia.
|
1129. Theo từng câu hỏi một,
Tùy đức Phật thuyết giảng,
Ai như vậy hành trì,
Ði được từ bờ này,
Ðến được bờ bên kia.
(Kinh
Tập, chương V) |
Ekamekassa pañhassā ti ekamekassa ajitapañhassa,
ekamekassa tissametteyyapañhassa, –pe– ekamekassa
piṅgiyapañhassā ’ti - ekamekassa pañhassa.
|
|
Yathā buddhena desitan ti - Buddho ti yo so
bhagavā sayambhū –pe– sacchikā paññatti, yadidaṃ buddhoti.
Yathā buddhena desitan ti yathā buddhena ācikkhitaṃ desitaṃ
paññapitaṃ paṭṭhapitaṃ vivaritaṃ vibhajitaṃ uttānīkataṃ
pakāsitan ’ti - yathā buddhena desitaṃ.
|
|
Tathā yo paṭipajjeyyā ti sammāpaṭipadaṃ anulomapaṭipadaṃ
apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ
paṭipajjeyyā ’ti - tathā yo paṭipajjeyya.
|
|
Trang 424: |
Trang 425:
|
Gacche pāraṃ apārato ti pāraṃ vuccati amataṃ nibbānaṃ
–pe– nirodho nibbānaṃ. Apāraṃ vuccati kilesā ca khandhā ca
abhisaṅkhārā ca. Gacche pāraṃ apārato ti apārato pāraṃ
gaccheyya, pāraṃ adhigaccheyya, pāraṃ phasseyya, pāraṃ
sacchikareyyā ’ti - gacche pāraṃ apārato.
|
|
Tenetaṃ vuccati:
“Ekamekassa pañhassa yathā buddhena desitaṃ,
yathā yo paṭipajjeyya gacche pāraṃ apārato ”ti.
|
Vì thế, điều này được nói đến:
“Theo như điều
đã được chỉ bảo bởi đức Phật đối với từng câu hỏi một, người nào
thực hành theo như thế thì có thể từ bờ bên này đi đến bờ kia.”
|
▪ 17 - 07
|
▪ 17 - 07
|
Apārā paraṃ gaccheyya bhāvento maggamuttamaṃ,
maggo so pāraṃ gamanāya tasmā pārāyanaṃ iti. |
Người tu tập
đạo lộ tối thượng có thể từ bờ bên này đi đến bờ kia. Đạo lộ ấy
đưa đến việc đi đến bờ kia, vì thế gọi là Đường Đi Đến Bờ Kia.
|
1130. Ði được từ bờ này,
Ðến được bờ bên kia,
Tu tập đạo vô thượng,
Và chính con đường ấy,
Ðưa đến bờ bên kia,
Do vậy được tên gọi,
Con đường đến bờ kia.
(Kinh
Tập, chương V) |
Apārā pāraṃ gaccheyyā ti apāraṃ vuccati kilesā ca khandhā
ca abhisaṅkhārā ca. Pāraṃ vuccati amataṃ nibbānaṃ –pe–
taṇhakkhayo virāgo nirodho nibbānaṃ. Apārā pāraṃ gaccheyyā
ti apārā pāraṃ gaccheyya, pāraṃ adhigaccheyya, pāraṃ
phasseyya, pāraṃ sacchikareyyā ’ti - apārā pāraṃ gaccheyya.
|
|
Bhāvento maggamuttaman ti maggamuttamaṃ vuccati ariyo
aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi –pe– sammāsamādhi.
Maggamuttaman ti maggaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ
uttamaṃ pavaraṃ. Bhāvento ti bhāvento āsevanto
bahulīkaronto ’ti - bhāvento maggamuttamaṃ.
|
|
Maggo so pāraṃ gamanāyā ti:
1. Maggo pantho patho pajjo añjasaṃ vaṭumāyanaṃ,
nāvā uttarasetu ca kullo ca bhisi saṅkamo.
|
Đạo lộ ấy đưa đến
việc đi đến bờ kia:
1. Đạo lộ,
đường lộ, lộ trình, con lộ, con đường, lối đi, đường đi,
chiếc thuyền,
cây cầu để vượt qua, chiếc bè, chiếc phao, ngõ đi qua.
|
Pāraṃ gamanāyā ti pāraṃ gamanāya pāraṃ sampāpanāya pāraṃ
samanupāpanāya jarāmaraṇassa taraṇāyā ’ti - maggo so pāraṃ
gamanāya.
|
|
Tasmā pārāyanaṃ itī ti - Tasmā ti tasmā taṃkāraṇā
taṃhetu tappaccayā taṃnidānā. Pāraṃ vuccati amataṃ nibbānaṃ –pe–
nirodho nibbānaṃ. Ayanaṃ vuccati maggo. Itī ti padasandhi
–pe– padānupubbatāpetaṃ itī ’ti - tasmā pārāyanaṃ iti.
|
|
Tenetaṃ vuccati:
“Apārā pāraṃ gaccheyya bhāvento maggamuttamaṃ,
maggo so pāraṃ gamanāya tasmā parāyanaṃ itī ”ti.
|
Vì thế, điều này được nói đến:
“Người tu tập
đạo lộ tối thượng có thể từ bờ bên này đi đến bờ kia. Đạo lộ ấy
đưa đến việc đi đến bờ kia, vì thế gọi là Đường Đi Đến Bờ Kia.”
|
Trang 426:
|
Trang 427:
|
▪ 17 - 08
|
▪ 17 - 08
|
Pārāyanamanugāyissaṃ (iccāyasmā
piṅgiyo)
(yathā addakkhi tathā akkhāsi ) vimalo bhūri medhaso
nikkāmo nibbano nāgo kissa hetu musā bhaṇe.
|
(Tôn giả
Piṅgiya nói rằng:) “Con sẽ tường thuật Kinh Đường Đi Đến Bờ Kia.
Bậc không có vết nhơ, có sự thông minh bao la, không còn dục, đã
ra khỏi rừng (tham ái), bậc long tượng đã thấy như thế nào, Ngài
đã nói ra như thế ấy. Nguyên nhân của việc gì khiến Ngài lại nói
lời dối trá?”
|
Pingiya:
1131. Tôn giả Pin-gi-ya:
Con sẽ đọc tụng lên
Con đường đến bờ kia,
Ngài được thấy thế nào,
Ngài nói lên thế ấy,
Bậc vô cấu, quảng trí,
Bậc lãnh đạo không dục,
Bậc Niết-bàn an tịnh,
Làm sao do nhân gì,
Ngài nói điều không thật.
(Kinh
Tập, chương V) |
Pārāyanamanugāyissan ti
gītamanugāyissaṃ kathitamanukathayissaṃ, bhaṇitamanubhaṇissaṃ,
lapitamanulapissaṃ, bhāsitamanubhāsissan ’ti -
pārāyanamanugāyissaṃ.
|
|
Iccāyasmā piṅgiyo ti - Iccā
ti padasandhi –pe– padānupubbatāpetaṃ ‘iccā ’ti. Āyasmā
ti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ
‘āyasmā ’ti. Piṅgiyo ti tassa therassa nāmaṃ saṅkhā
samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti
byañjanaṃ abhilāpo ’ti - iccāyasmā piṅgiyo.
|
|
Yathā addakkhi tathā akkhāsī ti
yathā addakkhi tathā akkhāsi ācikkhi desesi paññapesi paṭṭhapesi
vivari vibhaji uttānīakāsi pakāsesi. Sabbe saṅkhārā aniccā ’ti
yathā addakkhi tathā akkhāsi ācikkhi desesi paññapesi paṭṭhapesi
vivari vibhaji uttānīakāsi pakāsesi. Sabbe saṅkhārā dukkhā ’ti
–pe– Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ’ti
yathā addakkhi tathā akkhāsi ācikkhi desesi paññapesi paṭṭhapesi
vivari vibhaji uttānīakāsi pakāsesī ’ti - yathā addakkhi tathā
akkhāsi.
|
|
Vimalo bhūri medhaso ti - Vimalo
ti rāgo malaṃ, doso malaṃ, moho malaṃ, kodho – upanāho –pe–
sabbākusalābhisaṅkhārā malā. Te malā buddhassa bhagavato pahīnā
ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
Tasmā buddho acalo vimalo nimmalo malāpagato malavippahīno
malavippamutto sabbamalavītivatto. Bhūri vuccati paṭhavi.
Bhagavā tāya paṭhavisamāya paññāya vipulāya vitthatāya
samannāgato. Medhā vuccati paññā, yā paññā pajānanā –pe– amoho
dhammavicayo sammādiṭṭhi. Bhagavā imāya medhāya paññāya upeto
samupeto upāgato samupāgato upapanno sampanno samannāgato, tasmā
buddho sumedhaso ’ti - vimalo bhūri medhaso.
|
|
Trang 428:
|
Trang 429:
|
Nikkāmo nibbano nāgo ti - Kāmā
ti uddānato dve kāmā: vatthukāmā ca kilesakāmā ca. –pe– Ime
vuccanti vatthukāmā. –pe– Ime vuccanti kilesakāmā. Buddhassa
bhagavato vatthukāmā pariññātā kilesakāmā pahīnā, vatthukāmānaṃ
pariññātattā kilesakāmānaṃ pahīnattā bhagavā na kāme kāmeti na
kāme icchati na kāme pattheti na kāme piheti na kāme
abhijappeti. Ye kāme kāmenti, kāme icchanti, kāme patthenti,
kāme pihenti, kāme abhijappenti, te kāmakāmino rāgarāgino
saññasaññino. Bhagavā na kāme kāmeti, na kāme icchati, na kāme
pattheti, na kāme piheti, na kāme abhijappeti, tasmā buddho
akāmo nikkāmo cattakāmo vantakāmo muttakāmo pahīnakāmo
paṭinissaṭṭhakāmo, vītarāgo vigatarāgo cattarāgo vantarāgo
muttarāgo pahīnarāgo paṭinissaṭṭharāgo, nicchāto nibbuto
sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatī ’ti -
nikkāmo. Nibbano ti rāgo vanaṃ, doso vanaṃ, moho vanaṃ,
kodho vanaṃ, upanāho vanaṃ –pe– sabbākusalābhisaṅkhārā vanā. Te
vanā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā
anabhāvakatā āyatiṃ anuppādadhammā. Tasmā buddho avano vivano
nibbano vanāpagato vanavippahīno vanavippamutto
sabbavanavītivatto ’ti - nibbano. Nāgo ti nāgo bhagavā,
āguṃ na karotīti nāgo, na gacchatīti nāgo, na āgacchatīti nāgo
–pe– evaṃ bhagavā na āgacchatīti nāgo ’ti - nikkāmo nibbano
nāgo.
|
|
Kissa hetu musā bhaṇe ti - Kissa
hetū ti kissa hetu, kiṃhetu, kiṃkāraṇā kiṃnidānā, kiṃpaccayā
’ti - kissa hetu. Musā bhaṇe ti musā bhaṇeyya katheyya
dīpeyya vohareyya. Musā bhaṇe ti mosavajjaṃ bhaṇeyya,
musāvādaṃ bhaṇeyya, anariyavādaṃ bhaṇeyya, idhekacco sabhaggato
vā parisagato vā ñātimajjhagato vā pugamajjhagato vā
rājakulamajjhagato vā abhinīto sakkhipuṭṭho ehambho purisa, yaṃ
jānāsi taṃ vadehī ’ti, so ajānaṃ vā āha ‘jānāmī ’ti, jānaṃ vā
āha ‘na jānāmī ’ti, apassaṃ vā āha ‘passāmī ’ti, passaṃ vā āha
‘na passāmī ’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu
vā sampajānamusā bhāsati , idaṃ vuccati mosavajjaṃ.
|
|
Trang 430:
|
Trang 431:
|
Apica tīhākārehi musāvādo hoti: pubbevassa
hoti ‘musā bhaṇissan ’ti, bhaṇantassa hoti ‘musā bhaṇāmī ’ti,
bhaṇitassa hoti ‘musā mayā bhaṇitan ’ti; imehi tīhākārehi
musāvādo hoti. Apica catuhākārehi musāvādo hoti: pubbevassa hoti
‘musābhaṇissan ’ti, bhaṇantassa hoti ‘musā bhaṇāmī ’ti,
bhaṇitassa hoti ‘musā mayā bhaṇitan ’ti, vinidhāya diṭṭhiṃ.
