18. KHAGGAVISĀṆASUTTANIDDESO - DIỄN GIẢI KINH SỪNG TÊ NGƯU
|
PAṬHAMO VAGGO - PHẨM THỨ NHẤT
|
Nguồn: Tam Tạng
Pāli - Sinhala thuộc Buddha Jayanti Tripitaka Series (BJTS) |
Lời tiếng Việt:
Tỳ khưu Indacanda |
Trang 482: |
Trang 483:
|
▪ 18 - 01 - 01
|
▪ 18 - 01 - 01 |
(III) Kinh Con Tê Ngưu
Một Sừng (Sn 6): |
Sabbesu bhūtesu nidhāya daṇḍaṃ
aviheṭhayaṃ aññatarampi tesaṃ,
na puttamiccheyya kuto sahāyaṃ
eko care khaggavisāṇakappo.
|
Buông bỏ việc hành hạ đối với tất cả
chúng sanh,
không hãm hại bất cứ ai trong số họ,
không ước muốn con cái, sao lại (ước muốn) bạn bè?
nên sống một mình tựa như sừng của loài tê ngưu (chỉ có
một).
|
35. Ðối với các hữu tình,
Từ bỏ gậy và trượng,
Chớ làm hại một ai
Trong chúng hữu tình ấy.
Con trai không ước muốn,
Còn nói gì bạn bè,
Hãy sống riêng một mình
Như tê ngưu một sừng.
(Kinh
Tập, chương I) |
Sabbesu bhūtesu nidhāya daṇḍan ti - Sabbesū ti
sabbena sabbaṃ, sabbathā sabbaṃ, asesaṃ nissesaṃ
pariyādiyanavacanametaṃ ‘sabbesū ’ti. Bhūtesū ti bhūtā
vuccanti tasā ca thāvarā ca. Tasā ti yesaṃ tasinā taṇhā
appahīnā, yesaṃ ca bhayabheravā appahīnā. Kiṃkāraṇā vuccanti
tasā? Te tasanti uttasanti paritasanti bhāyanti santāsaṃ
āpajjanti, taṃkāraṇā vuccanti tasā. Thāvarā ti yesaṃ
tasinā taṇhā pahīnā, yesaṃ ca bhayabheravā pahīnā. Kiṃkāraṇā
vuccanti thāvarā? Te na tasanti na uttasanti na paritasanti na
bhāyanti na santāsaṃ āpajjanti, taṃkāraṇā vuccanti thāvarā.
Daṇḍā ti tayo daṇḍā kāyadaṇḍo vacīdaṇḍo manodaṇḍo. Tividhaṃ
kāyaduccaritaṃ kāyadaṇḍo, catubbidhaṃ vacīduccaritaṃ vacīdaṇḍo,
tividhaṃ manoduccaritaṃ manodaṇḍo. Sabbesu bhūtesu nidhāya
daṇḍan ti sabbesu bhūtesu daṇḍaṃ nidhāya nidahitvā
oropayitvā samoropayitvā nikkhipitvā paṭippassambhitvā ’ti -
sabbesu bhūtesu nidhāya daṇḍaṃ.
|
|
Aviheṭhayaṃ aññatarampi tesan ti ekamekampi sattaṃ pāṇinā
vā leḍḍunā vā daṇḍena vā satthena vā anduyā vā rajjuyā vā
aviheṭhayanto, sabbepi satte pāṇinā vā leḍḍunā vā daṇḍena vā
satthena vā anduyā vā rajjuyā vā aviheṭhayanto ’ti - aviheṭhayaṃ
aññatarampi tesaṃ.
|
|
Trang 484: |
Trang 485: |
Na puttamiccheyya kuto sahāyan ti - Nā ti
paṭikkhepo. Puttā ti cattāro puttā atrajo putto khettajo
putto dinnako putto antevāsiko putto. Sahāyan ti sahāyā
vuccanti yehi saha āgamanaṃ phāsu, gamanaṃ phāsu, gamanāgamanaṃ
phāsu, ṭhānaṃ phāsu, nisajjā phāsu, sayanaṃ phāsu, ālapanaṃ
phāsu, sallapanaṃ phāsu, ullapanaṃ phāsu, samullapanaṃ phāsu.
Na puttamiccheyya kuto sahāyan ti puttampi na iccheyya na
sādiyeyya na patthayeyya na pihayeyya nābhijappeyya, kuto mittaṃ
vā sandiṭṭhaṃ vā sambhattaṃ vā sahāyaṃ vā iccheyya sādiyeyya
patthayeyya pihayeyya abhijappeyyā ’ti - na puttamiccheyya kuto
sahāyaṃ.
|
|
Eko care khaggavisāṇakappo ti - Eko ti so
paccekabuddho pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya
pahānaṭṭhena eko, ekantavītarāgoti eko, ekantavītadosoti eko,
ekantavītamohoti eko, ekantanikkilesoti eko, ekāyanamaggaṃ
gatoti eko, eko anuttaraṃ paccekasambodhiṃ abhisambuddho ’ti -
eko.
|
|
Kathaṃ so paccekasambuddho pabbajjāsaṅkhātena eko? So
paccekasambuddho sabbaṃ gharāvāsapaḷibodhaṃ chinditvā
puttadārapaḷibodhaṃ chinditvā ñātipaḷibodhaṃ chinditvā
sannidhipaḷibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāti
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā
akiñcanabhāvaṃ upagantvā eko carati viharati irīyati vattati
pāleti yapeti yāpetī ’ti - evaṃ so paccekasambuddho
pabbajjāsaṅkhātena eko.
|
|
Kathaṃ so paccekasambuddho adutiyaṭṭhena eko? So evaṃ pabbajito
samāno eko araññe vanapatthāni pantāni senāsanāni paṭisevati
appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni
paṭisallānasāruppāni. So eko carati, eko gacchati, eko tiṭṭhati,
eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati,
eko abhikkamati, eko paṭikkamati, eko raho nisīdati, eko
caṅkamaṃ adhiṭṭhāti, eko carati, viharati irīyati vattati pāleti
yapeti yāpetī ’ti - evaṃ so paccekasambuddho adutiyaṭṭhena eko.
|
|
Trang 486: |
Trang 487:
|
Kathaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko? So evaṃ eko
adutiyo appamatto ātāpī pahitatto viharanto mahāpadhānaṃ
padahanto māraṃ sasenaṃ namuciṃ kaṇhaṃ pamattabandhuṃ vidhametvā
taṇhājāliniṃ saritaṃ visattikaṃ4 pajahi vinodesi byantīakāsi
anabhāvaṃ gamesīti.
|
|
1. “Taṇhā dutiyo puriso dīghamaddhāna saṃsaraṃ,
itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati.
|
1. “Có tham ái
là bạn lữ, trong khi luân chuyển một thời gian dài đến cõi này
và cõi khác, con người không vượt qua được luân hồi.
|
2. Evamādīnavaṃ ñatvā taṇhā dukkhassa sambhavaṃ,
vītataṇho anādāno sato bhikkhu paribbaje ”ti.
Evaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko.
|
2. Sau khi biết
được sự bất lợi như vậy, (biết được) tham ái là nguồn sanh khởi
của khổ, vị tỳ khưu, đã xa lìa tham ái, không có nắm giữ, có
niệm, nên ra đi du phương.”
|
Kathaṃ so paccekasambuddho ekantavītarāgoti eko? Rāgassa
pahīnattā ekantavītarāgoti eko, dosassa pahīnattā
ekantavītadosoti eko, mohassa pahīnattā ekantavītamohoti eko,
kilesānaṃ pahīnattā ekantanikkilesoti eko, evaṃ so
paccekasambuddho ekantavītarāgoti eko.
|
|
Kathaṃ so paccekasambuddho ekāyanamaggaṃ gatoti eko?
Ekāyanamaggo vuccati cattāro satipaṭṭhānā cattāro sammappadhānā
cattāro iddhipādā pañcindriyāni pañcabalāni satta bojjhaṅgā
ariyo aṭṭhaṅgiko maggo.
|
|
Trang 488: |
Trang 489:
|
3. Ekāyanaṃ jātikhayantadassī
maggaṃ pajānāti hitānukampī
etena maggena tariṃsu pubbe
tarissanti ye ca taranti oghan ”ti.
