18. KHAGGAVISĀṆASUTTANIDDESO - DIỄN GIẢI KINH SỪNG TÊ NGƯU
|
TATIYO VAGGO - PHẨM THỨ BA
|
Nguồn: Tam Tạng
Pāli - Sinhala thuộc Buddha Jayanti Tripitaka Series (BJTS) |
Lời tiếng Việt:
Tỳ khưu Indacanda |
Trang 562: |
Trang 563:
|
▪ 18 - 03 - 01 |
▪ 18 - 03 - 01
|
(III) Kinh Con Tê Ngưu
Một Sừng (Sn 6): |
Diṭṭhīvisūkāni upātivatto
patto niyāmaṃ paṭiladdhamaggo,
uppannañāṇomhi anaññaneyyo
eko care khaggavisāṇakappo.
|
(Biết rằng):
‘Ta đã vượt lên trên các sự trái khuấy của tà kiến,
đã đạt đến pháp
bền vững, có Đạo đã được tiếp nhận,
có trí đã được
sanh khởi, không cần người khác dẫn dắt,’
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).
|
55. Ðược giải
thoát vượt khỏi,
Các tri kiến hý luận,
Ðạt được quyết định tánh,
Chứng đắc được con đường.
Nơi ta trí được sanh,
Không cần nhờ người khác,
Hãy sống riêng một mình
Như tê ngưu một sừng.
(Kinh
Tập, chương I) |
Diṭṭhīvisūkāni upātivatto ti diṭṭhivisūkāni vuccanti
vīsativatthukā sakkāyadiṭṭhī. “Idha assutavā puthujjano ariyānaṃ
adassāvī ariyadhammassa akovido, ariyadhamme avinīto,
sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme
avinīto, rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani
vā rūpaṃ rūpasmiṃ vā attānaṃ, vedanaṃ - saññaṃ - saṅkhāre -
viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā
viññāṇaṃ viññāṇasmiṃ vā attānaṃ, yā evarūpā diṭṭhi diṭṭhigataṃ
diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ
diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo
micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho
vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho yāvatā
dvāsaṭṭhi diṭṭhigatāni imāni diṭṭhivisūkāni.” Diṭṭhīvisūkāni
upātivatto ti diṭṭhivisūkāni upātivatto atikkanto
samatikkanto vītivatto ’ti - diṭṭhīvisūkāni upātivatto.
|
|
Patto niyāmaṃ paṭiladdhamaggo ti niyāmā vuccanti cattāro
maggā ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo
sammāsati sammāsamādhi. Catūhi ariyamaggehi samannāgato niyāmaṃ
patto sampatto adhigato phassito sacchikato ’ti - patto niyāmaṃ.
Paṭiladdhamaggo ti laddhamaggo paṭiladdhamaggo
adhigatamaggo phassitamaggo sacchikatamaggo ’ti - patto niyāmaṃ
paṭiladdhamaggo.
|
|
Trang 564: |
Trang 565: |
Uppannañāṇomhi
anaññaneyyo ti tassa paccekasambuddhassa ñāṇaṃ uppannaṃ
samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. ‘Sabbe saṅkhārā
aniccā ’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ
pātubhūtaṃ, ‘sabbe saṅkhārā dukkhā ’ti –pe– ‘sabbe dhammā anattā
’ti –pe– ‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman
’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ
pātubhūtan ’ti - uppannañāṇomhi. Anaññaneyyo ti so
paccekasambuddho na paraneyyo, na parappattiyo, na parappaccayo
na parapaṭibaddhagū yathābhūtaṃ jānāti passati asammūḷho
sampajāno patissato. ‘Sabbe saṅkhārā aniccā ’ti na paraneyyo na
parappattiyo na parapaṭibaddhagū, yathābhūtaṃ jānāti passati
asammūḷho sampajāno patissato, ‘sabbe saṅkhārā dukkhā ’ti –pe–
‘sabbe dhammā anattā ’ti –pe– ‘yaṃ kiñci samudayadhammaṃ sabbaṃ
taṃ nirodhadhamman’ti na paraneyyo na parappattiyo na
parappaccayo na parapaṭibaddhagū yathābhūtaṃ jānāti passati
asammūḷho sampajāno patissato ’ti - uppannañāṇomhi anaññaneyyo,
eko care khaggavisāṇakappo. |
|
Tenāha so paccekasambuddho:
“Diṭṭhīvisūkāni upātivatto
patto niyāmaṃ paṭiladdhamaggo,
uppannañāṇomhi anaññaneyyo
eko care khaggavisāṇakappo ”ti.