Imehi catuhākārehi musāvādo hoti.
|
|
Apica pañcahākārehi – chahākārehi –
sattahākārehi – aṭṭhahākārehi musāvādo hoti: pubbevassa hoti
‘musā bhaṇissan ’ti, bhaṇantassa hoti ‘musā bhaṇāmī ’ti,
bhaṇitassa hoti ‘musā mayā bhaṇitan ’ti, vinidhāya diṭṭhiṃ
vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya saññaṃ vinidhāya
bhāvaṃ. Imehi aṭṭhahākārehi musāvādo hoti. Kissa hetu musā
bhaṇe ti kissa hetu musā bhaṇeyya katheyya dīpeyya vohareyyā
’ti - kissa hetu musā bhaṇe.
|
|
Tenāha thero piṅgiyo:
“Pārāyanamanugāyissaṃ
(iccāyasmā piṅgiyo)
(yathā addakkhi tathā akkhāsi) vimalo bhūri medhaso
nikkāmo nibbano nāgo kissa hetu musā bhaṇe ”ti.
|
Vì thế, vị trưởng lão Piṅgiya đã nói:
(Tôn giả
Piṅgiya nói rằng:) “Con sẽ tường thuật Kinh Đường Đi Đến Bờ Kia.
Bậc không có vết nhơ, có sự thông minh bao la, không còn dục, đã
ra khỏi rừng (tham ái), bậc long tượng đã thấy như thế nào, Ngài
đã nói ra như thế ấy. Nguyên nhân của việc gì khiến Ngài lại nói
lời dối trá?”
|
▪ 17 - 09
|
▪ 17 - 09
|
Pahīnamalamohassa mānamakkhappahāyino
handāhaṃ kittayissāmi giraṃ vaṇṇupasaṃhitaṃ.
|
Giờ đây con sẽ
thuật lại lời nói đức độ của bậc đã dứt bỏ vết nhơ và si mê, của
bậc có sự dứt bỏ ngã mạn và gièm pha.
|
1132. Bậc đã đoạn trừ hết,
Uế nhiễm và si mê,
Bậc đã diệt trừ sạch,
Kiêu mạn và gièm pha,
Con sẽ nói tán thán,
Âm thanh vi diệu ấy.
(Kinh
Tập, chương V) |
Pahīnamalamohassā ti - Malan
ti rāgo malaṃ, doso malaṃ, moho malaṃ, māno malaṃ, diṭṭhi malaṃ,
kileso malaṃ, sabbaduccaritaṃ malaṃ, sabbabhavagāmikammaṃ malaṃ.
Moho ti yaṃ dukkhe aññāṇaṃ –pe– avijjālaṅgī moho
akusalamūlaṃ, ayaṃ vuccati moho. Malañca moho ca buddhassa
bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ
anuppādadhammā, tasmā buddho pahīnamalamoho ’ti -
pahīnamalamohassa.
|
|
Mānamakkhappahāyino ti - Māno
ti ekavidhena māno: yā cittassa unnati.
|
|
Duvidhena māno: attukkaṃsanamāno
paravambhanamāno.
|
|
Tividhena māno: ‘seyyohamasmī ’ti māno,
‘sadisohamasmī ’ti māno, ‘hīnohamasmī ’ti māno.
|
|
Trang 432:
|
Trang 433:
|
Catubbidhena māno: lābhena mānaṃ janeti,
yasena mānaṃ janeti, pasaṃsāya mānaṃ janeti, sukhena mānaṃ
janeti.
|
|
Pañcavidhena māno: lābhīmhi manāpikānaṃ
rūpānanti mānaṃ janeti, lābhīmhi manāpikānaṃ saddānaṃ -
gandhānaṃ - rasānaṃ - phoṭṭhabbānanti - mānaṃ janeti.
|
|
Chabbidhena māno: cakkhusampadāya mānaṃ
janeti, sotasampadāya – ghānasampadāya – jivhāsampadāya –
kāyasampadāya – manosampadāya mānaṃ janeti.
|
|
Sattavidhena māno: māno atimāno mānātimāno
omāno adhimāno asmimāno micchāmāno.
|
|
Aṭṭhavidhena māno lābhena mānaṃ janeti,
alābhena omānaṃ janeti, yasena mānaṃ janeti, ayasena omānaṃ
janeti, pasaṃsāya mānaṃ janeti, nindāya omānaṃ janeti, sukhena
mānaṃ janeti, dukkhena omānaṃ janeti.
|
|
Navavidhena māno: ‘seyyassa seyyohamasmī
’ti māno, ‘seyyassa sadisohamasmī ’ti māno, ‘seyyassa
hīnohamasmī ’ti māno, ‘sadisassa seyyohamasmī ’ti māno,
‘sadisassa sadisohamasmī ’ti māno, ‘sadisassa hīnohamasmī ’ti
māno, ‘hīnassa seyyohamasmī ’ti māno, ‘hīnassa sadisohamasmī ’ti
māno, ‘hīnassa hīnohamasmī ’ti māno.
|
|
Dasavidhena māno: idhekacco mānaṃ janeti
jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā
dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā
vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā
vatthunā.
|
|
‘Yo evarūpo māno maññanā maññitattaṃ
unnati unnamo dhajo sampaggāho ketukamyatā cittassa.’ Ayaṃ
vuccati māno.
|
|
Trang 434:
|
Trang 435:
|
Makkho ti yo makkho makkhāyanā
makkhāyitattaṃ niṭṭhuriyaṃ niṭṭhuriyakammaṃ, ayaṃ vuccati
makkho. Buddhassa bhagavato māno ca makkho ca pahīnā,
ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
Tasmā buddho mānamakkhappahāyī ’ti - mānamakkhappahāyino.
|
|
Handāhaṃ kittayissāmi giraṃ
vaṇṇupasaṃhitan ti - Handāhan ti padasandhi
padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā
padānupubbatāpetaṃ ‘handāhan ’ti. Kittayissāmi giraṃ
vaṇṇupasaṃhitan ti vaṇṇena upetaṃ samupetaṃ upagataṃ
samupagataṃ upapannaṃ samupapannaṃ samannāgataṃ vācaṃ giraṃ
byappathaṃ udīraṇaṃ kittayissāmi desissāmi paññapessāmi
paṭṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi
pakāsissāmī ’ti - handāhaṃ kittayissāmi giraṃ vaṇṇupasaṃhitaṃ.
|
|
Tenāha thero piṅgiyo:
“Pahīnamalamohassa mānamakkhappahāyino,
handāhaṃ kittayissāmi giraṃ vaṇṇupasaṃhitan ”ti.
|
Vì thế, vị trưởng lão Piṅgiya đã nói:
“Giờ đây con sẽ
thuật lại lời nói đức độ của bậc đã dứt bỏ vết nhơ và si mê, của
bậc có sự dứt bỏ ngã mạn và gièm pha.”
|
▪ 17 - 10 |
▪ 17 - 10 |
Tamonudo buddho
samantacakkhu
lokantagū sabbabhavātivatto,
anāsavo sabbadukkhappahīno
saccavhayo brahme upāsito me.
|
Đức Phật, đấng
Toàn Nhãn, bậc xóa tan sự tăm tối, vị đã đi đến tận cùng thế
giới, đã vượt trội mọi hữu, không còn lậu hoặc, đã dứt bỏ tất cả
khổ, vị có danh xưng chân thật, thưa vị Bà-la-môn, đã được hầu
cận bởi con.
|
1133. Bậc quét sạch u ám,
Phật-đà, bậc Biến nhãn,
Ðã đến, tận cùng đời,
Ðã vượt qua sanh hữu,
Bậc không có lậu hoặc,
Ðoạn tận mọi đau khổ,
Vị được gọi sự thật,
Hỡi vị Bà-la-môn,
Con được hầu vị ấy.
(Kinh
Tập, chương V) |
Tamonudo buddho
samantacakkhū ti - Tamonudo ti rāgatamaṃ dosatamaṃ
mohatamaṃ mānatamaṃ diṭṭhitamaṃ kilesatamaṃ duccaritatamaṃ
andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ
vighātapakkhikaṃ anibbānasaṃvattanikaṃ nudi panudi pajahi
vinodesi byantīakāsi anabhāvaṃ gamesi. Buddho ti yo so
bhagavā –pe– sacchikā paññatti, yadidaṃ buddhoti.
Samantacakkhu vuccati sabbaññutañāṇaṃ –pe– tathāgato tena
samantacakkhū ’ti - tamonudo buddho samantacakkhu.
|
|
Trang 436:
|
Trang 437:
|
Lokantagū sabbabhavātivatto ti - Loko ti eko loko: bhavaloko.
Dve lokā: bhavaloko ca sambhavaloko ca, sampattibhavaloko ca
sampattisambhavaloko ca, vipattibhavaloko vipattisambhavaloko
ca.
|
|
Tayo lokā: tisso vedanā.
Cattāro lokā: cattāro āhārā.
Pañca lokā: pañcupādānakkhandhā.
Cha lokā: cha ajjhattikāni āyatanāni.
Satta lokā: satta viññāṇaṭṭhitiyo.
|
|
Aṭṭha lokā: aṭṭha lokadhammā.
Nava lokā: nava sattāvāsā.
Dasa lokā: dasa āyatanāni.
Dvādasa lokā: dvādasāyatanāni.
Aṭṭhārasa lokā: aṭṭhārasa dhātuyo.
|
|
Lokantagū ti bhagavā lokassa antagato antappatto,
koṭigato koṭippatto, nibbānagato nibbānappatto. So vutthavāso
ciṇṇacaraṇo –pe– jātimaraṇasaṃsāro natthi tassa punabbhavo ’ti -
lokantagū. Sabbabhavātivatto ti - Bhavā ti dve
bhavā: kammabhavo ca paṭisandhiko ca punabbhavo. Katamo
kammabhavo? Puññābhisaṅkhāro apuññābhisaṅkhāro
āneñjābhisaṅkhāro, ayaṃ kammabhavo. Katamo paṭisandhiko
punabbhavo? Paṭisandhikā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ,
ayaṃ paṭisandhiko punabbhavo. Bhagavā kammabhavaṃ ca
paṭisandhikaṃ ca punabbhavaṃ ativatto atikkanto vītivatto ’ti -
lokantagū sabbabhavātivatto.
|
|
Anāsavo sabbadukkhappahīno ti - Anāsavo ti cattāro
āsavā: kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo. Te āsavā
buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā
anabhāvakatā āyatiṃ anuppādadhammā; tasmā buddho anāsavo.
Sabbadukkhappahīno ti sabbaṃ tassa paṭisandhikaṃ jātidukkhaṃ
jarādukkhaṃ vyādhidukkhaṃ maraṇadukkhaṃ
sokaparidevadukkhadomanassupāyāsadukkhaṃ –pe– diṭṭhibyasanaṃ
dukkhaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ
abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, tasmā buddho
sabbadukkhappahīno ’ti - anāsavo sabbadukkhappahīno.
|
|
Trang 438:
|
Trang 439:
|
Saccavhayo brahme upāsito me ti - Saccavhayo ti
saccavhayo sadisanāmo sadisavhayo saccasadisavhayo. Vipassī
bhagavā sikhī bhagavā vessagū bhagavā kakusandho bhagavā
konāgamano bhagavā kassapo bhagavā, te buddhā bhagavanto
sadisanāmā sadisavhayā. Bhagavāpi sakyamuni tesaṃ buddhānaṃ
bhagavantānaṃ sadisanāmo sadisavhayo; tasmā buddho saccavhayo.