Evaṃ so paccekasambuddho ekāyanamaggaṃ gatoti eko.
|
3. “Vị nhìn
thấy sự tiêu hoại và chấm dứt của sanh, có lòng thương tưởng đến
điều lợi ích, nhận biết con đường độc đạo. Trong thời quá khứ
các vị đã vượt qua, (trong thời vị lai) các vị sẽ vượt qua, và
(trong thời hiện tại) các vị đang vượt qua dòng lũ bằng con
đường này.”
|
Kathaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhiṃ
abhisambuddhoti eko? Bodhi vuccati catusu maggesu ñāṇaṃ, paññā
paññindriyaṃ paññābalaṃ –pe–dhammavicayasambojjhaṅgo vīmaṃsā
vipassanā sammādiṭṭhi. So paccekasambuddho tena
paccekabodhiñāṇena sabbe saṅkhārā aniccāti bujjhi, sabbe
saṅkhārā dukkhāti bujjhi, sabbe dhammā anattāti bujjhi,
avijjāpaccayā saṅkhārāti bujjhi, saṅkhārapaccayā viññāṇanti
bujjhi, viññāṇapaccayā nāmarūpanti bujjhi, nāmarūpapaccayā
saḷāyatananti bujjhi, saḷāyatanapaccayā phassoti bujjhi,
phassapaccayā vedanāti bujjhi, vedanāpaccayā taṇhāti bujjhi,
taṇhāpaccayā upādānanti bujjhi, upādānapaccayā bhavoti bujjhi,
bhavapaccayā jātīti bujjhi, jātipaccayā jarāmaraṇanti bujjhi,
avijjānirodhā saṅkhāranirodhoti bujjhi, saṅkhāranirodhā
viññāṇanirodhoti bujjhi, viññāṇanirodhā nāmarūpanirodhoti
bujjhi, nāmarūpanirodhā saḷāyatananirodhoti bujjhi,
saḷāyatananirodhā phassanirodhoti bujjhi, phassanirodhā
vedanānirodhoti bujjhi, vedanānirodhā taṇhānirodhoti bujjhi,
taṇhānirodhā upādānanirodhoti bujjhi, upādānanirodhā
bhavanirodhoti bujjhi, bhavanirodhā jātinirodhoti bujjhi,
jātinirodhā jarāmaraṇanirodhoti bujjhi, idaṃ dukkhanti bujjhi,
ayaṃ dukkhasamudayoti bujjhi, ayaṃ dukkhanirodhoti bujjhi, ayaṃ
dukkhanirodhagāminī paṭipadāti bujjhi, ime āsavāti bujjhi, ayaṃ
āsavasamudayoti bujjhi, ayaṃ āsavanirodhoti bujjhi, ayaṃ
āsavanirodhagāminī paṭipadāti bujjhi, ime dhammā pariññeyyāti
bujjhi, ime dhammā pahātabbāti bujjhi, ime dhammā bhāvetabbāti
bujjhi, ime dhammā sacchikātabbāti bujjhi, channaṃ
phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca
nissaraṇañca bujjhi, pañcannaṃ upādānakkhandhānaṃ samudayañca
–pe– nissaraṇañca bujjhi, catunnaṃ mahābhūtānaṃ samudayañca
atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjhi, ‘yaṃ
kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ’ti bujjhi.
|
|
Trang 490: |
Trang 491: |
Athavā yaṃ bujjhitabbaṃ anubujjhitabbaṃ paṭibujjhitabbaṃ
sambujjhitabbaṃ adhigantabbaṃ phassitabbaṃ sacchikātabbaṃ,
sabbaṃ taṃ tena paccekabodhiñāṇena bujjhi anubujjhi paṭibujjhi
sambujjhi adhigacchi phassesi sacchākāsī ’ti - evaṃ so
paccekasambuddho eko anuttaraṃ paccekasambodhi abhisambuddho ’ti
- eko.
|
|
Care ti aṭṭha cariyāyo iriyāpathacariyā āyatanacariyā
saticariyā samādhicariyā ñāṇacariyā maggacariyā patticariyā
lokatthacariyā. Iriyāpathacariyāti catusu iriyāpathesu.
Āyatanacariyāti chasu ajjhattikabāhiresu āyatanesu. Saticariyāti
catusu satipaṭṭhānesu. Samādhicariyāti catusu jhānesu.
Ñāṇacariyāti catusu ariyasaccesu. Maggacariyāti catusu
ariyamaggesu. Patticariyāti catusu sāmaññaphalesu.
Lokatthacariyāti tathāgatesu arahantesu sammāsambuddhesu, padese
paccekasambuddhesu padese sāvakesu; iriyāpathacariyā ca
paṇidhisampannānaṃ, āyatanacariyā ca indriyesu guttadvārānaṃ,
saticariyā ca appamādavihārinaṃ, samādhicariyā ca
adhicittamanuyuttānaṃ, ñāṇacariyā ca buddhisampannānaṃ,
maggacariyā ca sammāpaṭipannānaṃ, patticariyā ca
adhigataphalānaṃ, lokatthacariyā ca tathāgatānaṃ arahantānaṃ
sammāsambuddhānaṃ, padese paccekabuddhānaṃ, padese sāvakānaṃ,
imā aṭṭha cariyāyo.
|
|
Aparāpi aṭṭha cariyāyo: adhimuccanto saddhāya carati,
paggaṇhanto viriyena carati, upaṭṭhapento satiyā carati,
avikkhepaṃ karonto samādhinā carati, pajānanto paññāya carati,
vijānanto viññāṇena carati, evaṃ paṭipannassa kusalā dhammā
āyāpentīti āyatanacariyāya carati. Evaṃ paṭipanno
visesamadhigacchatīti visesacariyāya carati, imā aṭṭha cariyāyo.
|
|
Aparāpi aṭṭha cariyāyo: dassanacariyā ca sammādiṭṭhiyā,
abhiniropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca
sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā
ca sammāājīvassa, paggahacariyā ca sammāvāyāmassa,
upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca
sammāsamādhissa, imā aṭṭha cariyāyo.
|
|
Trang 492: |
Trang 493: |
Khaggavisāṇakappo ti yathā khaggassa nāma visāṇaṃ ekaṃ
hoti adutiyaṃ, evameva so paccekasambuddho, taṃkappo taṃsadiso
tappaṭibhāgo. Yathā atiloṇaṃ vuccati loṇakappo, atitittakaṃ
vuccati tittakappo, atimadhuraṃ vuccati madhurakappo, atiuṇhaṃ
vuccati aggikappo, atisītaṃ vuccati himakappo, mahāudakakkhandho
vuccati samuddakappo, mahābhiññābalappatto sāvako vuccati
satthukappoti, evameva so paccekasambuddho taṃkappo taṃsadiso
tappaṭibhāgo eko adutiyo muttabandhano sammā loke carati
viharati irīyati vattati pāleti yapeti yāpetī ’ti - eko care
khaggavisāṇakappo.
|
|
Tenāha so paccekasambuddho:
“Sabbesu bhūtesu nidhāya daṇḍaṃ
aviheṭhayaṃ aññatarampi tesaṃ,
na puttamiccheyya kuto sahāyaṃ
eko care khaggavisāṇakappo ”ti.
|
Vì thế, vị Phật Độc Giác ấy đã nói rằng:
“Buông bỏ việc
hành hạ đối với tất cả chúng sanh,
không hãm hại
bất cứ ai trong số họ,
không ước muốn
con cái, sao lại (ước muốn) bạn bè?
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).”
|
▪ 18 - 01 - 02 |
▪ 18 - 01 - 02 |
Saṃsaggajātassa bhavanti snehā
snehanvayaṃ dukkhamidaṃ pahoti,
ādīnavaṃ snehajaṃ pekkhamāno
eko care khaggavisāṇakappo.
|
Đối với người
đã có sự giao tiếp, các sự thương yêu hiện hữu;
theo sau sự
thương yêu là khổ đau này được hình thành.
Trong khi xét
thấy điều bất lợi sanh lên từ sự thương yêu,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).
|
36. Do thân cận giao thiệp,
Thân ái từ đấy sanh,
Tùy thuận theo thân ái,
Khổ này có thể sanh.
Nhìn thấy những nguy hại,
Do thân ái sanh khởi,
Hãy sống riêng một mình,
Như tê ngưu một sừng.
(Kinh
Tập, chương I) |
Saṃsaggajātassa bhavanti snehā ti -
Saṃsaggā ti dve saṃsaggā: dassanasaṃsaggo ca
savanasaṃsaggo ca. Katamo dassanasaṃsaggo? Idhekacco passati
itthiṃ vā kumāriṃ vā abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya
vaṇṇapokkharatāya samannāgataṃ, disvā passitvā anubyañjanaso
nimittaṃ gaṇhāti: kesā vā sobhanā, mukhaṃ vā sobhanaṃ, akkhī vā
sobhanā, kaṇṇā vā sobhanā, nāsā vā sobhanā, oṭṭhā vā sobhanā,
dantā vā sobhanā, mukhaṃ vā sobhanaṃ, gīvā vā sobhanā, thanā vā
sobhanā, uraṃ vā sobhanaṃ, udaraṃ vā sobhanaṃ, kaṭi vā sobhanā,
ūru vā sobhanā, jaṅghā vā sobhanā, hatthā vā sobhanā, pādā vā
sobhanā, aṅguliyo vā sobhanā, nakhā vā sobhanā ’ti disvā
passitvā abhinandati abhivadati abhipattheti anussarati
anuppādeti anubandhati rāgabandhanaṃ. Ayaṃ dassanasaṃsaggo.
|
|
Trang 494: |
Trang 495:
|
Katamo savaṇasaṃsaggo? Idhekacco suṇāti
amukasmiṃ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā vā
dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā ’ti,
sutvā suṇitvā abhinandati abhivadati abhipattheti anuppādeti
anubandhati rāgabandhanaṃ. Ayaṃ savaṇasaṃsaggo.
|
|
Snehā ti dve snehā: taṇhāsneho ca
diṭṭhisneho ca. Katamo taṇhāsneho? Yāvatā taṇhāsaṅkhātena
sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ
mamāyitaṃ ‘idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama,
rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā
ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ
hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca
koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena
mamāyati, yāvatāṭṭhasatataṇhāvicaritaṃ. Ayaṃ taṇhāsneho.
|
|
Katamo diṭṭhisneho? Vīsativatthukā
sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā
antaggāhikādiṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ
diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ
diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo
micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho
vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho yāvatā
dvāsaṭṭhi diṭṭhigatāni. Ayaṃ diṭṭhisneho.
|
|
Saṃsaggajātassa bhavanti snehā ti
dassanasaṃsaggapaccayā ca savaṇasaṃsaggapaccayā ca taṇhāsneho ca
diṭṭhisneho ca bhavanti saṃbhavanti jāyanti sañjāyanti
nibbattanti abhinibbattanti pātubhavantī ’ti - saṃsaggajātassa
bhavanti snehā.
|
|
Snehanvayaṃ dukkhamidaṃ pahotī ti -
Snehā ti dve snehā: taṇhāsneho ca diṭṭhisneho ca. –pe–
Ayaṃ taṇhāsneho. –pe– Ayaṃ diṭṭhisneho. Dukkhamidaṃ pahotī
ti idhekacco kāyena duccaritaṃ carati, vācāya duccaritaṃ
carati, manasā duccaritaṃ carati, pāṇampi hanti, adinnampi
ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi
karoti, –
|
|
Trang 496:
|
Trang 497:
|
– paripanthepi tiṭṭhati, paradārampi
gacchati, musāpi bhaṇati. Tamenaṃ gahetvā rañño dassenti ‘ayaṃ
deva coro āgucārī, imassa yaṃ icchati taṃ daṇḍaṃ paṇehī ’ti.