|
Vì thế, vị Phật Độc Giác ấy đã nói rằng:
“(Biết rằng):
‘Ta đã vượt lên trên các sự trái khuấy của tà kiến,
đã đạt đến pháp
bền vững, có Đạo đã được tiếp nhận,
có trí đã được
sanh khởi, không cần người khác dẫn dắt,’
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).”
|
▪ 18 - 03 - 02
|
▪ 18 - 03 - 02
|
Nillolupo nikkuho nippipāso
nimmakkho niddhantakasāvamoho,
nirāsaso sabbaloke bhavitvā
eko care khaggavisāṇakappo. |
Không tham lam, không lừa gạt, không khao khát, không gièm pha,
đã dứt trừ các khuyết tật và sự si mê, sau khi đã trở nên không
còn ước ao (tham vọng) về tất cả thế gian, nên sống một mình tựa
như sừng của loài tê ngưu (chỉ có một).
|
56. Không tham, không lừa đảo,
Không khát dục, gièm pha,
Mọi si mê ác trược,
Ðược gạn sạch quạt sạch.
Trong tất cả thế giới,
Không tham ái ước vọng,
Hãy sống riêng một mình
Như tê ngưu một sừng.
(Kinh
Tập, chương I) |
Nillolupo nikkuho nippipāso ti loluppaṃ vuccati taṇhā, yo
rāgo sārāgo –pe– abhijjhā lobho akusalamūlaṃ. Sā loluppā taṇhā
paccekasambuddhassa pahīnā ucchinnamūlā tālāvatthukatā
anabhāvakatā āyatiṃ anuppādadhammā, tasmā paccekasambuddho
nillolupo. Nikkuho ti tīṇi kuhanavatthūni:
paccayapaṭisedhanasaṅkhātaṃ kuhanavatthu, iriyāpathasaṅkhātaṃ
kuhanavatthu, sāmantajappanasaṅkhātaṃ kuhanavatthu.
|
|
Trang 566: |
Trang 567:
|
Katamaṃ paccayapaṭisedhanasaṅkhātaṃ
kuhanavatthu? “Idha gahapatikā bhikkhuṃ nimantenti
cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhārehi. So
pāpiccho icchāpakato atthiko
cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhārānaṃ
bhīyokamyataṃ upādāya cīvaraṃ paccakkhāti, piṇḍapātaṃ
paccakkhāti, senāsanaṃ paccakkhāti,
gilānapaccayabhesajjaparikkhāraṃ paccakkhāti. So evamāha: Kiṃ
samaṇassa mahagghena cīvarena! Etaṃ sāruppaṃ yaṃ samaṇo susānā
vā saṅkhārakūṭā vā pāpanikā vā nantakāni uccinitvā saṅghāṭikaṃ
katvā dhāreyya. Kiṃ samaṇassa mahagghena piṇḍapātena! Etaṃ
sāruppaṃ yaṃ samaṇo uñchācariyāya piṇḍiyālopena jīvikaṃ
kappeyya. Kiṃ samaṇassa mahagghena senāsanena! Etaṃ sāruppaṃ yaṃ
samaṇo rukkhamūliko vā assa sosāniko vā abbhokāsiko vā. Kiṃ
samaṇassa mahagghena gilānapaccayabhesajjaparikkhārena! Etaṃ
sāruppaṃ yaṃ samaṇo pūtimuttena vā haritakīkhaṇḍena vā osadhaṃ
kareyyāti tadupādāya lūkhaṃ cīvaraṃ dhāreti, lūkhaṃ piṇḍapātaṃ
paribhuñjati, lūkhaṃ senāsanaṃ paṭisevati, lūkhaṃ
gilānapaccayabhesajjaparikkhāraṃ paṭisevati. Tamenaṃ gahapatikā
evaṃ jānanti: ‘Ayaṃ samaṇo appiccho santuṭṭho pavivitto
asaṃsaṭṭho āraddhaviriyo dhutavādo ’ti bhīyo bhīyo nimantenti
cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhārehi. So
evamāha: ‘Tiṇṇaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ
pasavati: saddhāya sammukhībhāvā saddho kulaputto bahuṃ puññaṃ
pasavati, deyyadhammassa sammukhībhāvā saddho kulaputto bahuṃ
puññaṃ pasavati, dakkhiṇeyyānaṃ sammukhībhāvā saddho kulaputto
bahuṃ puññaṃ pasavati. Tumhākaṃ cevāyaṃ saddhā atthi,
deyyadhammo ca saṃvijjati ahaṃ ca paṭiggāhako. Sacehaṃ na
paṭiggahessāmi evaṃ tumhe puññena paribāhirā bhavissatha, na
mayhaṃ iminā attho tumhākaṃyeva anukampāya paṭigaṇhāmīti,
tadupādāya bahumpi cīvaraṃ paṭigaṇhāti, bahumpi piṇḍapātaṃ
paṭigaṇhāti, bahumpi senāsanaṃ paṭigaṇhāti, bahumpi
gilānapaccayabhesajjaparikkhāraṃ paṭigaṇhāti, yā evarūpā
bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanaṃ kuhitatattaṃ, idaṃ
paccayapaṭisedhanasaṅkhātaṃ kuhanavatthu.
|
|
Trang 568: |
Trang 569:
|
Katamaṃ iriyāpathasaṅkhātaṃ kuhanavatthu?
Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo, evaṃ maṃ jano
sambhāvissatīti gamanaṃ saṇṭhapeti ṭhānaṃ saṇṭhapeti nisajjaṃ
saṇṭhapeti sayanaṃ saṇṭhapeti, paṇidhāya gacchati, paṇidhāya
tiṭṭhati, paṇidhāya nisīdati, paṇidhāya seyyaṃ kappeti, samāhito
viya gacchati, samāhito viya tiṭṭhati, samāhito viya nisīdati,
samāhito viya seyyaṃ kappeti āpāthakajjhāyi ca hoti yā evarūpā
iriyāpathassa aṭṭhapanā ṭhapanā saṇṭhapanā bhākuṭikā bhākuṭiyaṃ
kuhanā kuhāyanā kuhitattaṃ, idaṃ iriyāpathasaṅkhātaṃ
kuhanavatthu.
|
|
Katamaṃ sāmantajappanasaṅkhātaṃ
kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo
‘evaṃ maṃ jano sambhāvessatī ’ti ariyadhammasannissitaṃ vācaṃ
bhāsati. ‘Yo evarūpaṃ cīvaraṃ dhāreti, so samaṇo mahesakkho ’ti
bhaṇati, yo evarūpaṃ pattaṃ dhāreti, lohathālakaṃ dhāreti,
dhammakarakaṃ dhāreti, parissāvanaṃ dhāreti, kuñcikaṃ dhāreti,
upāhanaṃ dhāreti, kāyabandhanaṃ dhāreti, āyogaṃ dhāreti, so
samaṇo mahesakkho ’ti bhaṇati. ‘Yassa evarūpo upajjhāyo so
samaṇo mahesakkho ’ti, bhaṇati, yassa evarūpo ācariyo, evarūpā
samānupajjhāyakā samānācariyakā mittā sandiṭṭhā sambhattā
sahāyā, so samaṇo mahesakkhoti bhaṇati. Yo evarūpe vihāre
vasati, – aḍḍhayoge vasati – pāsāde vasati – hammiye vasati –
guhāyaṃ vasati – leṇe vasati – kuṭiyā vasati – kūṭāgāre vasati –
aṭṭe vasati, māḷe vasati uddaṇḍe vasati, upaṭṭhānasālāyaṃ
vasati, maṇḍape vasati, rukkhamūle vasati, so samaṇo mahesakkho
’ti bhaṇati. Athavā korañjikakorañjiko bhākuṭikabhākuṭiko
kuhakakuhako lapakalapako mukhasambhāvito ayaṃ samaṇo imāsaṃ
evarūpānaṃ santānaṃ vihārasamāpattīnaṃ labhīti. Tādisaṃ
gambhīraṃ gūḷhaṃ nipuṇaṃ paṭicchannaṃ lokuttaraṃ
suññatāpaṭisaññuttaṃ kathaṃ katheti. Yā evarūpā bhākuṭikā
bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, idaṃ
sāmantajappanasaṅkhātaṃ kuhanavatthu.