Brahme upāsito me ti so mayā bhagavā āsito upāsito
payirupāsito paripucchito paripañhito ’ti - saccavhayo brahme
upāsito me.
|
|
Tenāha thero piṅgiyo:
“Tamonudo buddho samantacakkhu
lokantagū sabbabhavātivatto,
anāsavo sabbadukkhappahīno
saccavhayo brahme upāsito me ”ti.
|
Vì thế, vị trưởng lão Piṅgiya đã nói:
“Đức Phật, đấng
Toàn Nhãn, bậc xóa tan sự tăm tối, vị đã đi đến tận cùng thế
giới, đã vượt trội mọi hữu, không còn lậu hoặc, đã dứt bỏ tất cả
khổ, vị có danh xưng chân thật, thưa vị Bà-la-môn, đã được hầu
cận bởi con.”
|
▪ 17 - 11
|
▪ 17 - 11
|
Dvijo yathā kubbanakaṃ pahāya
bahupphalaṃ kānanamāvaseyya,
evampahaṃ appadasse pahāya
mahodadhiṃ haṃsoriva ajjhapatto.
|
Giống như loài
lưỡng sanh, sau khi lìa bỏ khu rừng cây nhỏ, có thể sống ở khu
rừng có nhiều trái cây, cũng như vậy, sau khi lìa bỏ người có
tầm nhìn nhỏ nhoi, con tựa như con chim thiên nga đã đạt đến
biển lớn.
|
1134. Như chim bỏ rừng hoang,
Ðến ở rừng nhiều trái,
Cũng vậy con từ bỏ,
Những bậc thấy nhỏ nhen,
Con đạt đến biển lớn,
Chẳng khác con thiên nga.
(Kinh
Tập, chương V) |
Dvijo yathā kubbanakaṃ pahāya
bahupphalaṃ kānanamāvaseyyā ti - Dvijo vuccati
pakkhi. Kiṃkāraṇā dvijo vuccati pakkhi? Dvikkhattuṃ jāyatīti
dvijo mātukucchimhā ca aṇḍakosamhā ca, taṃkāraṇā dvijo vuccati
pakkhīti dvijo. Yathā kubbanakaṃ pahāyā ti yathā dvijo
kubbanakaṃ rittavanakaṃ parittakaṃ vanaṃ appaphalaṃ appabhakkhaṃ
appodakaṃ pahāya jahitvā atikkamitvā samatikkamitvā vītivattetvā
aññaṃ bahupphalaṃ bahubhakkhaṃ bahurukkhaṃ bahūdakaṃ mahantaṃ
kānanaṃ vanasaṇḍaṃ adhigaccheyya vindeyya paṭilabheyya, tasmiṃ
ca vanasaṇḍe vāsaṃ kappeyyā ’ti - dijo yathā kubbanakaṃ pahāya
bahupphalaṃ kānanamāvaseyya.
|
|
Trang 440:
|
Trang 441:
|
Evampahaṃ appadasse pahāya mahodadhiṃ
haṃsoriva ajjhapatto ti - Evan ti
opammasampaṭipādanaṃ. Appadasse pahāyā ti yo ca bāvarī
brāhmaṇo ye caññe tassa ācariyā buddhaṃ bhagavantaṃ upādāya
appadassā, parittadassā thokadassā omakadassā lāmakadassā
chattakadassā vā, te appadasse parittadasse thokadasse
omakadasse lāmakadasse chattakadasse pahāya pajahitvā
atikkamitvā samatikkamitvā vītivattetvā buddhaṃ bhagavantaṃ
appamāṇadassaṃ aggadassaṃ seṭṭhadassaṃ viseṭṭhadassaṃ
pāmokkhadassaṃ uttamadassaṃ pavaradassaṃ asamaṃ asamasamaṃ
appaṭisamaṃ appaṭibhāgaṃ appaṭipuggalaṃ devātidevaṃ narāsabhaṃ
purisasīhaṃ purisanāgaṃ purisājaññaṃ purisanisabhaṃ
purisadhorayhaṃ dasabaladhāriṃ adhigacchiṃ vindiṃ paṭilabhiṃ.
Yathā vā haṃso mahantaṃ mānasakaṃ vā saraṃ anotattaṃ vā dahaṃ
mahāsamuddaṃ vā akkhobhaṃ amitodakaṃ jalarāsiṃ adhigaccheyya
vindeyya paṭilabheyya, evamevaṃ buddhaṃ bhagavantaṃ akkhobhaṃ
amitatejaṃ pabhinnañāṇaṃ vivaṭacakkhuṃ paññāpabhedakusalaṃ
adhigatapaṭisambhidaṃ catuvesārajjappattaṃ saddhādhimuttaṃ
setapaccattaṃ advayabhāṇiṃ tādiṃ tathāpaṭiññaṃ aparittaṃ
mahantaṃ gambhīraṃ appameyyaṃ duppariyogāhaṃ pahūtaratanaṃ
sāgarasamaṃ chaḷaṅgupekkhāya samannāgataṃ atulaṃ vipulaṃ
appameyyaṃ taṃ tādisaṃ pavadataṃ maggavādinaṃ merumiva nāgānaṃ
garuḷamiva dvijānaṃ sīhamiva migānaṃ udadhimiva aṇṇavānaṃ
adhigacchiṃ taṃ satthāraṃ jinapavaraṃ mahesin ’ti - evampahaṃ
appadasse pahāya mahodadhiṃ haṃsoriva ajjhapatto.
|
|
Tenāha thero piṅgiyo:
“Dvijo
yathā kubbanakaṃ pahāya
bahupphalaṃ kānanaṃ āvaseyya,
evampahaṃ appadasse pahāya
mahodadhiṃ haṃsoriva ajjhapatto ”ti.
|
Vì thế, vị trưởng lão Piṅgiya đã nói:
“Giống như loài
lưỡng sanh, sau khi lìa bỏ khu rừng cây nhỏ, có thể sống ở khu
rừng có nhiều trái cây, cũng như vậy, sau khi lìa bỏ người có
tầm nhìn nhỏ nhoi, con tựa như con chim thiên nga đã đạt đến
biển lớn.”
|
Trang 442:
|
Trang 443:
|
▪ 17 - 12
|
▪ 17 - 12
|
Ye me pubbe viyākaṃsu
huraṃ gotamasāsanā
iccāsi iti bhavissati
sabbaṃ taṃ itihītihaṃ
sabbaṃ taṃ takkavaḍḍhanaṃ.
|
Những người nào
trước đây đã giải đáp cho con khác với lời dạy của đức Gotama
(nói rằng): ‘Đã là như vầy, sẽ là như vầy,’ mọi điều ấy đều do
nghe nói lại theo truyền thống, mọi điều ấy đều là sự tăng
trưởng của suy nghĩ.
|
1135. Những ai trong đời khác,
Ðã nói cho con nghe,
Lời dạy bậc Cù-đàm
Như vậy đã xảy ra,
Như vậy sẽ xảy đến,
Tất cả là tin đồn,
Chỉ làm tăng nghi ngờ.
(Kinh
Tập, chương V) |
Ye me pubbe viyākaṃsū ti - Ye
ti yo ca bāvarī brāhmaṇo ye caññe tassa ācariyā, te sakaṃ
diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ
sakaṃ adhippāyaṃ viyākaṃsu ācikkhiṃsu desayiṃsu paññapiṃsu
paṭṭhapiṃsu vivariṃsu vibhajiṃsu uttānīakaṃsu pakāsesun ’ti - ye
me pubbe viyākaṃsu.
|
|
Huraṃ gotamasāsanā ti huraṃ
gotamasāsanā paraṃ gotamasāsanā pure gotamasāsanā paṭhamataraṃ
gotamasāsanā buddhasāsanā jinasāsanā tathāgatasāsanā
devātidevasāsanā arahantasāsanā ’ti - huraṃ gotamasāsanā.
|
|
Iccāsi iti bhavissatī ti evaṃ kira
āsi, evaṃ kira bhavissatī ’ti - iccāsi iti bhavissati.
|
|
Sabbaṃ taṃ itihītihan ti sabbaṃ taṃ
itihītihaṃ itikirāya paramparāya piṭakasampadāya takkahetu
nayahetu ākāraparivitakkena diṭṭhinijjhānakkhantiyā na sāmaṃ
sayaṃ abhiññātaṃ na attapaccakkhaṃ dhammaṃ kathayiṃsū ’ti -
sabbaṃ taṃ itihītihaṃ.
|
|
Sabbaṃ taṃ takkavaḍḍhanan ti sabbaṃ
taṃ takkavaḍḍhanaṃ vitakkavaḍḍhanaṃ saṅkappavaḍḍhanaṃ
kāmavitakkavaḍḍhanaṃ vyāpādavitakkavaḍḍhanaṃ
vihaṃsāvitakkavaḍḍhanaṃ ñātivitakkavaḍḍhanaṃ
janapadavitakkavaḍḍhanaṃ amarāvitakkavaḍḍhanaṃ
parānuddayatāpaṭisaṃyuttavitakkavaḍḍhanaṃ
lābhasakkārasilokapaṭisaṃyuttavitakkavaḍḍhanaṃ
anavaññattipaṭisaṃyuttavitakkavaḍḍhanan ’ti - sabbaṃ taṃ
takkavaḍḍhanaṃ.
|
|
Tenāha thero piṅgiyo:
“Ye me pubbe viyākaṃsu
huraṃ gotamasāsanā,
iccāsi iti bhavissati
sabbaṃ taṃ itihītihaṃ
sabbaṃ taṃ takkavaḍḍhanan ”ti.
|
Vì thế, vị trưởng lão Piṅgiya đã nói:
“Những người
nào trước đây đã giải đáp cho con khác với lời dạy của đức
Gotama (nói rằng): ‘Đã là như vầy, sẽ là như vầy,’ mọi điều ấy
đều do nghe nói lại theo truyền thống, mọi điều ấy đều là sự
tăng trưởng của suy nghĩ.”
|
Trang 444:
|
Trang 445:
|
▪ 17 - 13
|
▪ 17 - 13
|
Eko tamonudāsīno
jutimā so pabhaṅkaro
gotamo bhūripaññāṇo
gotamo bhūrimedhaso. |
Vị xóa tan sự
tăm tối, một mình, đang ngồi,
có sự sáng
chói, bậc tạo ra ánh sáng ấy
là vị Gotama có
tuệ bao la,
là vị Gotama có
sự thông minh bao la.
|
1136. Chỉ một vị an trú,
Quét sạch các hắn ám,
Sanh trưởng gia đình quý,
Vị ấy chiếu hào quang,
Cù-đàm, bậc quảng tuệ,
Cù-đàm, bậc quảng trí.
(Kinh
Tập, chương V) |
Eko tamonudāsīno ti - Eko ti bhagavā
pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena
eko, ekantavītarāgoti eko, ekantavītadosoti eko,
ekantavītamohoti eko, ekantanikkilesoti eko, ekāyanamaggaṃ
gatoti eko, eko anuttaraṃ sammāsambodhiṃ abhisambuddho ’ti -
eko.
|
|
Kathaṃ bhagavā pabbajjāsaṅkhātena eko? Bhagavā daharova samāno
susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā
akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ vilapantānaṃ
ñātisaṅghaṃ pahāya sabbaṃ gharāvāsapaḷibodhaṃ chinditvā
puttadārapaḷibodhaṃ chinditvā ñātipaḷibodhaṃ chinditvā
mittāmaccapaḷibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā
akiñcanabhāvaṃ upagantvā eko carati viharati irīyati vatteti
pāleti yapeti yāpetī ’ti - evaṃ bhagavā pabbajjāsaṅkhātena eko.
|
|
Kathaṃ bhagavā adutiyaṭṭhena eko? Evaṃ pabbajito samāno eko
araññe vanapatthāni pantāni senāsanāni paṭisevati appasaddāni
appanigghosāni vijanavātāni manussarāhaseyyakāni
paṭisallānasāruppāni. So eko carati eko gacchati, eko tiṭṭhati,
eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati,
eko raho nisīdati, eko caṅkamaṃ adhiṭṭhāti, eko carati, viharati
irīyati vatteti pāleti yapeti yāpetī ’ti - evaṃ bhagavā
adutiyaṭṭhena eko.
|
|
Kathaṃ bhagavā taṇhāya pahānaṭṭhena eko? So evaṃ eko adutiyo
appamatto ātāpī pahitatto viharanto najjā nerañjarāya tīre
bodhirukkhamūle mahāpadhānaṃ padahanto māraṃ sasenaṃ kaṇhaṃ
namuciṃ pamattabandhuṃ vidhametvā taṇhājāliniṃ visaṭaṃ
visattikaṃ pajahi vinodesi byantīakāsi anabhāvaṃ gamesi.
|
|
Trang 446:
|
Trang 447:
|
1. “Taṇhā dutiyo puriso dīghamaddhāna
saṃsaraṃ,
itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati.
|
1. “Có tham ái
là bạn lữ, trong khi luân chuyển một thời gian dài đến cõi này
và cõi khác, con người không vượt qua được luân hồi.
|
2. Etamādīnavaṃ ñatvā taṇhaṃ dukkhassa
sambhavaṃ,
vītataṇho anādāno sato bhikkhu paribbaje ”ti.