Tamenaṃ rājā paribhāsati. So paribhāsapaccayāpi dukkhaṃ
domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto
tassa? Snehapaccayā ca nandipaccayā ca rāgapaccayā ca
nandirāgapaccayā ca jātaṃ, ettakenapi rājā na tussati.
|
|
Tamenaṃ rājā bandhāpeti andubandhanena vā
rajjubandhanena vā saṅkhalikabandhanena vā vettabandhanena vā
latābandhanena vā pakkhepabandhanena vā parikkhepabandhanena vā
gāmabandhanena vā nigamabandhanena vā nagarabandhanena vā
raṭṭhabandhanena vā janapadabandhanena vā, attamaso
savacanīyampi karoti ‘na te labbhā ito pakkamitun ’ti. So
bandhanapaccayā pi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ
dukkhaṃ domanassaṃ kuto tassa? Snehapaccayā ca nandipaccayā ca
rāgapaccayā ca nandirāgapaccayā ca jātaṃ, ettakenapi rājā na
tussati.
|
|
Tamenaṃ rājā tassa dhanaṃ āhārapeti sataṃ
vā sahassaṃ vā satasahassaṃ vā. So dhanajāni paccayāpi dukkhaṃ
domanassaṃ paṭisaṃvedeti etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto
tassa? Snehapaccayā ca nandipaccayā ca rāgapaccayā ca
nandirāgapaccayā ca jātaṃ, ettakenapi rājā na tussati.
|
|
Tamenaṃ rājā vividhā kammakāraṇā kārāpeti
kasāhipi tāḷeti, vettehipi tāḷeti, addhadaṇḍakehipi tāḷeti,
hatthampi chindati, pādampi chindati hatthapādampi chindati,
kaṇṇampi chindati, nāsampi chindati, kaṇṇanāsampi chindati,
bilaṅgathālikampi karoti, saṅkhamuṇḍikampi karoti rāhumukhampi
karoti, jotimālikampi karoti, hatthapajjotikampi karoti,
erakavattikampi karoti, cīrakavāsikampi karoti, eṇeyyakampi
karoti, balisamaṃsikampi karoti, kahāpaṇakampi karoti,
khārāpatacchikampi karoti, paḷighaparivattikampi karoti,
paḷālapiṭṭhikampi karoti, tattenapi telena osiñcati, sunakhehipi
khādāpeti, jīvantampi sūle uttāseti, asināpi sīsaṃ chindati. So
kammakāraṇapaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ
bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Snehapaccayā ca
nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ, rājā
imesaṃ catunnaṃ daṇḍānaṃ issaro.
|
|
Trang 498:
|
Trang 499:
|
So sakena kammena kāyassa bhedā
parammaraṇā, apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
Tamenaṃ nirayapālā pañcavidhabandhanaṃ nāma kammakāraṇaṃ kārenti
tattaṃ ayokhīlaṃ hatthe gamenti, tattaṃ ayokhīlaṃ dutiye hatthe
gamenti, tattaṃ ayokhīlaṃ pāde gamenti, tattaṃ ayokhīlaṃ dutiye
pāde gamenti, tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti. So tattha
dukkhā tippā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti
yāva na taṃ pāpaṃ kammaṃ byantīhoti. Etaṃ bhayaṃ dukkhaṃ
domanassaṃ kuto tassa? Snehapaccayā ca nandipaccayā ca
rāgapaccayā ca nandirāgapaccayā ca jātaṃ.
|
|
Tamenaṃ nirayapālā saṃvesetvā kuṭārīhi
tacchanti. Tamenaṃ nirayapālā uddhapādaṃ adhosiraṃ gahetvā
vāsīhi tacchanti. Tamenaṃ nirayapālā rathe yojetvā ādittāya
paṭhaviyā sampajjalitāya sajotibhūtāya sārentipi paccāsārentipi.
Tamenaṃ nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ
sajotibhūtaṃ āropentipi oropentipi. Tamenaṃ nirayapālā
uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti
ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ
paccati. So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ
gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So
tattha tippā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti
yāva na taṃ pāpaṃ kammaṃ byantīhoti. Etaṃ bhayaṃ dukkhaṃ
domanassaṃ kuto tassa? Snehapaccayā ca nandipaccayā ca
rāgapaccayā ca nandirāgapaccayā ca jātaṃ. Tamenaṃ nirayapālā
mahāniraye pakkhipanti. So kho pana mahānirayo:
|
|
1. “Catukkaṇṇo catudvāro vibhatto
bhāgaso mito,
ayopākārapariyanto ayasā paṭikujjito.
|
1. (Đại địa
ngục) có bốn góc, có bốn cửa lớn, được chia thành các phần cân
đối, được bao quanh bằng tường sắt, được đậy lại bằng mái sắt.
|
2. Tassa ayomayā bhūmi jalitā tejasā
yutā,
samantā yojanasataṃ pharitvā tiṭṭhati sabbadā.
|
2. Nền của (đại
địa ngục) làm bằng sắt, được thiêu đốt, cháy với lửa ngọn, luôn
luôn tỏa khắp và tồn tại xung quanh một trăm do-tuần.
|
3. Kadariyā tāpanā ghorā accimanto
durāsadā,
lomahaṃsanarūpā ca bhismā paṭibhayā dukhā.
|
3. (Các đại địa
ngục) có sự đốt nóng khổ sở, ghê rợn, có ngọn lửa khó lại gần,
có hình dạng làm rởn lông, ghê rợn, gây ra sự sợ hãi, khó chịu.
|
4. Puratthimāya ca bhittiyā
accikkhandho samuṭṭhito,
dahanto pāpakammante pacchimāya paṭihaññati.
|
4. Khối lửa
được phát khởi ở bức tường hướng đông, trong khi thiêu đốt những
kẻ có ác nghiệp, đi đến chạm vào (khối lửa) ở hướng tây.
|
5. Pacchimāya ca bhittiyā accikkhandho
samuṭṭhito,
dahanto pāpakammante puratthimāya paṭihaññati.
|
5. Khối lửa
được phát khởi ở bức tường hướng tây, trong khi thiêu đốt những
kẻ có ác nghiệp, đi đến chạm vào (khối lửa) ở hướng đông.
|
Trang 500:
|
Trang 501:
|
6. Uttarāya ca bhittiyā accikkhandho
samuṭṭhito,
dahanto pāpakammante dakkhiṇāya paṭihaññati.
|
6. Khối lửa
được phát khởi ở bức tường hướng bắc, trong khi thiêu đốt những
kẻ có ác nghiệp, đi đến chạm vào (khối lửa) ở hướng nam. |
7. Dakkhiṇāya ca bhittiyā accikkhandho
samuṭṭhito,
dahanto pāpakammante uttarāya paṭihaññati.
|
7. Khối lửa
được phát khởi ở bức tường hướng nam, trong khi thiêu đốt những
kẻ có ác nghiệp, đi đến chạm vào (khối lửa) ở hướng bắc. |
8. Heṭṭhato ca samuṭṭhāya accikkhandho
bhayānako,
dahanto pāpakammante chadanasmiṃ paṭihaññati.
|
8. Khối lửa
khủng khiếp phát xuất từ bên dưới, trong khi thiêu đốt những kẻ
có ác nghiệp, đi đến chạm vào (khối lửa) ở mái che (bên trên). |
9. Chadanamhā samuṭṭhāya accikkhandho
bhayānako,
dahanto pāpakammante bhūmiyaṃ paṭihaññati.
|
9. Khối lửa
khủng khiếp phát xuất từ mái che, trong khi thiêu đốt những kẻ
có ác nghiệp, đi đến chạm vào (khối lửa) ở mặt đất (bên dưới). |
10. Ayokapālamādittaṃ saṃtattaṃ jalitaṃ
yathā,
evaṃ avīcinirayo heṭṭhā upari passato.
|
10. Cái chảo
sắt đã được đốt cháy, nóng đỏ, sáng chói như thế nào thì địa
ngục Avīci, ở bên dưới, bên trên, và bên hông là như vậy.
|
11. Tattha sattā mahāluddā
mahākibbisakārino,
accantapāpakammantā paccanti na ca mīyare.
|
11. Ở nơi ấy,
những chúng sanh vô cùng hung dữ, đã gây ra trọng tội, có hành
động cực kỳ ác độc, bị nung nấu và không thể chết đi.
|
12. Jātavedasamo kāyo tesaṃ
nirayavāsinaṃ,
passa kammānaṃ daḷhattaṃ na bhasmā hoti napi masi.
|
12. Thân thể
của họ, những cư dân ở địa ngục, giống như ngọn lửa. Hãy nhìn
xem tính chất vững bền của nghiệp, không như tro, cũng không như
bụi. |
13. Puratthimenapi dhāvanti tato
dhāvanti pacchimaṃ,
uttarenapi dhāvanti tato dhāvanti dakkhiṇaṃ.
|
13. Họ chạy về
hướng đông, rồi từ đó chạy về hướng tây. Họ chạy về hướng bắc,
rồi từ đó họ chạy về hướng nam. |
14. Yaṃ yaṃ disaṃ padhāvanti taṃ taṃ
dvāraṃ pithīyati,
abhinikkhamitāsā te sattā mokkhagavesino.
|
14. Họ chạy đến
bất cứ hướng nào, cánh cửa hướng ấy đều được đóng lại. Với niềm
mong mỏi được thoát ra, các chúng sanh ấy có sự tìm kiếm lối
thoát. |
15. Na te tato nikkhamituṃ labhanti
kammapaccayā,
tesaṃ ca pāpakammaṃ taṃ avipakkaṃ kataṃ bahun ”ti.
|
15. Họ không
thể đi ra khỏi nơi ấy bởi vì nghiệp duyên, khi ác nghiệp của họ
đã tạo có nhiều và còn chưa trả xong.”
|
Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa?
Snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā
ca jātaṃ. Yāni ca nerayikāni dukkhāni yāni ca tiracchānayonikāni
dukkhāni yāni ca pettivisayikāni dukkhāni yāni ca mānussikāni
dukkhāni tāni kuto jātāni kuto sañjātāni kuto nibbattāni kuto
abhinibbattāni kuto pātubhūtāni? Snehapaccayā ca nandipaccayā ca
rāgapaccayā ca nandirāgapaccayā ca bhavanti sambhavanti jāyanti
sañjāyanti nibbattanti abhinibbattanti pātubhavantī ’ti -
snehanvayaṃ dukkhamidaṃ pahoti.
|
|
Trang 502:
|
Trang 503:
|
Ādīnavaṃ snehajaṃ pekkhamāno ti -
Sneho ti dve snehā: taṇhāsneho ca diṭṭhisneho ca. –pe–
Ayaṃ taṇhāsneho. –pe– Ayaṃ diṭṭhisneho. Ādīnavaṃ snehajaṃ
pekkhamāno ti taṇhāsneho ca diṭṭhisneho ca ādīnavaṃ snehajaṃ
pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamāno
’ti - ādīnavaṃ snehajaṃ pekkhamāno eko care khaggavisāṇakappo.
|
|
Tenāha so paccekasambuddho:
“Saṃsaggajātassa bhavanti snehā
snehanvayaṃ dukkhamidaṃ pahoti,
ādīnavaṃ snehajaṃ pekkhamāno
eko care khaggavisāṇakappo ”ti.
|
Vì thế, vị Phật Độc Giác ấy đã nói rằng:
“Đối với người
đã có sự giao tiếp, các sự thương yêu hiện hữu;
theo sau sự
thương yêu là khổ đau này được hình thành.
Trong khi xét
thấy điều bất lợi sanh lên từ sự thương yêu,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).”
|
▪ 18 - 01 - 03
|
▪ 18 - 01 - 03
|
Mitte suhajje anukampamāno
hāpeti atthaṃ paṭibaddhacitto,
etaṃ bhayaṃ santhave pekkhamāno
eko care khaggavisāṇakappo.
|
Trong khi
thương tưởng đến các bạn bè thân hữu,
(thời) bê trễ
điều lợi ích, có tâm bị ràng buộc.
Trong khi xét
thấy nỗi sợ hãi này ở sự thân thiết,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).
|
37. Do lòng từ thương mến,
Ðối bạn bè thân hữu,
Mục đích bị bỏ quên,
Tâm tư bị buộc ràng,
Do thấy sợ hãi này,
Trong giao du mật thiết,
Hãy sống riêng một mình
Như tê ngưu một sừng.
(Kinh
Tập, chương I) |
Mitte suhajje anukampamāno hāpeti
atthaṃ paṭibaddhacitto ti - Mitto ti dve mittā:
agārikamitto ca anagārikamitto ca. Katamo agārikamitto?
Idhekacco duddadaṃ dadāti, duccajaṃ cajati, dukkaraṃ karoti,
dukkhamaṃ khamati, guyhamassa ācikkhati, guyhamassa pariguyhati,
āpadāsu na vijahati, jīvitaṃ cassa atthāya pariccattaṃ hoti,
khīṇe nātimaññati. Ayaṃ agārikamitto.
|
|
Katamo anagārikamitto? Idha bhikkhu piyo
ca hoti manāpo ca garū ca bhāvanīyo ca vattā ca vacanakkhamo ca
gambhīraṃ ca kathaṃ kattā no ca aṭṭhāne niyojeti, adhisīle
samādapeti, catunnaṃ satipaṭṭhānānaṃ bhāvanānuyoge samādapeti,
catunnaṃ sammappadhānānaṃ –pe– catunnaṃ iddhipādānaṃ – pañcannaṃ
indriyānaṃ – pañcannaṃ balānaṃ – sattannaṃ bojjhaṅgānaṃ –
ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyoge samādapeti. Ayaṃ
anagārikamitto. Suhajjā vuccanti yehi saha āgamanaṃ phāsu
gamanaṃ phāsu nisajjā phāsu sayanaṃ phāsu ālapanaṃ phāsu
sallapanaṃ phāsu ullapanaṃ phāsu samullapanaṃ phāsu.
|
|
Trang 504:
|
Trang 505:
|
Mitte suhajje anukampamāno hāpeti
atthan ti mitte ca suhajje ca sandiṭṭhe ca sambhatte ca
sahāye ca anukampamāno anupekkhamāno anugayhamāno attatthampi
paratthampi ubhayatthampi hāpeti, diṭṭhadhammikampi atthaṃ
hāpeti, samparāyikampi atthaṃ hāpeti, paramatthampi atthaṃ
hāpeti, pahāpeti parihāpeti paridhaṃseti parivajjeti
antaradhāpetī ’ti - mitte suhajje anukampamāno hāpeti atthaṃ.
|
|
Paṭibaddhacitto ti dvīhi kāraṇehi
paṭibaddhacitto hoti: attānaṃ vā nīcaṃ ṭhapento paraṃ uccaṃ
ṭhapento paṭibaddhacitto hoti, attānaṃ vā uccaṃ ṭhapento paraṃ
nīcaṃ ṭhapento pabaddhacitto hoti. Kathaṃ attānaṃ nīcaṃ ṭhapento
paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti? Tumhe me bahūpakārā
ahaṃ tumhe nissāya labhāmi
cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ,
yepi me aññe dātuṃ vā kātuṃ vā maññanti, tumhe nissāya tumhe
sampassantā, yampi me porāṇaṃ mātāpettikaṃ nāmagottaṃ tampi
antarahitaṃ, tumhehi ahaṃ ñāyāmi , asukassa kulūpako asukāya
kulūpakoti. Evaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento
paṭibaddhacitto hoti.
|
|
Kathaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ
ṭhapento paṭibaddhacitto hoti? Ahaṃ tumhākaṃ bahūpakāro. Tumhe
maṃ āgamma buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ
saraṇaṃ gatā, pāṇātipātā paṭiviratā, adinnādānā paṭiviratā,
kāmesu micchācārā paṭiviratā, musāvādā paṭiviratā,
surāmerayamajjapamādaṭṭhānā paṭiviratā. Ahaṃ tumhākaṃ uddesaṃ
demi, paripucchaṃ demi, uposathaṃ ācikkhāmi, navakammaṃ
adhiṭṭhāmi. Atha ca pana tumhe maṃ ujjhitvā aññe sakkarotha
garukarotha mānetha pujethāti. Evaṃ attānaṃ uccaṃ ṭhapento paraṃ
nīcaṃ ṭhapento paṭibaddhacitto hotī ’ti - hāpeti atthaṃ
paṭibaddhacitto.
|
|
Trang 506:
|
Trang 507:
|
Etaṃ bhayaṃ santhave pekkhamāno ti
- Bhayan ti jātibhayaṃ jarābhayaṃ vyādhibhayaṃ
maraṇabhayaṃ rājabhayaṃ corabhayaṃ aggibhayaṃ udakabhayaṃ
attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ
ūmibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ ājīvakabhayaṃ
asilokabhayaṃ parisāya sārajjabhayaṃ madanabhayaṃ bhayānakattaṃ
chambhitattaṃ lomahaṃso cetaso ubbego utrāso. Santhave ti
dve santhavā: taṇhāsanthavo ca diṭṭhisanthavo ca. –pe– Ayaṃ
taṇhāsanthavo. –pe– Ayaṃ diṭṭhisanthavo. Etaṃ bhayaṃ santhave
pekkhamāno ti etaṃ bhayaṃ santhave pekkhamāno dakkhamāno
olokayamāno nijjhāyamāno upaparikkhamāno ’ti - etaṃ bhayaṃ
santhave pekkhamāno eko caro khaggavisāṇakappo.
|
|
Tenāha so paccekasambuddho:
“Mitte suhajje anukampamāno
hāpeti atthaṃ paṭibaddhacitto,
ekaṃ bhayaṃ santhave pekkhamāno
eko care khaggavisāṇakappo ”ti.
|
Vì thế, vị Phật Độc Giác ấy đã nói rằng:
“Trong khi thương tưởng đến các bạn bè thân hữu,
(thời) bê trễ điều lợi ích, có tâm bị ràng buộc.
Trong khi xét thấy nỗi sợ hãi này ở sự thân thiết,
nên sống một mình tựa như sừng của loài tê ngưu (chỉ có
một).”
|
▪ 18 - 01 - 04 |
▪ 18 - 01 - 04 |
Vaṃso visālova yathā visatto
puttesu dāresu ca yā apekkhā,
vaṃsakaḷīrova asajjamāno
eko care khaggavisāṇakappo.
|
Giống như cây
tre rậm rạp bị vướng víu,
sự mong mỏi
(yêu thương) các con và những người vợ (là tương tự).