Evaṃ bhagavā taṇhāya pahānaṭṭhena eko.
|
2. Sau khi biết
được sự bất lợi như vậy, (biết được) tham ái là nguồn sanh khởi
của khổ, vị tỳ khưu, đã xa lìa tham ái, không có nắm giữ, có
niệm, nên ra đi du phương.”
Đức Thế Tôn là một mình với ý nghĩa dứt bỏ
tham ái nghĩa là như vậy.
|
Kathaṃ bhagavā ekantavītarāgoti eko?
Rāgassa pahīnattā ekantavītarāgoti eko, dosassa pahīnattā
ekantavītadosoti eko, mohassa pahīnattā ekantavītamohoti eko,
kilesānaṃ pahīnattā ekantanikkilesoti eko.
|
|
Kathaṃ bhagavā ekāyanamaggaṃ gatoti eko?
Ekāyanamaggo vuccati cattāro satipaṭṭhānā –pe– ariyo aṭṭhaṅgiko
maggo.
|
|
3. “Ekāyanaṃ jātikhayantadassī
maggaṃ pajānāti hitānukampī,
etena maggena tariṃsu pubbe
tarissanti ye ca taranti oghan ”ti.
Evaṃ bhagavā ekāyanamaggaṃ gatoti eko.
|
3. “Vị nhìn
thấy sự tiêu hoại và chấm dứt của sanh, có lòng thương tưởng đến
điều lợi ích, nhận biết con đường độc đạo. Trong thời quá khứ
các vị đã vượt qua, (trong thời vị lai) các vị sẽ vượt qua, và
(trong thời hiện tại) các vị đang vượt qua dòng lũ bằng con
đường này.”
Đức Thế Tôn là vị một mình ‘đã đi con
đường độc đạo’ nghĩa là như vậy.
|
Kathaṃ bhagavā eko anuttaraṃ
sammāsambodhiṃ abhisambuddhoti eko? Bodhi vuccati catusu maggesu
ñāṇaṃ paññā paññindriyaṃ paññābalaṃ –pe–dhammavicayasambojjhaṅgo
vīmaṃsā vipassanā sammādiṭṭhi. Bhagavā tena bodhiñāṇena ‘sabbe
saṅkhārā aniccā ’ti bujjhi, ‘sabbe saṅkhārā dukkhā ’ti bujjhi,
‘sabbe dhammā anattā ’ti bujjhi, –pe– ‘yaṃ kiñci samudayadhammaṃ
sabbaṃ taṃ nirodhadhamman ’ti bujjhi.
|
|
Athavā yaṃ bujjhitabbaṃ anubujjhitabbaṃ
paṭibujjhitabbaṃ sambujjhitabbaṃ adhigantabbaṃ phassitabbaṃ
sacchikātabbaṃ sabbaṃ taṃ tena bodhiñāṇena bujjhi anubujji
paṭibujjhi sambujjhi adhigacchi phassi sacchākāsi. Evaṃ bhagavā
eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti eko.
|
|
Trang 448:
|
Trang 449:
|
Tamonudo ti bhagavā rāgatamaṃ
dosatamaṃ mohatamaṃ diṭṭhitamaṃ kilesatamaṃ duccaritatamaṃ
andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ
vighātapakkhikaṃ anibbānasaṃvattanikaṃ panudi nudi pajahi
vinodesi byantīkāsi anabhāvaṃ gamesi. Āsīno ti nisinno
bhagavā pāsāṇake cetiye ’ti - āsīno.
|
|
4. Nagassa passe āsīnaṃ muniṃ dukkhassa
pāraguṃ,
sāvakā payirupāsanti tevijjā maccuhāyino ”ti.
Evampi bhagavā āsīno.
|
4. “Các vị
Thinh Văn, có ba Minh, có sự chiến thắng Thần Chết, hầu cận bậc
Hiền Trí, vị đã đi đến bờ kia của khổ đau, đang ngồi ở sườn của
ngọn núi.”
Đức Thế
Tôn đang ngồi còn là như vậy.
|
Athavā bhagavā appossukkapaṭippassaddhattā
āsīno, so vutthavāso ciṇṇacaraṇo –pe– jātimaraṇasaṃsāro natthi
tassa punabbhavo ’ti. Evampi bhagavā āsīno ’ti - eko
tamonudāsīno.
|
|
Jutimā so pabhaṅkaro ti - Jutimā
ti jutimā matimā paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī.
Pabhaṅkaro ti pabhaṅkaro ālokakaro obhāsakaro dīpaṅkaro
padīpaṅkaro ujjotakaro pajjotakaro ’ti - jutimā so pabhaṅkaro.
|
|
Gotamo bhūripaññāṇo ti gotamo
bhūripaññāṇo ñāṇapaññāṇo paññādhajo paññāketu paññādhipateyyo
vicayabahulo pavicayabahulo pekkhāyanabahulo samekkhāyanabahulo
vibhūtavihārī taccarito tabbahulo taggaruko tanninno tappono
tappabbhāro tadadhimutto tadadhipateyyo.
|
|
5. “Dhajo rathassa paññāṇaṃ dhūmo
paññāṇamaggino,
rājā raṭṭhassa paññāṇaṃ bhattā paññāṇamitthiyā ”ti.
|
5. “Lá cờ là
tiêu biểu của cỗ xe, khói là tiêu biểu của ngọn lửa, vị vua là
tiêu biểu của đất nước, người chồng là tiêu biểu của phụ nữ.”
|
Evameva gotamo bhūripaññāṇo ñāṇapaññāṇo
paññādhajo paññāketu paññādhipateyyo vicayabahulo pavicayabahulo
pekkhāyanabahulo samekkhāyanabahulo vibhūtavihārī taccarito
tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto
tadadhipateyyo ’ti - gotamo bhūripaññāṇo.
|
|
Trang 450:
|
Trang 451:
|
Gotamo bhūrimedhaso ti bhūri
vuccati paṭhavī. Bhagavā tāya paṭhavisamāya paññāya vipulāya
vitthatāya samannāgato. Medhā vuccati paññā, yā paññā pajānanā
–pe– amoho dhammavicayo sammādiṭṭhi. Bhagavā imāya medhāya upeto
samupeto upāgato samupāgato upapanno sampanno samannāgato, tasmā
buddho sumedhaso ’ti - gotamo bhūrimedhaso.
|
|
Tenāha thero piṅgiyo:
“Eko tamonudāsīno
jutimā so pabhaṅkaro,
gotamo bhūripaññāṇo
gotamo bhūrimedhaso ”ti.
|
Vì thế, vị trưởng lão Piṅgiya đã nói:
“Vị xóa tan sự
tăm tối, một mình, đang ngồi,
có sự sáng
chói, bậc tạo ra ánh sáng ấy
là vị Gotama có
tuệ bao la,
là vị Gotama có
sự thông minh bao la.”
|
▪ 17 - 14
|
▪ 17 - 14
|
Yo me dhammamadesesi sandiṭṭhikamakālikaṃ,
taṇhakkhayamanītikaṃ yassa natthi upamā kvaci.
|
Vị ấy đã thuyết
giảng cho con Giáo Pháp có thể thấy được bởi tự thân, không bị
chi phối bởi thời gian, có sự diệt trừ tham ái, không có tai
họa. Đối với pháp (Niết Bàn) ấy, điều tương đương là không có ở
bất cứ đâu.
|
1137. Ai thuyết pháp cho con,
Pháp thiết thực hiện tại,
Ðến ngay không chờ đợi,
Ái diệt, vượt đau khổ,
Vị ấy không ai sánh.
(Kinh
Tập, chương V) |
Yo me dhammamadesesī ti - Yo
ti yo so bhagavā sayambhū anācariyako pubbe ananussutesu
dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ
patto balesu ca vasībhāvaṃ. Dhammadesesī ti - Dhamman
ti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ
sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro
satipaṭṭhāne –pe– ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca
nibbānagāminiñca paṭipadaṃ ācikkhi, desesi paññapesi paṭṭhapesi
vivari vibhaji uttānīakāsi pakāsesī ’ti - yo me dhammamadesesi.
|
|
Sandiṭṭhikamakālikan ti
sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opanayikaṃ paccattaṃ
veditabbaṃ viññūhī ’ti. Evampi sandiṭṭhikaṃ. Athavā yo diṭṭheva
dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa maggassa
anantarā samanantarā adhigacchateva phalaṃ vindati paṭilabhatī
’ti. Evampi sandiṭṭhikamakālikaṃ. Yathā manussā kālikaṃ dhanaṃ
datvā anantarā na labhanti kālaṃ āgamenti, nevāyaṃ dhammo. Yo
diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa
maggassa anantarā samanantarā adhigacchateva phalaṃ vindati
paṭilabhati na parattha na paraloke. Evaṃ akālikan ’ti -
sandiṭṭhikamakālikaṃ.
|
|
Trang 452:
|
Trang 453:
|
Taṇhakkhayamanītikan ti - Taṇhā
ti rūpataṇhā –pe– dhammataṇhā. Taṇhakkhayan ti
taṇhakkhayaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ
upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ
vaṭṭakkhayaṃ. Anītikan ti īti vuccanti kilesā ca khandhā
ca abhisaṅkhārā ca, ītippahānaṃ ītivūpasamaṃ ītipaṭinissaggaṃ
ītipaṭippassaddhiṃ amataṃ nibbānan ’ti - taṇhakkhayamanītikaṃ.
|
|
Yassa natthi upamā kvacī ti -
Yassā ti nibbānassa. Natthi upamā ti upamā natthi,
upanidhā natthi, sadisaṃ natthi, paṭibhāgo natthi na sati na
saṃvijjati nūpalabbhati. Kvacī ti kvaci kimhici katthaci
ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā ’ti - yassa natthi
upamā kvaci.
|
|
Tenāha thero piṅgiyo:
“Yo me dhammamadesesi sandiṭṭhikamakālikaṃ,
taṇhakkhayamanītikaṃ yassa natthi upamā kvacī ”ti.
|
Vì thế, vị trưởng lão Piṅgiya đã nói:
“Vị ấy đã
thuyết giảng cho con Giáo Pháp có thể thấy được bởi tự thân,
không bị chi phối bởi thời gian, có sự diệt trừ tham ái, không
có tai họa. Đối với pháp (Niết Bàn) ấy, điều tương đương là
không có ở bất cứ đâu.”
|
▪ 17 - 15
|
▪ 17 - 15
|
Kinnu tamhā vippavasasi muhuttamapi
piṅgiya,
gotamā bhūripaññāṇā gotamā bhūrimedhasā.
|
Tại sao ngươi
lại sống xa lìa vị ấy, này Piṅgiya, dầu chỉ trong chốc lát, đối
với vị Gotama có tuệ bao la, đối với vị Gotama có sự thông minh
bao la?
|
Bàvari:
1138. Hỡi này Pin-gi-ya,
Sao Ông lại không thể,
Sống xa lánh vị ấy,
Chỉ trong một chốc lát,
Bậc Cù-đàm quảng tuệ,
Bậc Cù-đàm quảng trí.
(Kinh
Tập, chương V) |
Kinnu tamhā vippavasasī ti kinnu
buddhamhā vippavasasi apesi apagacchasi vinā hosī ’ti - kinnu
tamhā vippavasasi.
|
|
Muhuttamapi piṅgiyā ti muhuttamapi
khaṇamapi layamapi vayamapi addhampī ’ti - muhuttamapi.
Piṅgiyā ti bāvarī taṃ jāmātaraṃ nāmena ālapati.
|
|
Gotamā bhūripaññāṇā ti gotamā
bhūripaññāṇā ñāṇapaññāṇā paññādhajā paññāketumhā
paññādhipateyyamhā vicayabahulā pavicayabahulā pekkhāyanabahulā
samekkhāyanabahulā vibhūtavihārimhā taccaritā tabbahulā
taggarukā tanninnā tapponā tappabbhārā tadadhimuttā
tadadhipateyyamhā ’ti - gotamā bhūripaññāṇā.
|
|
Gotamā bhūrimedhasā ti bhūri
vuccati paṭhavī. Bhagavā tāya paṭhavisamāya paññāya vipulāya
vitthatāya samannāgato. Medhā vuccati paññā, yā paññā pajānanā
–pe– amoho dhammavicayo sammādiṭṭhi. Bhagavā imāya medhāya
paññāya upeto samupeto upagato samupagato upapanno sampanno
samannāgato, tasmā buddho sumedhaso ’ti - gotamā bhūrimedhasā.
|
|
Tenāha so brāhmaṇo:
“Kinnu tamhā vippavasasi muhuttamapi piṅgiya,
gotamā bhūripaññāṇā gotamā bhūrimedhasā ”ti.
|
Vì thế, vị Bà-la-môn ấy đã nói rằng:
“Tại sao ngươi
lại sống xa lìa vị ấy, này Piṅgiya, dầu chỉ trong chốc lát, đối
với vị Gotama có tuệ bao la, đối với vị Gotama có sự thông minh
bao la?”
|
Trang 454:
|
Trang 455:
|
▪ 17 - 16 |
▪ 17 - 16 |
Yo te
dhammamadesesi sandiṭṭhikamakālikaṃ,
taṇhakkhayamanītikaṃ yassa natthi upamā kvaci.
|
Vị ấy đã thuyết
giảng cho ngươi Giáo Pháp có thể thấy được bởi tự thân, không bị
chi phối bởi thời gian, có sự diệt trừ tham ái, không có tai
họa. Đối với pháp (Niết Bàn) ấy, không có điều tương đương ở bất
cứ đâu.
|
1139. Vị thuyết pháp cho người,
Pháp thiết thực hiện tại,
Ðến ngay không chờ đợi,
Ái diệt, vượt đau khổ,
Vị ấy không ai sánh.
(Kinh
Tập, chương V) |
Yo te
dhammamadesesī ti - Yo ti yo so bhagavā –pe– tattha
ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Dhammadesesī
ti - Dhamman ti ādikalyāṇaṃ majjhekalyāṇaṃ –pe–
nibbānañca nibbānagāminiñca paṭipadaṃ ācikkhi desesi paññapesi
paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesī ’ti - yo te
dhammamadesesi. |
|
Sandiṭṭhikamakālikan ti sandiṭṭhikaṃ akālikaṃ ehipassikaṃ
opanayikaṃ paccattaṃ veditabbaṃ viññūhī ’ti, evampi
sandiṭṭhikaṃ. Athavā yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti, tassa maggassa anantarā samanantarā
adhigacchateva phalaṃ vindati paṭilabhatī ’ti, evampi
sandiṭṭhikaṃ. Akālikan ti yathā manussā kālikaṃ dhanaṃ
datvā anantarā na labbhanti kālaṃ āgamenti, nevāyaṃ dhammo. Yo
diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa
maggassa anantarā samanantarā adhigacchateva phalaṃ, vindati
paṭilabhati na parattha na paraloke, evaṃ akālikan ’ti -
sandiṭṭhikamakālikaṃ. |
|
Taṇhakkhayamanītikan ti - Taṇhā ti rūpataṇhā
saddataṇhā –pe– dhammataṇhā. Taṇhakkhayan ti taṇhakkhayaṃ
rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ
paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ.
Anītikan ti īti vuccanti kilesā ca khandhā ca abhisaṅkhārā
ca. Ītippahānaṃ ītivūpasamaṃ ītipaṭinissaggaṃ ītipaṭippassaddhiṃ
amataṃ nibbānan ’ti - taṇhakkhayamanītikaṃ. |
|
Yassa natthi upamā
kvacī ti - Yassā ti nibbānassa. Natthi upamā
ti upamā natthi, upanidhā natthi, sadisaṃ natthi, paṭibhāgo
natthi na sati na saṃvijjati nūpalabbhati. Kvacī ti kvaci
kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā
’ti - yassa natthi upamā kvaci. |
|
Tenāha so bāvarī
brāhmaṇo:
“Yo te dhammamadesesi sandiṭṭhikamakālikaṃ,
taṇhakkhayamanītikaṃ yassa natthi upamā kvacī ”ti.
|
Vì thế, vị Bà-la-môn Bāvari ấy đã nói
rằng:
“Vị ấy đã
thuyết giảng cho ngươi Giáo Pháp có thể thấy được bởi tự thân,
không bị chi phối bởi thời gian, có sự diệt trừ tham ái, không
có tai họa. Đối với pháp (Niết Bàn) ấy, không có điều tương
đương ở bất cứ đâu.”
|
Trang 456:
|
Trang 457:
|
▪ 17 - 17 |
▪ 17 - 17 |
Nāhaṃ tamhā vippavasāmi muhuttamapi brāhmaṇa,
gotamā bhūripaññāṇā gotamā bhūrimedhasā.
|
Con không sống
xa lìa vị ấy, thưa vị Bà-la-môn, dầu chỉ trong chốc lát, đối với
vị Gotama có sự hiểu biết bao la, đối với vị Gotama có sự thông
minh bao la.
|
Pingiya:
1140. Hỡi này Bà-la-môn,
Con không có thể được,
Sống xa lánh vị ấy
Chỉ trong một chốc lát,
Gotama quảng tuệ,
Gotama quảng trí.
(Kinh
Tập, chương V) |
Nāhaṃ tamhā vippavasāmī ti nāhaṃ buddhamhā vippavasāmi
apemi apagacchāmi vinā homī ’ti - nāhaṃ tamhā vippavasāmi.
|
|
Muhuttamapi brāhmaṇā ti muhuttampi khaṇampi layampi
vayampi addhampī ’ti - muhuttamapi. Brāhmaṇā ti gāravena
mātulaṃ ālapati.
|
|
Gotamā bhūripaññāṇā ti gotamā bhūripaññāṇā ñāṇapaññāṇā
paññādhajā paññāketumhā paññādhipateyyamhā vicayabahulā
pavicayabahulā pekkhāyanabahulā samekkhāyanabahulā
vibhūtavihārimhā taccaritā tabbahulā taggarukā tanninnā tapponā
tappabbhārā tadadhimuttā tadadhipateyyamhā ’ti - gotamā
bhūripaññāṇā.
|
|
Gotamā bhūrimedhasā ti bhūri vuccati paṭhavī. Bhagavā
tāya paṭhavisamāya paññāya vipulāya vitthatāya samannāgato.
Medhā vuccati paññā, yā paññā pajānanā –pe– amoho dhammavicayo
sammādiṭṭhi. Bhagavā imāya medhāya paññāya upeto samupeto
upagato samupagato upapanno sampanno samannāgato, tasmā buddho
sumedhaso ’ti - gotamo bhūrimedhasā.
|
|
Tenāha thero piṅgiyo:
“Nāhaṃ tamhā vippavasāmi muhuttamapi brāhmaṇa,
gotamā bhūripaññāṇā gotamā bhūrimedhasā ”ti.
|
Vì thế, vị trưởng lão Piṅgiya đã nói:
“Con không sống
xa lìa vị ấy, thưa vị Bà-la-môn, dầu chỉ trong chốc lát, đối với
vị Gotama có sự hiểu biết bao la, đối với vị Gotama có sự thông
minh bao la.”
|
▪ 17 - 18 |
▪ 17 - 18 |
Yo me dhammamadesesi sandiṭṭhikamakālikaṃ,
taṇhakkhayamanītikaṃ yassa natthi upamā kvaci. |
Vị ấy đã thuyết
giảng cho con Giáo Pháp có thể thấy được bởi tự thân, không bị
chi phối bởi thời gian, có sự diệt trừ tham ái, không có tai
họa. Đối với pháp (Niết Bàn) ấy, không có điều tương đương ở bất
cứ đâu.
|
1141. Vị thuyết pháp cho con,
Pháp thiết thực hiện tại,
Ðến ngay không chờ đợi,
Ái diệt, vượt đau khổ,
Vị ấy không ai sánh.
(Kinh
Tập, chương V) |
Yo me dhammamadesesī ti yo so bhagavā sayambhū
anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni
abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ.
Dhammadesesī ti - Dhamman ti ādikalyāṇaṃ
majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne
cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca
balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca
nibbānagāminiñca paṭipadaṃ ācikkhi desesi paññapehi paṭṭhapesi
vivari vibhaji uttānīakāsi pakāsesī ’ti - yo me dhammamadesesi.
|
|
Trang 458:
|
Trang 459:
|
Sandiṭṭhikamakālikan ti sandiṭṭhikaṃ akālikaṃ ehipassikaṃ
opanayikaṃ paccattaṃ veditabbaṃ viññūhī ’ti, evampi
sandiṭṭhikaṃ. Athavā yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti, tassa maggassa anantarā samanantarā
adhigacchateva phalaṃ vindati paṭilabhatī ’ti, evampi
sandiṭṭhikaṃ. Akālikan ti yathā manussā kālikaṃ dhanaṃ
datvā anantarā na labhanti, kālaṃ āgamenti, nevāyaṃ dhammo. Yo
diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa
maggassa anantarā samanantarā adhigacchateva phalaṃ vindati
paṭilabhati, na parattha na paraloke ’ti, evaṃ akālikan ’ti -
sandiṭṭhikamakālikaṃ.
|
|
Taṇhakkhayamanītikan ti - Taṇhā ti rūpataṇhā –pe–
dhammataṇhā. Taṇhakkhayan ti taṇhakkhayaṃ rāgakkhayaṃ
dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ
paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ.
Anītikan ti - Īti vuccanti kilesā ca khandhā ca
abhisaṅkhārā ca. Ītippahānaṃ ītivūpasamaṃ ītipaṭinissaggaṃ
ītipaṭippassaddhiṃ amataṃ nibbānan ’ti - taṇhakkhayamanītikaṃ.
|
|
Yassa natthi upamā kvacī ti - Yassā ti nibbānassa.
Natthi upamā ti upamā natthi, upanidhā natthi, sadisaṃ
natthi, paṭibhāgo natthi, na sati na saṃvijjati nūpalabbhati.
Kvacī ti kvaci kimhici katthaci ajjhattaṃ vā bahiddhā vā
ajjhattabahiddhā vā ’ti - yassa natthi upamā kvaci.
|
|
Tenāha thero piṅgiyo:
“Yo me dhammamadesesi sandiṭṭhikamakālikaṃ,
taṇhakkhayamanītikaṃ yassa natthi upamā kvacī ”ti.
|
Vì thế, vị trưởng lão Piṅgiya đã nói:
“Vị ấy đã
thuyết giảng cho con Giáo Pháp có thể thấy được bởi tự thân,
không bị chi phối bởi thời gian, có sự diệt trừ tham ái, không
có tai họa. Đối với pháp (Niết Bàn) ấy, không có điều tương
đương ở bất cứ đâu.”
|
▪ 17 - 19 |
▪ 17 - 19 |
Passāmi naṃ manasā cakkhunā vā
rattiṃ divaṃ brāhmaṇa appamatto,
namassamāno vivasemi rattiṃ
teneva maññāmi avippavāsaṃ.
|
Con nhìn thấy
Ngài ấy bằng ý hoặc bằng mắt, ban đêm và ban ngày, thưa vị
Bà-la-môn, không bị xao lãng. Trong khi kính lễ (đến Ngài), con
sống qua đêm; chính bằng cách ấy, con nghĩ là sống không xa lìa.
|
1142. Chính con thấy vị ấy,
Với ý, với con mắt,
Ngày đêm không phóng dật,
Kính thưa Bà-la-môn,
Con trải qua suốt đêm
Ðảnh lễ, kính vị ấy,
Do vậy con nghĩ rằng,
Con không xa vị ấy.