Trong khi không
bị vướng víu như là mụt măng tre,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).
|
38. Ai nhớ nghĩ chờ mong,
Ðối với con và vợ,
Người ấy bị buộc ràng,
Như cành tre rậm rạp,
Còn các ngọn tre cao,
Nào có gì buộc ràng,
Hãy sống riêng một mình
Như tê ngưu một sừng.
(Kinh
Tập, chương I) |
Vaṃso visālova yathā visatto ti
vaṃso vuccati veḷugumbo. Yathā veḷugumbasmiṃ porāṇakā vaṃsā
sattā visattā āsattā laggā laggitā paḷibuddhā, evameva visattikā
vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo
cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo
paṅko ejā māyā janikā sañjananī sibbanī jālinī saritā visattikā
suttaṃ visatā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho
santhavo sineho apekkhā paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ
rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā
puttāsā jīvitāsā jappā pajappā abhijappā jappanā jappitattaṃ
loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā
adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā
sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā –
|
|
Trang 508:
|
Trang 509:
|
– arūpataṇhā nirodhataṇhā rūpataṇhā
saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā
ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ
upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ
dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo
māranivāso mārabandhanaṃ taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ
taṇhāsamuddo abhijjhā lobho akusalamūlaṃ. Visattikā ti
kenaṭṭhena visattikā? Visālāti visattikā, visatāti visattikā,
visaṭāti visattikā, visakkatīti visattikā, visaṃharatīti
visattikā, visaṃvādikāti visattikā, visamūlāti visattikā,
visaphalāti visattikā, visaparibhogāti visattikā.
|
|
Visālā vā pana taṇhā rūpe sadde gandhe
rase phoṭṭhabbe kule gaṇe āvāse lābhe yase pasaṃsāya sukhe
cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre
kāmadhātuyā rūpadhātuyā arūpadhātuyā kāmabhave rūpabhave
arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave
ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate
paccuppanne diṭṭhasutamutaviññātabbesu dhammesu visatā
vitthatāti visattikā ’ti - vaṃso visālova yathā visatto.
|
|
Puttesu dāresu ca yā apekkhā ti -
Puttā ti cattāro puttā atrajo putto khettajo putto
dinnako putto antevāsiko putto. Dārā vuccanti bhariyāyo.
Apekkhā vuccati taṇhā, yo rāgo sārāgo –pe– abhijjhā lobho
akusalamūlan ’ti - puttesu dāresu ca yā apekkhā.
|
|
Trang 510:
|
Trang 511:
|
Vaṃsakalīrova asajjamāno ti vaṃso
vuccati veḷugumbo, yathā veḷugumbasmiṃ taruṇakā kaḷīrā asattā
alaggā apaḷibuddhā nikkhantā nissaṭā vippamuttā, evameva
asajjā ti dve sajjā taṇhāsajjā ca diṭṭhisajjā ca. –pe– Ayaṃ
taṇhāsajjā. –pe– Ayaṃ diṭṭhisajjā. Tassa paccekasambuddhassa
taṇhāsajjā pahīnā diṭṭhisajjā paṭinissaṭṭhā. Taṇhāsajjāya
pahīnattā diṭṭhisajjāya paṭinissaṭṭhattā so paccekasambuddho
rūpe na sajjati, sadde na sajjati, gandhe na sajjati, rase na
sajjati, phoṭṭhabbe na sajjati, kule – gaṇe – āvāse – lābhe –
yase – pasaṃsāya – sukhe – cīvare – piṇḍapāte – senāsane –
gilānapaccayabhesajjaparikkhāre – kāmadhātuyā – rūpadhātuyā –
arūpadhātuyā – kāmabhave – rūpabhave – arūpabhave – saññābhave –
asaññābhave – nevasaññānāsaññābhave – ekavokārabhave –
catuvokārabhave – pañcavokārabhave – atīte – anāgate –
paccuppanne – diṭṭhasutamutaviññātabbesu dhammesu na sajjati, na
gaṇhāti na bajjhati na paḷibujjhati na muccati nikkhanto nissaṭo
vippamutto visaṃyutto vimariyādīkatena cetasā viharatī ’ti -
vaṃsakaḷīrova asajjamāno eko care khaggavisāṇakappo.
|
|
Tenāha so paccekasambuddho:
“Vaṃso visālova yathā visatto
puttesu dāresu ca yā apekkhā
vaṃsakaḷīrova asajjamāno
eko care khaggavisāṇakappo ”ti.
|
Vì thế, vị Phật Độc Giác ấy đã nói rằng:
“Giống như cây
tre rậm rạp bị vướng víu,
sự mong mỏi
(yêu thương) các con và những người vợ (là tương tự).
Trong khi không
bị vướng víu như là mụt măng tre,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).”
|
▪ 18 - 01 - 05 |
▪ 18 - 01 - 05 |
Migo araññamhi yathā abaddho
yenicchakaṃ gacchati gocarāya,
viññū naro seritaṃ pekkhamāno
eko care khaggavisāṇakappo.
|
Giống như con
nai ở trong rừng, không bị trói buộc,
đi đến nơi kiếm
ăn tùy theo ý thích,
người hiểu
biết, trong khi xem xét về sự độc lập,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).
|
39. Như nai trong núi rừng,
Không gì bị trói buộc,
Tự đi chỗ nó muốn
Ðể tìm kiếm thức ăn.
Như các bậc Hiền trí,
Thấy tự do giải thoát,
Hãy sống riêng một mình
Như tê ngưu một sừng.
(Kinh
Tập, chương I) |
Migo araññamhi yathā abaddho
yenicchakaṃ gacchati gocarāyā ti - Migo ti dve migā:
eṇimigo ca pasadamigo ca. Yathā āraññako migo araññe pavane ca
caramāno vissattho gacchati, vissattho tiṭṭhati, vissattho
nisīdati, vissattho seyyaṃ kappeti. Vuttaṃ hetaṃ bhagavatā:
“Seyyathāpi bhikkhave āraññako migo araññe pavane caramāno
vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati,
vissattho seyyaṃ kappeti. Taṃ kissa hetu?
|
|
Trang 512:
|
Trang 513:
|
Anāpāthagato bhikkhave luddassa. Evameva
kho bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi
dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ
jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave, bhikkhu
andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato
pāpimato.
|
|
Punacaparaṃ bhikkhave, bhikkhu
vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ
jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave, bhikkhu
andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato
pāpimato.
|
|
Punacaparaṃ bhikkhave, bhikkhu pītiyā ca
virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena
paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā
sukhavihārī ’ti taṃ tatiyaṃ jhānaṃ upasaṃpajja viharati. Ayaṃ
vuccati bhikkhave, bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā
māracakkhuṃ adassanaṃ gato pāpimato.
|
|
Punacaparaṃ bhikkhave, bhikkhu sukhassa ca
pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ
atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave, bhikkhu
andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato
pāpimato.
|
|
Punacaparaṃ bhikkhave, bhikkhu sabbaso
rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā
nānattasaññānaṃ amanasikārā ‘ananto ākāso ’ti ākāsānañcāyatanaṃ
upasampajja viharati. Ayaṃ vuccati bhikkhave, bhikkhu
andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato
pāpimato.
|
|
Punacaparaṃ bhikkhave, bhikkhu sabbaso
ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan ’ti
viññāṇañcāyatanaṃ upasampajja viharati –pe– sabbaso
viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī ’ti
ākiñcaññāyatanaṃ upasampajja viharati –pe– sabbaso
ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ
upasampajja viharati –pe– sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya
cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave,
bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ
gato pāpimato tiṇṇo loke visattikaṃ so vissattho gacchati,
vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ
kappeti. Taṃ kissa hetu? Anāpāthagato bhikkhave pāpimato ”ti -
migo araññamhi yathā abaddho yenicchakaṃ gacchati gocarāya.
|
|
Trang 514:
|
Trang 515:
|
Viññū naro seritaṃ pekkhamāno ti -
Viññū ti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī.
Naro ti satto mānavo poso puggalo jīvo jāgū jantu indagu
manujo. Serī ti dve serī: dhammopi serī puggalopi serī.
Katamo dhammo serī? Cattāro satipaṭṭhānā cattāro sammappadhānā
cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā
ariyo aṭṭhaṅgiko maggo. Ayaṃ dhammo serī. Katamo puggalo serī?
Yo iminā serinā dhammena samannāgato, so vuccati puggalo serī.
|
|
Viññū naro seritaṃ pekkhamāno ti
viññū naro seritaṃ dhammaṃ pekkhamāno dakkhamāno olokayamāno
nijjhāyamāno upaparikkhamāno ’ti - viññū naro seritaṃ
pekkhamāno, eko care khaggavisāṇakappo.
|
|
Tenāha so paccekasambuddho:
“Migo araññamhi yathā abaddho
yenicchakaṃ gacchati gocarāya,
viññū naro seritaṃ pekkhamāno
eko care khaggavisāṇakappo ”ti.
|
Vì thế, vị Phật Độc Giác ấy đã nói rằng:
“Giống như con
nai ở trong rừng, không bị trói buộc,
đi đến nơi kiếm
ăn tùy theo ý thích,
người hiểu
biết, trong khi xem xét về sự độc lập,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).”
|
▪ 18 - 01 - 06 |
▪ 18 - 01 - 06 |
Āmantanā hoti
sahāyamajjhe
vāse ca ṭhāne gamane cārikāya,
anabhijjhataṃ seritaṃ pekkhamāno
eko care khaggavisāṇakappo. |
Có sự mời gọi
giữa bạn bè về chuyện nghỉ ngơi, về việc đứng gần, về sự ra đi,
về cuộc du hành, trong khi xem xét về sự độc lập không được (kẻ
khác) ham thích,
nên sống một mình tựa như sừng
của loài tê ngưu (chỉ có một).
|
40. Giữa bạn bè thân hữu,
Bị gọi lên gọi xuống,
Tại chỗ ở trú xứ,
Hay trên đường bộ hành.