(Kinh
Tập, chương V) |
Passāmi naṃ manasā cakkhunā vā ti
yathā cakkhumā puriso āloke rūpagatāni passeyya dakkheyya
olokeyya nijjhāyeyya upaparikkheyya, evamevāhaṃ buddhaṃ
bhagavantaṃ manasā passāmi dakkhāmi olokemi nijjhāyāmi
upaparikkhāmī ’ti - passāmi naṃ manasā cakkhunā vā.
|
|
Trang 460:
|
Trang 461:
|
Rattiṃ divaṃ brāhmaṇa appamatto ti
rattiṃ ca divā ca buddhānussatiṃ manasā bhāvento appamatto ’ti -
rattiṃ divaṃ brāhmaṇa appamatto.
|
|
Namassamāno vivasemi rattin ti -
Namassamāno ti kāyena vā namassamāno, vācāya vā namassamāno,
cittena vā namassamāno, anvatthapaṭipattiyā vā namassamāno,
dhammānudhammapaṭipattiyā vā namassamāno, sakkārayamāno
garukārayamāno mānayamāno pūjayamāno rattiṃ divaṃ vivasemi
atināmemi atikkamāmī ’ti - namassamāno vivasemi rattiṃ.
|
|
Teneva maññāmi avippavāsan ti tāya
buddhānussatiyā bhāvento. Avippavāso ti taṃ maññāmi
avippavutthoti taṃ maññāmi jānāmi evaṃ jānāmi evaṃ ājānāmi, evaṃ
vijānāmi, evaṃ paṭivijānāmi, evaṃ paṭivijjhāmī ’ti - teneva
maññāmi avippavāsaṃ.
|
|
Tenāha thero piṅgiyo:
“Passāmi naṃ manasā cakkhunā vā
rattiṃ divaṃ brāhmaṇa appamatto,
namassamāno vivasemi rattiṃ
teneva maññāmi avippavāsan ”ti.
|
Vì thế, vị trưởng lão Piṅgiya đã nói:
“Con nhìn thấy
Ngài ấy bằng ý hoặc bằng mắt, ban đêm và ban ngày, thưa vị
Bà-la-môn, không bị xao lãng. Trong khi kính lễ (đến Ngài), con
sống qua đêm; chính bằng cách ấy, con nghĩ là sống không xa lìa.”
|
▪ 17 - 20 |
▪ 17 - 20 |
Saddhā ca pītī ca mano satī ca
nāpenti me gotamasāsanamhā,
yaṃ yaṃ disaṃ vajati bhūripañño
sa tena teneva natohamasmi.
|
Tín, hỷ, ý, và
niệm của con không lìa xa lời giảng dạy của đức Gotama. Mỗi
phương hướng nào bậc có tuệ bao la di chuyển đến, con đây đều
kính lễ theo chính phương hướng ấy.
|
1143. Với tín và với hỷ,
Với ý luôn chánh niệm,
Không làm con xa rời,
Lời dạy Gotama!
Chính tại phương hướng nào,
Bậc quảng tuệ đi đến,
Chính ở phương hướng ấy,
Con được dắt dẫn đến.
(Kinh
Tập, chương V) |
Saddhā ca pītī ca mano satī cā ti -
Saddhā ti yā ca bhagavantaṃ ārabbha saddhā saddahanā
okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ –pe–.
Pītī ti yā bhagavantaṃ ārabbha pīti pāmojjaṃ āmodanā
pamodanā hāso pahāso vitti tuṭṭhi odagyaṃ attamanatā cittassa.
Mano ti yaṃ ca bhagavantaṃ ārabbha cittaṃ mano mānasaṃ
hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ
viññāṇakkhandho tajjā manoviññāṇadhātu. Satī ti yā
bhagavantaṃ ārabbha sati anussati –nt– sammāsatī ’ti - saddhā ca
pītī ca mano satī ca.
|
|
Trang 462:
|
Trang 463:
|
Nāpenti me gotamasāsanamhā ti ime
cattāro dhammā gotamasāsanā buddhasāsanā jinasāsanā
tathāgatasāsanā devadevasāsanā arahantasāsanā. Nāpentī ti
nāpenti na gacchanti na vijahanti na vināsentī ’ti - nāpenti me
gotamasāsanamhā.
|
|
Yaṃ yaṃ disaṃ vajati bhūripañño ti
- Yaṃ yaṃ disan ti puratthimaṃ vā disaṃ pacchimaṃ vā
disaṃ dakkhiṇaṃ vā disaṃ uttaraṃ vā disaṃ vajati gacchati kamati
abhikkamati. Bhūripañño ti bhūripañño mahāpañño
tikkhapañño puthupañño hāsapañño javanapañño nibbedhikapañño.
Bhūri vuccati paṭhavī. Bhagavā tāya paṭhavisamāya paññāya
vipulāya vitthatāya samannāgato ’ti - yaṃ yaṃ disaṃ vajati
bhūripañño.
|
|
Sa tena teneva natohamasmī ti so
yena buddho tena teneva nato tantinno tappono tappabhāro
tadadhimutto tadadhipateyyo ’ti - sa tena teneva natohamasmi.
|
|
Tenāha thero piṅgiyo:
“Saddhā ca pītī ca mano satī ca
nāpenti me gotamasāsanamhā,
yaṃ yaṃ disaṃ vajati bhūripañño
sa tena teneva natohamasmī ”ti.
|
Vì thế, vị trưởng lão Piṅgiya đã nói:
“Tín, hỷ, ý, và
niệm của con không lìa xa lời giảng dạy của đức Gotama. Mỗi
phương hướng nào bậc có tuệ bao la di chuyển đến, con đây đều
kính lễ theo chính phương hướng ấy.”
|
▪ 17 - 21 |
▪ 17 - 21 |
Jiṇṇassa me dubbalathāmakassa
teneva kāyo na paleti tattha,
saṅkappayattāya vajāmi niccaṃ
mano hi me brāhmaṇa tena yutto. |
Đối với con, là
người đã già nua, có thể lực và sức mạnh kém cỏi, chính vì thế,
thân xác của con không theo đến được nơi ấy. Con thường đi đến
bằng cách hướng tâm, thưa vị Bà-la-môn, bởi vì ý của con đã được
gắn bó với Ngài ấy.
|
1144. Với con tuổi đã già,
Yếu đuối, không sức mạnh,
Do vậy thân thể này,
Không đến được chỗ ấy,
Với tâm tư quyết chí,
Con thường hằng đi đến.
Vì rằng thưa Phạm chí,
Ý con cột vị ấy.
(Kinh
Tập, chương V) |
Jiṇṇassa me dubbalathāmakassā ti -
Jiṇṇassā ti jiṇṇassa vuddhassa mahallakassa addhagatassa
vayo-anupattassa. Dubbalathāmakassā ti dubbalathāmakassa
appathāmakassa parittathāmakassā ’ti - jiṇṇassa me
dubbalathāmakassa.
|
|
Teneva kāyo na paleti tatthā ti
kāyo yena buddho tena na paleti na vajati na gacchati
nābhikkamatī ’ti - teneva kāyo na paleti tattha.
|
|
Trang 464:
|
Trang 465:
|
Saṅkappayattāya vajāmi niccan ti
saṅkappagamanena vitakkagamanena ñāṇagamanena paññāgamanena
buddhigamanena vajāmi gacchāmi abhikkamāmī ’ti - saṅkappayattāya
vajāmi niccaṃ.
|
|
Mano hi me brāhmaṇa tena yutto ti -
Mano ti yaṃ cittaṃ mano mānasaṃ –pe– tajjā
manoviññāṇadhātu. Mano hi me brāhmaṇa tena yutto ti mano
yena buddho tena yutto payutto saṃyutto ’ti - mano hi me
brāhmaṇa tena yutto.
|
|
Tenāha thero piṅgiyo:
“Jiṇṇassa me dubbalathāmakassa
teneva kāyo na paleti tattha,
saṅkappayattāya vajāmi niccaṃ
mano hi me brāhmaṇa tena yutto ”ti.
|
Vì thế, vị trưởng lão Piṅgiya đã nói:
“Đối với con,
là người đã già nua, có thể lực và sức mạnh kém cỏi, chính vì
thế, thân xác của con không theo đến được nơi ấy. Con thường đi
đến bằng cách hướng tâm, thưa vị Bà-la-môn, bởi vì ý của con đã
được gắn bó với Ngài ấy.”
|
▪ 17 - 22 |
▪ 17 - 22 |
Paṅke sayāno pariphandamāno
dīpā dīpaṃ upaplaviṃ,
athaddasāsiṃ sambuddhaṃ
oghatiṇṇamanāsavaṃ. |
Trong khi nằm ở
đám bùn (ngũ dục), đang trăn trở,
con đã bơi từ
hòn đảo này đến hòn đảo khác.
Rồi con đã nhìn
thấy đức Phật Toàn Giác,
vị đã vượt qua
dòng lũ, không còn lậu hoặc.
|
1145. Nằm dài trong vũng bùn,
Vùng vẫy, vật qua lại,
Con đã bơi qua lại,
Ðảo này đến đảo khác,
Con đã thấy đức Phật,
Vượt bộc lưu, vô lậu.
(Kinh
Tập, chương V) |
Paṅke sayāno pariphandamāno ti -
Paṅke sayāno ti kāmapaṅke kāmakaddame kāmakilese kāmapalipe
kāmapariḷāhe kāmapaḷibodhe semāno sayamāno vasamāno āvasamāno
parivasamāno ’ti - paṅke sayāno. Pariphandamāno ti
taṇhāphandanāya phandamāno, diṭṭhiphandanāya phandamāno,
kilesaphandanāya phandamāno, payogaphandanāya phandamāno,
vipākaphandanāya phandamāno, manoduccaritaphandanāya phandamāno,
ratto rāgena phandamāno, duṭṭho dosena phandamāno, mūḷho mohena
phandamāno, vinibaddho mānena phandamāno, parāmaṭṭho diṭṭhiyā
phandamāno, vikkhepagato uddhaccena phandamāno, aniṭṭhaṃ gato
vicikicchāya phandamāno, thāmagato anusayehi phandamāno, lābhena
phandamāno, alābhena phandamāno, yasena phandamāno, ayasena
phandamāno, pasaṃsāya phandamāno, nindāya phandamāno, sukhena
phandamāno, dukkhena phandamāno, –
|
|
Trang 466:
|
Trang 467:
|
– jātiyā phandamāno, jarāya phandamāno,
byādhinā phandamāno, maraṇena phandamāno,
sokaparidevadukkhadomanassupāyāsehi phandamāno, nerayikena
dukkhena phandamāno, tiracchānayonikena dukkhena phandamāno,
pettivisayikena dukkhena phandamāno, mānusakena dukkhena
phandamāno, gabbhokkantimūlakena dukkhena phandamāno,
gabbhaṭṭhitimūlakena dukkhena phandamāno, gabbhavuṭṭhānamūlakena
dukkhena phandamāno, jātassupanibandhakena dukkhena – jātassa
parādheyyakena dukkhena – attūpakkamena dukkhena – parūpakkamena
dukkhena – [dukkhadukkhena –] saṅkhāradukkhena –
viparināmadukkhena – cakkhurogena dukkhena – sotarogena dukkhena
– ghānarogena dukkhena – jivhārogena dukkhena – kāyarogena
dukkhena – sīsarogena dukkhena – kaṇṇarogena dukkhena –
mukharogena dukkhena – dantarogena dukkhena – kāsena – sāsena –
pināsena – ḍahena – jarena – kucchirogena – mucchāya –
pakkandikāya – sūlāya – visūcikāya – kuṭṭhena – gaṇḍena –
kilāsena – sosena – apamārena – dadduyā – kaṇḍuyā – kacchuyā –
rakhasāya – vitacchikāya – lohitapittena – madhumehena – aṃsāya
– piḷakāya – bhagandalena – pittasamuṭṭhānena ābādhena –
semhasamuṭṭhānena ābādhena – vātasamuṭṭhānena ābādhena –
sannipātikena ābādhena – utuparināmajena ābādhena –
visamaparihārajena ābādhena – opakkamikena ābādhena –
kammavipākajena ābādhena – sītena – uṇhena – jighacchāya –
pipāsāya – uccārena – passāvena – ḍaṃsamakasavātātapasiriṃsapa
samphassena dukkhena – mātumaraṇena dukkhena – pitumaraṇena
dukkhena – [bhātumaraṇena dukkhena bhaginīmaraṇena dukkhena –]
puttamaraṇena dukkhena – dhītumaraṇena dukkhena – ñātivyasanena
dukkhena – bhogavyasanena dukkhena – rogavyasanena dukkhena –
sīlavyasanena dukkhena – diṭṭhivyasanena dukkhena phandamāno
samphandamāno vipphandamāno vedhamāno pavedhamāno sampavedhamāno
’ti - paṅke sayāno pariphandamāno.
|
|
Dīpā dīpaṃ upaplavin ti satthārato
satthāraṃ dhammakkhānato dhammakkhānaṃ gaṇato gaṇaṃ diṭṭhiyā
diṭṭhiṃ paṭipadāya paṭipadaṃ maggato maggaṃ plaviṃ uplaviṃ
upaplaviṃ samupaplavin ’ti - dīpā dīpaṃ upaplaviṃ.
|
|
Trang 468:
|
Trang 469:
|
Athaddasāsiṃ sambuddhan ti -
Athā ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo
byañjanasiliṭṭhatā padānupubbatāpetaṃ ‘athā ’ti. Addasāsin
ti addasaṃ addakkhiṃ apassiṃ paṭivijjhiṃ. Buddho ti yo so
bhagavā sayambhū anācariyako –pe– sacchikā paññatti, yadidaṃ
buddho ’ti - athaddasāsiṃ sambuddhaṃ.
|
|
Oghatiṇṇamanāsavan ti -
Oghatiṇṇan ti bhagavā kāmoghaṃ tiṇṇo, bhavoghaṃ tiṇṇo,
diṭṭhoghaṃ tiṇṇo, avijjoghaṃ tiṇṇo, sabbasaṃsārapathaṃ tiṇṇo,
uttiṇṇo nittiṇṇo atikkanto samatikkanto vītivatto, so vutthavāso
ciṇṇacaraṇo –pe– jātimaraṇasaṃsāro natthi tassa punabbhavo ’ti -
oghatiṇṇaṃ. Anāsavan ti cattāro āsavā: kāmāsavo bhavāsavo
diṭṭhāsavo avijjāsavo. Te āsavā buddhassa bhagavato pahīnā
ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā,
tasmā buddho anāsavo ’ti - oghatiṇṇamanāsavaṃ.
|
|
Tenāha thero piṅgiyo:
“Paṅke sayāno pariphandamāno
dīpā dīpaṃ upaplaviṃ,
athaddasāsiṃ sambuddhaṃ
oghatiṇṇamanāsavan ”ti.
|
Vì thế, vị trưởng lão Piṅgiya đã nói:
“Trong khi nằm
ở đám bùn (ngũ dục), đang trăn trở,
con đã bơi từ
hòn đảo này đến hòn đảo khác.
Rồi con đã nhìn
thấy đức Phật Toàn Giác,
vị đã vượt qua
dòng lũ, không còn lậu hoặc.”
|
▪ 17 - 23 |
▪ 17 - 23 |
|
|
Ðến đây, khi chúng đang nói, đức Phật hiện ra và nói: |
Yathā ahu vakkali muttasaddho
bhadrāvudho ālavigotamo ca,
evameva tvampi pamuñcassu saddhaṃ
gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ.
|
Giống như
Vakkali có đức tin đã được cởi trói, Bhadrāvudha và Ālavigotama
(cũng vậy), tương tự y như vậy, ngươi cũng hãy giải thoát bằng
đức tin. Này Piṅgiya, ngươi sẽ đi đến bờ kia đối với lãnh địa
của Thần Chết.
|
Thế Tôn:
1146. Cũng như Vak-ka-li
Nhờ tin, được giải thoát,
Với Bhad-rà-vu-dha,
A-la-vi, Cù-đàm,
Cũng vậy, Ông đã được,
Giải thoát nhờ lòng tin.
Hỡi này Pin-gi-ya,
Ông sẽ đi đến được,
Ðến được bờ bên kia,
Của thế giới thần chết.
(Kinh
Tập, chương V) |
Yathā ahu vakkali muttasaddho
bhadrāvudho ālavigotamo cā ti yathā vakkalithero muttasaddho
saddhāgaruko saddhāpubbaṅgamo saddhādhimutto saddhādhipateyyo
arahattappatto, yathā bhadrāvudho thero muttasaddho saddhāgaruko
saddhāpubbaṅgamo saddhādhimutto saddhādhipateyyo arahattappatto,
yathā ālavigotamo thero muttasaddho saddhāgaruko
saddhāpubbaṅgamo saddhādhimutto saddhādhipateyyo arahattappatto
’ti - yathā ahū vakkali muttasaddho bhadrāvudho ālavigotamo ca.
|
|
Trang 470:
|
Trang 471:
|
Evameva tvampi pamuñcassu saddhan
ti evameva tvampi saddhaṃ muñcassu pamuñcassu sampamuñcassu
adhimuñcassu okappehi. ‘Sabbe saṅkhārā aniccā ’ti saddhaṃ
muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, ‘sabbe
saṅkhārā dukkhā ’ti – ‘sabbe dhammā anattā ’ti saddhaṃ muñcassu
pamuñcassu sampamuñcassu adhimuñcassu okappehi, –pe– ‘yaṃ kiñci
samudayadhammaṃ taṃ nirodhadhamman ’ti saddhaṃ muñcassu
pamuñcassu sampamuñcassu adhimuñcassu okappehī ’ti - evameva
tvampi pamuñcassu saddhaṃ.
|
|
Gamissasi tvaṃ piṅgiya maccudheyyassa
pāran ti maccudheyyaṃ vuccati kilesā ca khandhā ca
abhisaṅkhārā ca. Maccudheyyassa pāraṃ vuccati amataṃ nibbānaṃ yo
so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo
virāgo nirodho nibbānaṃ. Gamissasi tvaṃ piṅgiya
maccudheyyassa pāran ti tvaṃ pāraṃ gamissasi pāraṃ
adhigamissasi pāraṃ phassissasi pāraṃ sacchikarissasī ’ti -
gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ.
|
|
Tenāha bhagavā:
“Yathā ahu vakkali muttasaddho
bhadrāvudho ālavigotamo ca,
evameva tvampi pamuñcassu saddhaṃ
gamissasi tvaṃ piṅgiya maccudheyyassa pāran ”ti.
|
Vì thế, đức Thế Tôn đã nói rằng:
“Giống như
Vakkali có đức tin đã được cởi trói,
Bhadrāvudha và
Ālavigotama (cũng vậy),
tương tự y như
vậy, ngươi cũng hãy giải thoát bằng đức tin.
Này Piṅgiya,
ngươi sẽ đi đến bờ kia đối với lãnh địa của Thần Chết.”
|
▪ 17 - 24 |
▪ 17 - 24 |
Esa bhīyo pasīdāmi sutvāna munino vaco,
vivattacchado sambuddho akhilo paṭibhānavā.
|
Con đây càng
thêm tịnh tín sau khi lắng nghe lời nói của bậc hiền trí. Ngài
là đức Phật Toàn Giác, có màn che đã được cuốn lên, không cằn
cỗi, có tài biện giải.
|
Pingiya:
1147. Ðược nghe lời ẩn sĩ,
Con tăng trưởng tịnh tín,
Bậc Chánh đẳng Chánh giác,
Ðã vén lên tấm màn,
Không cứng cỏi, biện tài.
(Kinh
Tập, chương V) |
Esa bhīyo pasīdāmī ti esa bhīyo
pasīdāmi, bhīyo bhīyo saddahāmi bhīyo bhīyo okappemi, bhīyo
bhīyo adhimuccāmi; ‘sabbe saṅkhārā aniccā ’ti bhīyo bhīyo
pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo
bhīyo adhimuccāmi; ‘sabbe saṅkhārā dukkhā ’ti bhīyo bhīyo
pasīdāmi –pe– ‘sabbe dhammā anattā ’ti bhīyo bhīyo pasīdāmi –pe–
‘yaṃ kiñci samudayadhammaṃ taṃ nirodhadhamman ’ti bhīyo bhīyo
pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo
bhīyo adhimuccāmī ’ti - esa bhīyo pasīdāmi.
|
|
Trang 472:
|
Trang 473:
|
Sutvāna munino vaco ti - Munī
ti monaṃ vuccati ñāṇaṃ, yā paññā pajānanā –pe– saṅgajālamaticca
so muni. Sutvāna munino vaco ti tuyhaṃ vacanaṃ byappathaṃ
desanaṃ anusāsanaṃ anusiṭṭhiṃ sutvāna uggahetvāna
upadhārayitvāna upalakkhiyitvānā ’ti - sutvāna munino vaco.
|
|
Vivattacchado sambuddho ti -
Chadanan ti pañca chadanāni: taṇhāchadanaṃ diṭṭhichadanaṃ
kilesachadanaṃ duccaritachadanaṃ avijjāchadanaṃ. Tāni chadanāni
buddhassa bhagavato vivaṭāni viddhaṃsitāni ugghaṭitāni
samugghaṭitāni pahīnāni samucchinnāni vūpasantāni
paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, tasmā
buddho vivattacchado. Buddho ti yo so bhagavā –pe–
sacchikā paññatti, yadidaṃ buddho ’ti - vivattacchado sambuddho.
|
|
Akhilo paṭibhānavā ti - Akhilo
ti rāgo khilo, doso khilo, moho khilo, kodho khilo, upanāho
khilo –pe– sabbākusalābhisaṅkhārā khilā. Te khilā buddhassa
bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ
anuppādadhammā, tasmā buddho akhilo. Paṭibhānavā ti tayo
paṭibhānavanto: pariyattipaṭibhānavā paripucchāpaṭibhānavā
adhigamapaṭibhānavā. Katamo pariyatti paṭibhānavā? Idhekaccassa
pakatiyā pariyāputaṃ hoti suttaṃ geyyaṃ vyākaraṇaṃ gāthaṃ udānaṃ
itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Tassa pariyattiṃ
nissāya paṭibhāti, ayaṃ pariyattipaṭibhānavā.
|
|
Katamo paripucchāpaṭibhānavā? Idhekacco
paripucchito hoti atthe ca ñāye ca lakkhaṇe ca kāraṇe ca
ṭhānāṭhāne ca. Tassa paripucchaṃ nissāya paṭibhāti, ayaṃ
paripucchāpaṭibhānavā.
|
|
Katamo adhigamapaṭibhānavā? Idhekaccassa
adhigatā honti cattāro satipaṭṭhānā, cattāro sammappadhānā,
cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā,
ariyo aṭṭhaṅgiko maggo, cattāro ariyamaggā, cattāri
sāmaññaphalāni, catasso paṭisambhidāyo, cha abhiññāyo. Tassa
attho ñāto, dhammo ñāto, nirutti ñātā. Atthe ñāte attho
paṭibhāti, dhamme ñāte dhammo paṭibhāti, niruttiyā ñātāya
nirutti paṭibhāti. Imesu tīsu ñāṇesu ñāṇaṃ
paṭibhānapaṭisambhidā. Bhagavā imāya paṭibhānapaṭisambhidāya
upeto samupeto upagato samupagato upapanno sampanno samannāgato;
tasmā buddho paṭibhānavā. Yassa pariyatti natthi, paripucchā
natthi, adhigamo natthi, kiṃ tassa paṭibhāyissatī ’ti - akhilo
paṭibhānavā.
|
|
Trang 474:
|
Trang 475:
|
Tenāha thero piṅgiyo:
“Esa bhīyo pasīdāmi sutvāna munino vaco,
vivattacchado sambuddho akhilo paṭibhānavā ”ti.
|
Vì thế, vị trưởng lão Piṅgiya đã nói:
“Con đây càng
thêm tịnh tín sau khi lắng nghe lời nói của bậc hiền trí. Ngài
là đức Phật Toàn Giác, có màn che đã được cuốn lên, không cằn
cỗi, có tài biện giải.”
|
▪ 17 - 25 |
▪ 17 - 25 |
Adhideve abhiññāya sabbaṃ vedi
paroparaṃ,
pañhānantakaro satthā kaṅkhīnaṃ paṭijānataṃ.
|
Sau khi biết rõ
chư Thiên bậc cao, Ngài đã hiểu biết tất cả từ thấp đến cao. Bậc
Đạo Sư là vị giải quyết dứt điểm các câu hỏi của những người có
sự nghi ngờ đang bày tỏ (với Ngài).
|
1148. Thắng tri các chư Thiên,
Biết tất cả cao thấp,
Bậc Ðạo Sư chấm dứt,
Tất cả các câu hỏi,
Với những ai tự nhận,
Còn có chỗ nghi ngờ.