Thấy tự do giải thoát,
Không có gì tham luyến,
Hãy sống riêng một mình
Như tê ngưu một sừng.
(Kinh
Tập, chương I) |
Āmantanā hoti sahāyamajjhe vāse ca ṭhāne gamane cārikāyā
ti sahāyā vuccanti yehi saha āgamanaṃ phāsu, gamanaṃ phāsu,
gamanāgamanaṃ phāsu, ṭhānaṃ phāsu, nisajjaṃ phāsu, sayanaṃ
phāsu, ālapanaṃ phāsu, sallapanaṃ phāsu, ullapanaṃ phāsu,
samullapanaṃ phāsu. Āmantanā hoti sahāyamajjhe vāse ca ṭhāne
gamane cārikāyā ti sahāyamajjhe vāsepi ṭhānepi gamanepi
cārikāyapi attatthamantanā paratthamantanā ubhayatthamantanā
diṭṭhadhammikatthamantanā samparāyikatthamantanā
paramatthatthamantanā ’ti - āmantanā hoti sahāyamajjhe vāse ca
ṭhāne gamane cārikāya.
|
|
Trang 516:
|
Trang 517:
|
Anabhijjhitaṃ
seritaṃ pekkhamāno ti anabhijjhitaṃ etaṃ vatthu bālānaṃ
asappurisānaṃ titthiyānaṃ titthiyasāvakānaṃ, yadidaṃ bhaṇḍu
kāsāyavatthavasanatā. Abhijjhitaṃ etaṃ vatthu paṇḍitānaṃ
sappurisānaṃ buddhasāvakānaṃ paccekabuddhānaṃ, yadidaṃ
bhaṇḍukāsāyavatthavasanatā. Serī ti dve serī: dhammopi
serī puggalopi serī. Katamo dhammo serī? Cattāro satipaṭṭhānā
–pe– ariyo aṭṭhaṅgiko maggo. Ayaṃ dhammo serī. Katamo puggalo
serī? Yo iminā serinā dhammena samannāgato so vuccati puggalo
serī. Anabhijjhataṃ seritaṃ pekkhamāno ti seritaṃ dhammaṃ
pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamāno
’ti - anabhijjhitaṃ seritaṃ pekkhamāno eko care
khaggavisāṇakappo. |
|
Tenāha so
paccekasambuddho:
“Āmantanā hoti sahāyamajjhe
vāse ṭhāne gamane cārikāya,
anabhijjhataṃ seritaṃ pekkhamāno
eko care khaggavisāṇakappo ”ti.
|
Vì thế, vị Phật Độc Giác ấy đã nói rằng:
“Có sự mời gọi
giữa bạn bè
về chuyện nghỉ
ngơi, về việc đứng gần, về sự ra đi, về cuộc du hành,
trong khi xem
xét về sự độc lập không được (kẻ khác) ham thích,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).”
|
▪ 18 - 01 - 07
|
▪ 18 - 01 - 07
|
Khiḍḍā ratī hoti sahāyamajjhe
puttesu ca vipulaṃ hoti pemaṃ,
piyavippayogaṃ vijigucchamāno
eko care khaggavisāṇakappo.
|
Có sự đùa giỡn,
sự vui thích ở giữa đám bạn bè,
và lòng thương
yêu đối với con cái là bao la.
Trong khi chán
ghét sự chia lìa với những vật yêu mến,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).
|
41. Giữ bạn bè thân hữu,
Ưa thích, vui cười đùa,
Ðối với con, với cháu,
Ái luyến thật lớn thay,
Nhàm chán sự hệ lụy,
Với những người thân ái,
Hãy sống riêng một mình
Như tê ngưu một sừng.
(Kinh
Tập, chương I) |
Khiḍḍā ratī hoti sahāyamajjhe ti -
Khiḍḍā ti dve khiḍḍā: kāyikā ca khiḍḍā vācasikā ca
khiḍḍā. Katamā kāyikā khiḍḍā? Hatthīhipi kīḷanti, assehipi
kīḷanti, rathehipi kīḷanti, dhanūhipi kīḷanti, aṭṭhapadepi
kīḷanti, dasapadepi kīḷanti, ākāsepi kīḷanti, parihārapathepi
kīḷanti, santikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi
kīḷanti, salākahatthenapi kīḷanti, akkhehipi kīḷanti,
paṅgavīrenapi kīḷanti, vaṅkakenapi kīḷanti, mokkhacikāyapi
kīḷanti, ciṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti,
rathakenapi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti,
manesikāyapi kīḷanti, yathāvajjenapi kīḷanti. Ayaṃ kāyikā
khiḍḍā.
|
|
Trang 518:
|
Trang 519:
|
Katamā vācasikā khiḍḍā? Mukhabherikaṃ
mukhālambaraṃ mukhadeṇḍimakaṃ mukhacalimakaṃ mukhabherūlakaṃ
mukhadaddarikaṃ nāṭakaṃ lāsaṃ gītaṃ davakammaṃ. Ayaṃ vācasikā
khiḍḍā. Ratī ti anukkaṇṭhitādhivacanametaṃ ratīti.
Sahāyā vuccanti yehi saha āgamanaṃ phāsu, gamanaṃ phāsu,
gamanāgamanaṃ phāsu, ṭhānaṃ phāsu, nisajjā phāsu, sayanaṃ phāsu,
ālapanaṃ phāsu, sallapanaṃ phāsu, ullapanaṃ phāsu, samullapanaṃ
phāsu. Khiḍḍā ratī hoti sahāyamajjhe ti khiḍḍā ca rati ca
sahāyamajjhe hotī ’ti - khiḍḍā ratī hoti sahāyamajjhe.
|
|
Puttesu ca vipulaṃ hoti peman ti -
Puttā ti cattāro puttā atrajo putto khettajo putto
dinnako putto antevāsiko putto. Puttesu ca vipulaṃ hoti peman
ti puttesu ca adhimattaṃ hoti peman ’ti - puttesu ca vipulaṃ
hoti pemaṃ.
|
|
Piyavippayogaṃ vijigucchamāno ti
dve piyā: sattā vā saṅkhārā vā. Katame sattā piyā? Idha yassa te
honti, atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā
vā bhātā vā bhaginī vā putto vā dhītā vā mittā vā amaccā vā ñātī
vā sālohitā vā. Ime sattā piyā. Katame saṅkhārā piyā? Manāpikā
rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā
phoṭṭhabbā. Ime saṅkhārā piyā. Piyavippayogaṃ vijigucchamāno
ti piyānaṃ vippayogaṃ vijigucchamāno aṭṭīyamāno harāyamāno ’ti -
piyavippayogaṃ vijigucchamāno, eko care khaggavisāṇakappo.
|
|
Tenāha so paccekasambuddho:
“Khiḍḍā ratī hoti sahāyamajjhe
puttesu ca vipulaṃ hoti pemaṃ,
piyavippayogaṃ vijigucchamāno
eko care khaggavisāṇakappo ”ti.
|
Vì thế, vị Phật Độc Giác ấy đã nói rằng:
“Có sự đùa
giỡn, sự vui thích ở giữa đám bạn bè,
và lòng thương
yêu đối với con cái là bao la.
Trong khi chán
ghét sự chia lìa với những vật yêu mến,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).”
|
Trang 520:
|
Trang 521:
|
▪ 18 - 01 - 08
|
▪ 18 - 01 - 08
|
Cātuddiso appaṭigho ca hoti
santussamāno itarītarena,
parissayānaṃ sahitā achambhī
eko care khaggavisāṇakappo.
|
Vị (sống an
lạc) khắp cả bốn phương, không có lòng bất bình,
tự biết đủ với
bất luận vật dụng nào dầu tốt hay xấu,
chịu đựng các
hiểm họa, không có kinh hãi,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).
|
42. Khắp cả bốn phương trời,
Không sân hận với ai,
Tự mình biết vừa đủ,
Với vật này vật khác,
Vững chịu các hiểm nguy,
Không run sợ dao động,
Hãy sống riêng một mình
Như tê ngưu một sừng.
(Kinh
Tập, chương I) |
Cātuddiso appaṭigho ca hotī ti -
Cātuddiso ti so paccekasambuddho mettāsahagatena cetasā ekaṃ
disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā
catutthaṃ, iti uḍḍhamadho tiriyaṃ sabbadhi sabbattatāya
sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena
appamāṇena averena abyāpajjhena pharitvā viharati.
Karuṇāsahagatena –pe– Muditāsahagatena –pe– Upekkhāsahagatena
cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā
tatiyaṃ, tathā catutthaṁ, iti uḍḍhamadho tiriyaṁ sabbadhi
sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena
mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.