(Kinh
Tập, chương V) |
Adhideve abhiññāyā ti - Devā
ti tayo devā sammutidevā uppattidevā visuddhidevā. Katame
sammutidevā? Sammutidevā vuccanti rājāno ca rājakumārā ca deviyo
ca, ime vuccanti sammutidevā. Katame uppattidevā? Uppattidevā
vuccanti cātummahārājikā devā tāvatiṃsā devā –pe– brahmakāyikā
devā ye ca devā taduttari, ime vuccanti uppattidevā. Katame
visuddhidevā? Visuddhidevā vuccanti tathāgatā tathāgatasāvakā
arahanto khīṇāsavā, ye ca paccekasambuddhā, ime vuccanti
visuddhidevā. Bhagavā sammutideve adhidevāti abhiññāya
uppattideve adhidevāti abhiññāya visuddhideve adhidevāti
abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ
katvā ’ti - adhideve abhiññāya.
|
|
Sabbaṃ vedi paroparan ti bhagavā
attano ca paresaṃ ca adhidevakare dhamme vedi aññāsi apassi
paṭivijjhi. Katame attano adhidevakarā dhammā? Sammāpaṭipadā
anulomapaṭipadā apaccanīkapaṭipadā anvatthapaṭipadā
dhammānudhammapaṭipadā sīlesu paripūrikāritā indriyesu
guttadvāratā bhojane mattaññutā jāgariyānuyogo satisampajaññaṃ
cattāro satipaṭṭhānā –pe– ariyo aṭṭhaṅgiko maggo. Ime vuccanti
attano adhidevakarā dhammā. Katame paresaṃ adhidevakarā dhammā?
Sammāpaṭipadā –pe– ariyo aṭṭhaṅgiko maggo. Ime vuccanti paresaṃ
adhidevakarā dhammā. Evaṃ bhagavā attano ca paresaṃ ca
adhidevakare dhamme vedi aññāsi apassi paṭivijjhī ’ti - sabbaṃ
vedi paroparaṃ.
|
|
Trang 476:
|
Trang 477:
|
Pañhānantakaro satthā ti bhagavā
pārāyanikapañhānaṃ antakaro pariyantakaro paricchedakaro
parivaṭumakaro. Sabhiyapañhānaṃ antakaro pariyantakaro
paricchedakaro parivaṭumakaro; sakkapañhānaṃ suyāmapañhānaṃ
bhikkhupañhānaṃ bhikkhunīpañhānaṃ upāsakapañhānaṃ
upāsikāpañhānaṃ rājapañhānaṃ khattiyapañhānaṃ
brāhmaṇa-vessa-suddapañhānaṃ devapañhānaṃ brahmapañhānaṃ
antakaro pariyantakaro paricchedakaro parivaṭumakaro ’ti -
pañhānantakaro. Satthā ti bhagavā satthavāho. Yathā
satthavāho satthe kantāraṃ tāreti, corakantāraṃ tāreti,
vāḷakantāraṃ tāreti, dubbhikkhakantāraṃ tāreti, nirudakakantāraṃ
tāreti, uttāreti nittāreti patāreti khemantabhūmiṃ sampāpeti;
evameva bhagavā satthavāho satte kantāraṃ tāreti jātikantāraṃ
tāreti, jarā-vyādhi-maraṇa
-soka-parideva-dukkha-domanassupāyāsakantāraṃ tāreti,
rāgakantāraṃ tāreti,
dosa-moha-māna-diṭṭhi-kilesa-duccaritakantāraṃ tāreti,
rāgagahanaṃ tāreti, dosagahanaṃ – mohagahanaṃ –
diṭṭhi-kilesa-duccaritagahanaṃ tāreti uttāreti nittāreti
patāreti khemantabhūmiṃ amataṃ nibbānaṃ sampāpetī ’ti - evampi
bhagavā satthavāho.
|
|
Athavā bhagavā netā vinetā anunetā
paññāpetā nijjhāpetā pekkhetā pasādetā ’ti - evampi bhagavā
satthavāho. Athavā bhagavā anuppannassa maggassa uppādetā,
asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā,
maggaññū maggavidū maggakovido maggānugā ca panassa etarahi
sāvakā viharanti pacchā samannāgatā ’ti - evampi bhagavā
satthavāho ’ti - pañhānantakaro satthā.
|
|
Kaṅkhīnaṃ paṭijānatan ti sakaṅkhā
āgantvā nikkaṅkhā sampajjanti, salekhā āgantvā nillekhā
sampajjanti, sadveḷhakā āgantvā nidveḷhakā sampajjanti,
savicikicchā āgantvā nibbicikicchā sampajjanti, sarāgā āgantvā
vītarāgā sampajjanti, sadosā āgantvā vītadosā sampajjanti,
samohā āgantvā vītamohā sampajjanti, sakilesā āgantvā nikkilesā
sampajjantī ’ti - kaṅkhīnaṃ paṭijānataṃ.
|
|
Tenāha thero piṅgiyo:
“Adhideve abhiññāya sabbaṃ vedi paroparaṃ,
pañhānantakaro satthā kaṅkhīnaṃ paṭijānatan ”ti.
|
Vì thế, vị trưởng lão Piṅgiya đã nói:
“Sau khi biết
rõ chư Thiên bậc cao, Ngài đã hiểu biết tất cả từ thấp đến cao.
Bậc Đạo Sư là vị giải quyết dứt điểm các câu hỏi của những người
có sự nghi ngờ đang bày tỏ (với Ngài).”
|
Trang 478:
|
Trang 479:
|
▪ 17 - 26 |
▪ 17 - 26 |
Asaṃhīraṃ asaṅkuppaṃ
yassa natthi upamā kvaci,
addhā gamissāmi na mettha kaṅkhā
evaṃ maṃ dhārehi adhimuttacittaṃ.
|
Đương nhiên,
con sẽ đi đến trạng thái (Niết Bàn) không bị chuyển dịch, không
bị lay động. Đối với pháp (Niết Bàn) ấy, không có điều tương
đương ở bất cứ đâu. Con không có sự nghi ngờ về nơi này. Xin
Ngài hãy ghi nhận con là người có tâm đã được thiên về như vậy.
|
1149. Không run rẩy, dao động,
Không ai có thể sánh,
Chắc chắn con sẽ đi,
Tại đây, con không nghi,
Như vậy, thọ trì Ta
Như tâm người tín giải.
(Kinh
Tập, chương V) |
Asaṃhīraṃ asaṅkuppan ti asaṃhīraṃ
vuccati amataṃ nibbānaṃ, yo so sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ.
Asaṃhīran ti rāgena dosena mohena kodhena upanāhena makkhena
palāsena issāya macchariyena māyāya sāṭheyyena thambhena
sārambhena mānena atimānena madena pamādena sabbakilesehi
sabbaduccaritehi sabbapariḷāhehi sabbāsavehi sabbadarathehi
sabbasantāpehi sabbākusalābhisaṅkhārehi asaṃhāriyaṃ nibbānaṃ
niccaṃ dhuvaṃ sassataṃ aviparināmadhamman ’ti - asaṃhīraṃ.
Asaṅkuppan ti asaṅkuppaṃ vuccati amataṃ nibbānaṃ, yo so
sabbasaṅkhārasamatho –pe– nirodho nibbānaṃ, yassa na uppādo
paññāyati, na vayo paññāyati, na3 tassa aññathattaṃ paññāyati,
nibbānaṃ niccaṃ dhuvaṃ sassataṃ aviparināmadhamman ’ti -
asaṃhīraṃ asaṅkuppaṃ.
|
|
Yassa natthi upamā kvacī ti -
Yassā ti nibbānassa. Natthi upamā ti upamā natthi
upanidhā natthi sadisaṃ natthi paṭibhāgo natthi na santi na
saṃvijjati nūpalabbhati. Kvacī ti kvaci kimhici katthaci
ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā ’ti - yassa natthi
upamā kvaci.
|
|
Addhā gamissāmi na mettha kaṅkhā ti
- Addhā ti ekaṃsavacanaṃ nissaṃsayavacanaṃ
nikkaṅkhāvacanaṃ advejjhavacanaṃ adveḷhakavacanaṃ niyogavacanaṃ
anvatthavacanaṃ apaṇṇakavacanaṃ aviruddhavacanaṃ
avatthāpanavacanametaṃ ‘addhā ’ti. Gamissāmī ti gamissāmi
adhigamissāmi phassissāmi sacchikarissāmī ’ti - addhā gamissāmi.
Na mettha kaṅkhā ti - Etthā ti nibbāne. Kaṅkhā
natthi vicikicchā natthi dveḷhakaṃ natthi saṃsayo natthi na
santi6 na saṃvijjati nūpalabbhati pahīno samucchinno vūpasanto
paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho ’ti - addhā
gamissāmi na mettha kaṅkhā.
|
|
Trang 480:
|
Trang 481:
|
Evaṃ maṃ dhārehi adhimuttacittan ti
- Evaṃ maṃ dhārehī ti evaṃ maṃ upalakkhehi cittaṃ
nibbānaninnaṃ nibbānaponaṃ nibbānapabbhāraṃ nibbānādhimuttan ’ti
- evaṃ maṃ dhārehi adhimuttacittanti.
|
|
Tenāha thero piṅgiyo:
“Asaṃhīraṃ asaṅkuppaṃ
yassa natthi upamā kvaci
addhā gamissāmi na mettha kaṅkhā
evaṃ maṃ dhārehi adhimuttacittan ”ti.
|
Vì thế, vị trưởng lão Piṅgiya đã nói:
“Đương nhiên,
con sẽ đi đến trạng thái (Niết Bàn) không bị chuyển dịch, không
bị lay động. Đối với pháp (Niết Bàn) ấy, không có điều tương
đương ở bất cứ đâu. Con không có sự nghi ngờ về nơi này. Xin
Ngài hãy ghi nhận con là người có tâm đã được thiên về như vậy.”
|
Piṅgiyasuttantaṃ soḷasi.
Pārāyanavaggo niṭṭhito.
.
|
Kinh
Piṅgiya thứ mười sáu.
Phẩm Đường Đi Đến Bờ Kia được chấm dứt.
|
Phẩm "Con Đường
Đi Đến Bờ Bên Kia"
đã
xong.
|
<Trang Trước> |
<Trang Kế> |