Cātuddiso appaṭigho ca hotī ti mettāya bhāvitattā ye
puratthimāya disāya sattā te appaṭikūlā honti, ye dakkhiṇāya
disāya sattā te appaṭikūlā honti, ye pacchimāya disāya sattā te
appaṭikūlā honti, ye uttarāya disāya sattā te appaṭikūlā honti,
ye puratthimāya anudisāya sattā te appaṭikūlā honti, ye
dakkhiṇāya anudisāya sattā te appaṭikūlā honti, ye pacchimāya
anudisāya sattā te appaṭikūlā honti, ye uttarāya anudisāya sattā
te appaṭikūlā honti, ye heṭṭhimāya disāya sattā te appaṭikūlā
honti, ye uparimāya disāya sattā te appaṭikūlā honti, ye disāsu
vidisāsu sattā te appaṭikūlā honti; karuṇāya bhāvitattā –pe–
muditāya bhāvitattā –pe– upekkhāya bhāvitattā ye puratthimāya
disāya sattā te appaṭikūlā honti –pe– ye disāsu vidisāsu sattā
te appaṭikūlā hontī ’ti - cātuddiso appaṭigho ca hoti.
|
|
Santussamāno itarītarenā ti so
paccekasambuddho santuṭṭho hoti itarītarena cīvarena
itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī na ca cīvarahetu
anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca cīvaraṃ na
paritassati, laddhā ca cīvaraṃ agathito amucchito anajjhāpanno
ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya ca pana
itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti.
|
|
Trang 522:
|
Trang 523:
|
Yo hi tattha dakkho analaso sampajāno
patissato, ayaṃ vuccati paccekasambuddho porāṇe aggaññe
ariyavaṃse ṭhito. Santuṭṭho hoti itarītarena piṇḍapātena –pe–
Santuṭṭho hoti itarītarena senāsanena –pe– Santuṭṭho hoti
itarītarena gilānapaccayabhesajjaparikkhārena,
itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī
na ca gilānapaccayabhesajjaparikkhārahetu anesanaṃ appatirūpaṃ
āpajjati. Aladdhā ca gilānapaccayabhesajjaparikkhāraṁ na
paritassati, laddhā ca gilānapaccayabhesajjaparikkhāraṃ agathito
amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño
paribhuñjati tāya ca pana
itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā
nevattānukkaṃseti na paraṃ vambheti, yo hi tattha dakkho analaso
sampajāno patissato, ayaṃ vuccati paccekasambuddho porāṇe
aggaññe ariyavaṃse ṭhito ’ti - santussamāno itarītarena.
|
|
Parissayānaṃ sahitā achambhī ti -
Parissayā ti dve parissayā pākaṭaparissayā ca
paṭicchannaparissayā ca. Katame pākaṭaparissayā? Sīhā vyagghā
dīpī acchā taracchā kokā mahisā hatthi ahi vicchikā satapadī
corā vā assu mānavā vā katakammā vā akatakammā vā, cakkhurogo
sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo
mukharogo dantarogo kāso sāso pināso ḍaho jaro kucchirogo mucchā
pakkhandikā ghūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro
daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṃ madhumeho
aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā
ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utuparināmajā
ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā
ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo
ḍaṃsamakasavātātapasiriṃsapa samphassā iti vā. Ime vuccanti
pākaṭaparissayā.
|
|
Trang 524:
|
Trang 525:
|
Katame paṭicchannaparissayā?
Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ
kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ
uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ rāgo doso moho
kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ
thambho sārambho māno atimāno mado pamādo, sabbe kilesā sabbe
duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā
sabbākusalābhisaṅkhārā. Ime vuccanti paṭicchannaparissayā.
|
|
Parissayā ti kenaṭṭhena parissayā?
Parisahantīti parissayā, parihānāya saṃvattantīti parissayā,
tatrāsayāti parissayā.
|
|
Kathaṃ parisahantīti parissayā? Te
parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti
ajjhottharanti pariyādiyanti parimaddanti, evaṃ parisahantīti
parissayā.
|
|
Kathaṃ parihānāya saṃvattantīti parissayā?
Te parissayā kusalānaṃ dhammānaṃ antarāyāya parihānāya
saṃvattanti. Katamesaṃ kusalānaṃ dhammānaṃ? Sammāpaṭipadāya
anulomapaṭipadāya apaccanīkapaṭipadāya anvatthapaṭipadāya
dhammānudhammapaṭipadāya sīlesu paripūrakāritāya indriyesu
guttadvāratāya bhojane mattaññutāya jāgariyānuyogassa,
satisampajaññassa catunnaṃ satipaṭṭhānaṃ bhāvanānuyogassa,
catunnaṃ sammappadhānānaṃ – catunnaṃ iddhipādānaṃ – pañcannaṃ
indriyānaṃ - pañcannaṃ balānaṃ – sattannaṃ bojjhaṅgānaṃ –
ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa, imesaṃ
kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti, evaṃ
parihānāya saṃvattantīti parissayā.
|
|
Kathaṃ tatrāsayāti parissayā? Tatthete
pāpakā akusalā dhammā uppajjanti attabhāvasannissayā. Yathā bile
bilāsayā pāṇā sayanti, dake dakāsayā pāṇā sayanti, vane vanāsayā
pāṇā sayanti, rukkhe rukkhāsayā pāṇā sayanti, evameva tatthete
pāpakā akusalā dhammā uppajjanti attabhāvasannissayāti evampi
tatrāsayāti parissayā.
|
|
Trang 526:
|
Trang 527:
|
Vuttaṃ hetaṃ bhagavatā:
“Sāntevāsiko bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu
viharati. Kathaṃ ca bhikkhave, bhikkhu sāntevāsiko sācariyako
dukkhaṃ na phāsu viharati? Idha bhikkhave, bhikkhu cakkhunā
rūpaṃ disvā uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā
saññojaniyā tyāssa anto vasanti anvāssavanti pāpakā akusalā
dhammāti, tasmā sāntevāsiko vuccati. Te naṃ samudācaranti
samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti
vuccati. Punacaparaṃ bhikkhave, bhikkhuno sotena saddaṃ sutvā
–pe– ghānena gandhaṃ ghāyitvā –pe– jivhāya rasaṃ sāyitvā –pe–
kāyena phoṭṭhabbaṃ phusitvā –pe– manasā dhammaṃ viññāya
uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā
tyāssa anto vasanti anvāssavanti pāpakā akusalā dhammāti, tasmā
sāntevāsiko vuccati. Te naṃ samudācaranti samudācaranti naṃ
pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Evaṃ kho
bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu
viharatī ”ti, evampi tatrāsayāti parissayā.
|
|
Vuttaṃ hetaṃ bhagavatā:
“Tayome bhikkhave, antarāmalā antarā-amittā antarāsapattā
antarāvadhakā antarāpaccatthikā. Katame tayo? Lobho bhikkhave,
antarāmalaṃ antarāamitto antarāsapatto antarāvadhako
antarāpaccatthiko. Doso bhikkhave –pe– Moho bhikkhave,
antarāmalaṃ antarāamitto antarāsapatto antarāvadhako
antarāpaccatthiko. Ime kho bhikkhave, tayo antarāmalā
antarā-amittā antarāsapattā antarāvadhakā antarāpaccatthikā .
|
|
1. “Anatthajanano lobho lobho
cittappakopano,
bhayamantarato jātaṃ taṃ jano nāvabujjhati.
|
1. Tham là sự
sanh ra điều không lợi ích, tham là sự rối loạn của tâm. Người
đời không thấu hiểu sự nguy hiểm ấy đã được sanh ra từ bên trong.
|
2. Luddho atthaṃ na jānāti luddho
dhammaṃ na passati,
andhaṃ tamaṃ tadā hoti yaṃ lobho sahate naraṃ.
|
2. Người bị
khởi tham không biết được sự tấn hóa, người bị khởi tham không
nhìn thấy lý lẽ. Tham khống chế người nào, lúc ấy có sự mù quáng
tối tăm hiện diện.
|
3. Anatthajanano doso doso
cittappakopano,
bhayamantarato jātaṃ taṃ jano nāvabujjhati.
|
3. Sân là sự
sanh ra điều không lợi ích, sân là sự rối loạn của tâm. Người
đời không thấu hiểu sự nguy hiểm ấy đã được sanh ra từ bên trong.
|
Trang 528:
|
Trang 529:
|
4. Duṭṭho atthaṃ na jānāti duṭṭho
dhammaṃ na passati,
andhaṃ tamaṃ tadā hoti yaṃ doso sahate naraṃ.
|
4. Người bị
nóng giận không biết được sự tấn hóa, người bị nóng giận không
nhìn thấy lý lẽ. Sự nóng giận khống chế người nào, lúc ấy có sự
mù quáng tối tăm hiện diện.
|
5. Anatthajanano moho moho
cittappakopano,
bhayamantarato jātaṃ taṃ jano nāvabujjhati.
|
5. Si là sự
sanh ra điều không lợi ích, si là sự rối loạn của tâm. Người đời
không thấu hiểu sự nguy hiểm ấy đã được sanh ra từ bên trong.
|
6. Mūḷho atthaṃ na jānāti mūḷho dhammaṃ
na passati,
andhaṃ tamaṃ tadā hoti yaṃ moho sahate naran ”ti.
Evampi tatrāsayāti parissayā.
|
6. Người bị si
mê không biết được sự tấn hóa, người bị si mê không nhìn thấy lý
lẽ. Si khống chế người nào, lúc ấy có sự mù quáng tối tăm hiện
diện.
Các hiểm họa là vì ‘nơi ấy là chỗ trú’ còn
là như vậy.
|
Vuttaṃ hetaṃ bhagavatā:
“Tayo kho mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā
uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho
kho mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati
ahitāya dukkhāya aphāsuvihārāya. Doso kho mahārāja –pe– Moho kho
mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati
ahitāya dukkhāya aphāsuvihārāya. Ime kho mahārāja, tayo
purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya
dukkhāya aphāsuvihārāya. ”
|
|
7. “Lobho doso ca moho ca purisaṃ
pāpacetasaṃ,
hiṃsanti attasambhūtā tacasāraṃva samphalan ”ti.
Evampi tatrāsayāti parissayā.
|
7. “Tham sân và
si, hiện hữu ở bản thân, hãm hại người có tâm ý xấu xa, tựa như
việc kết trái hãm hại cây tre.”
Các hiểm họa là vì ‘nơi ấy là chỗ trú’ còn
là như vậy.
|
Vuttaṃ hetaṃ bhagavatā:
8. “Rāgo ca doso ca ito nidānā
arati rati lomahaṃso itojā,
ito samuṭṭhāya manovitakkā
kumārakā dhaṃkamivossajantī ”ti .
Evampi tatrāsayāti parissayā.
|
Bởi vì, điều này đã được đức Thế Tôn nói
đến:
8. “Luyến ái và
sân hận có căn nguyên từ nơi (bản ngã) này.
Ghét, thương,
sự rởn lông sanh lên từ nơi (bản ngã) này.
Sự suy tư của
tâm có nguồn sanh khởi từ nơi (bản ngã) này,
tựa như những
bé trai buông lơi con quạ (bị cột chân bởi sợi chỉ dài).”
Các hiểm họa là vì ‘nơi ấy là chỗ trú’ còn
là như vậy.
|
Parissayānaṃ sahitā ti parissaye
sahitā ārādhitā ajjhottharitā pariyāditā paṭinissaṭā ’ti -
parissayānaṃ sahitā.
|
|
Trang 530:
|
Trang 531:
|
Achambhī ti so paccekasambuddho
abhīru achambhī anutrāsī apalāyī pahīnabhayabheravo
vigatalomahaṃso viharatī ’ti - parissayānaṃ sahitā achambhī, eko
care khaggavisāṇakappo.
|
|
Tenāha so paccekasambuddho:
“Cātuddiso appaṭigho ca hoti
santussamāno itarītarena,
parissayānaṃ sahitā achambhī
eko care khaggavisāṇakappo ”ti.
|
Vì thế, vị Phật Độc Giác ấy đã nói rằng:
“Vị (sống an
lạc) khắp cả bốn phương, không có lòng bất bình,
tự biết đủ với
bất luận vật dụng nào dầu tốt hay xấu,
chịu đựng các
hiểm họa, không có kinh hãi,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).”
|
▪ 18 - 01 - 09
|
▪ 18 - 01 - 09
|
Dussaṅgahā pabbajitāpi eke
atho gahaṭṭhā gharamāvasantā,
appossukko paraputtesu hutvā
eko caro khaggavisāṇakappo.
|
Ngay cả một số
các vị đã xuất gia cũng có sự khó tiếp độ,
những kẻ tại
gia đang sống dưới mái gia đình cũng vậy.
Là người ít bị
bận tâm về con cái của những kẻ khác,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).
|
43. Có số người xuất gia,
Chung sống thật khó khăn,
Cũng như các gia chủ,
Ở tại các cửa nhà,
Sống vô tư vô lự,
Giữa con cháu người khác,
Hãy sống riêng một mình
Như tê ngưu một sừng.
(Kinh
Tập, chương I) |
Dussaṅgahā pabbajitāpi eke ti
pabbajitāpi idhekacce nissayepi diyyamāne uddesepi diyyamāne
paripucchāyapi diyyamāne cīvarepi diyyamāne pattepi diyyamāne
lohathālakepi diyyamāne dhammakarekepi diyyamāne parissāvanepi
diyyamāne thavikepi diyyamāne upāhanepi diyyamāne kāyabandhanepi
diyyamāne na sussūsanti na sotā odahanti na aññācittaṃ
upaṭṭhapenti, anassavā avacanakaraṃ paṭilomavuttino aññeneva
mukhaṃ karontī’ ’ti - dussaṅgahā pabbajitāpi eke.
|
|
Atho gahaṭṭhā gharamāvasantā ti
gahaṭṭhāpi idhekacce hatthimhipi diyyamāne –pe– rathepi –
khettepi – vatthumhipi – hiraññepi – suvaṇṇepi diyyamāne –
gāmepi – nigamepi – nagarepi – raṭṭhepi – janapadepi diyyamāne
na sussūsanti na sotā odahanti na aññācittaṃ upaṭṭhapenti,
anassavā avacanakaraṃ paṭilomavuttino aññeneva mukhaṃ karontī’
’ti - atho gahaṭṭhā gharamāvasantā.
|
|
Appossukko paraputtesu hutvā ti
attānaṃ ṭhapetvā sabbe imasmiṃ atthe paraputtā, tesu paraputtesu
appossukko hutvā avyāvaṭo hutvā anapekkho hutvā ’ti - appossukko
paraputtesu hutvā eko care khaggavisāṇakappo.
|
|
Tenāha so paccekasambuddho:
“Dussaṅgahā pabbajitāpi eke
atho gahaṭṭhā gharamāvasantā
appossukko paraputtesu hutvā
eko care khaggavisāṇakappo ”ti.
|
Vì thế, vị Phật Độc Giác ấy đã nói rằng:
“Ngay cả một số
các vị đã xuất gia cũng có sự khó tiếp độ,
những kẻ tại
gia đang sống dưới mái gia đình cũng vậy.
Là người ít bị
bận tâm về con cái của những kẻ khác,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).”
|
Trang 532:
|
Trang 533:
|
▪ 18 - 01 - 10
|
▪ 18 - 01 - 10
|
Voropayitvā gihibyañjanāni
saṃsīnapatto yathā koviḷāro,
chetvāna vīro gihibandhanāni
eko care khaggavisāṇakappo.
|
Sau khi cởi bỏ
các hình tướng tại gia
như loài cây
koviḷāra có lá đã được rũ bỏ,
là bậc anh
hùng, sau khi cắt đứt các sự trói buộc của gia đình,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).
|
44. Từ bỏ, để một bên,
Mọi biểu dương gia đình,
Như loại cây san hô,
Tước bỏ mọi lá cây,
Bậc anh hùng cắt đứt,
Mọi trói buộc gia đình.
Hãy sống riêng một mình
Như tê ngưu một sừng.
(Kinh
Tập, chương I) |
Voropayitvā gihibyañjanānī ti
‘gihibyañjanaṃ’ vuccanti kesā ca massu ca mālā ca gandhaṃ ca
vilepanaṃ ca ābharaṇaṃ ca piḷandhanaṃ ca vatthaṃ ca pārupanaṃ ca
veṭhanaṃ ca ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ
añjanaṃ mālāgandhavilepanaṃ mukhacuṇṇakaṃ mukhalepanaṃ
hatthabandhaṃ sikhābandhaṃ daṇḍaṃ nālikaṃ khaggaṃ chattaṃ
citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni
dīghadasāni, iti vā. Voropayitvā gihibyañjanānī ti
gihibyañjanāni oropayitvā samoropayitvā nikkhipitvā
paṭippassambhayitvā ’ti - voropayitvā gihibyañjanāni.
|
|
Saṃsīnapatto yathā koviḷāro ti
yathā koviḷārassa pattāni tāni saṃsīnāni patitāni paripatitāni,
evameva tassa paccekasambuddhassa gihibyañjanāni sīnāni
saṃsīnāni patitānī ’ti - saṃsīnapatto yathā koviḷāro.
|
|
Chetvāna vīro gihibandhanānī ti -
Vīro ti viriyavāti vīro, pahūti vīro, visavīti vīro,
alamattoti vīro, sūroti vīro, vikkanto abhīru acchambhī anutrāsī
apalāyī pahīnabhayabheravoti vīro, vigatalomahaṃsoti vīro:
|
|
“Virato idha sabbapāpakehi
nirayadukkhamaticca viriyavāso,
so viriyavā padhānavā vīro tādi, pavuccate tathattā ”ti.
|
“Vị đã lánh xa
tất cả các việc ác xấu ở đời này, đã vượt qua sự khổ đau ở địa
ngục, có tinh tấn là nơi cư ngụ, vị ấy có sự nỗ lực, anh hùng,
tự tại, có bản thể như thế, được gọi là ‘bậc có sự tinh tấn.”
|
Gihibandhanāni vuccanti puttā ca dārā ca
dāsī ca dāsā ca ajeḷakā ca kukkuṭasūkarā ca hatthigavāssavaḷavā
ca khettaṃ ca vatthuṃ ca hiraññaṃ ca suvaṇṇaṃ ca
gāmanigamarājadhāniyo ca raṭṭhaṃ ca janapado ca koso ca
koṭṭhāgāraṃ ca yaṃ kiñci rajanīyavatthu. Chetvāna vīro
gihibandhanānī ti so paccekasambuddho vīro gihibandhanāni
chinditvā samucchinditvā jahitvā vinodetvā byantīkaritvā
anabhāvaṃ gametvā ’ti - chetvāna vīro gihibandhanāni, eko care
khaggavisāṇakappo.
|
|
Tenāha so paccekasambuddho:
“Voropayitvā gihibyañjanāni
saṃsīnapatto yathā koviḷāro,
chetvāna vīro gihibandhanāni
eko care khaggavisāṇakappo ”ti.
|
Vì thế, vị Phật Độc Giác ấy đã nói rằng:
“Sau khi cởi bỏ
các hình tướng tại gia
như loài cây
koviḷāra có lá đã được rũ bỏ,
là bậc anh
hùng, sau khi cắt đứt các sự trói buộc của gia đình,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).”
|
Paṭhamo vaggo.
|
Phẩm Thứ Nhất.
|
<Trang Trước> |
<Trang Kế> |