|
|
Tassa paccekasambuddhassa imāni tīṇi
kuhanavatthūni pahīnāni samucchinnāni vūpasantāni
paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, tasmā so
paccekasambuddho nikkuho.
|
|
Trang 570: |
Trang 571: |
Nippipāso ti pipāsā vuccati taṇhā,
yo rāgo sārāgo –pe– abhijjhā lobho akusalamūlaṃ. Sā pipāsā taṇhā
tassa paccekasambuddhassa pahīnā ucchinnamūlā tālāvatthukatā
anabhāvakatā āyatiṃ anuppādadhammā; tasmā so paccekasambuddho
nippipāso ’ti - nillolupo nikkuho nippipāso.
|
|
Nimmakkho niddhantakasāvamoho ti -
Makkho ti yo makkho makkhāyanā makkhāyitattaṃ niṭṭhuriyaṃ
niṭṭhuriyakammaṃ. Kasāvo ti rāgo kasāvo, doso kasāvo,
moho kasāvo, kodho kasāvo, upanāho – makkho – paḷāso –pe–
sabbākusalābhisaṅkhārā kasāvā. Moho ti dukkhe aññāṇaṃ,
dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ,
dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ,
aparante aññāṇaṃ, pubbantāparante aññāṇaṃ,
idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ
aññāṇaṃ adassanaṃ anabhisamayo ananubodho appaṭivedho asaṃgāhanā
apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ
dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā
avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ
avijjālaṅgī moho akusalamūlaṃ. Tassa paccekasambuddhassa makkho
ca moho ca vantā saṃvantā niddhantā pahīnā samucchinnā vūpasantā
paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti so
paccekasambuddho ‘nimmakkho niddhantakasāvamoho.’
|
|
Nirāsaso sabbaloke bhavitvā ti -
Āsā vuccati taṇhā, yo rāgo sārāgo –pe– abhijjhā lobho
akusalamūlaṃ. Sabbaloke ti sabba-apāyaloke
sabbamanussaloke sabbadevaloke sabbakhandhaloke sabbadhātuloke
sabbaāyatanaloke. Nirāsaso sabbaloke bhavitvā ti
sabbaloke nirāsaso bhavitvā nittaṇho bhavitvā, nippipāso
bhavitvā ’ti - nirāsaso sabbaloke bhavitvā, eko care
khaggavisāṇakappo.
|
|
Tenāha so paccekasambuddho:
“Nillolupo nikkuho nippipāso
nimmakkho niddhantakasāvamoho,
nirāsaso sabbaloke bhavitvā
eko care khaggavisāṇakappo ”ti.
|
Vì thế, vị Phật Độc Giác ấy đã nói rằng:
“Không tham
lam, không lừa gạt, không khao khát, không gièm pha, đã dứt trừ
các khuyết tật và sự si mê, sau khi đã trở nên không còn ước ao
(tham vọng) về tất cả thế gian, nên sống một mình tựa như sừng
của loài tê ngưu (chỉ có một).”
|
Trang 572: |
Trang 573: |
▪ 18 - 03 - 03
|
▪ 18 - 03 - 03
|
Pāpaṃ sahāyaṃ parivajjayetha
anatthadassiṃ visame niviṭṭhaṃ,
sayaṃ na seve pasutaṃ pamattaṃ
eko care khaggavisāṇakappo.
|
Nên lánh xa hẳn
người bạn ác xấu, kẻ không nhìn thấy mục đích, đã lún sâu vào
(sở hành) sai trái. Bản thân không nên giao thiệp với kẻ bị đeo
níu (ở các dục), bị xao lãng, nên sống một mình tựa như sừng của
loài tê ngưu (chỉ có một).
|
57. Với bạn bè độc ác,
Hãy từ bỏ lánh xa,
Bạn không thấy mục đích,
Quen nếp sống quanh co,
Chớ tự mình thân cận,
Kẻ đam mê phóng dật,
Hãy sống riêng một mình
Như tê ngưu một sừng.
(Kinh
Tập, chương I) |
Pāpaṃ sahāyaṃ parivajjayethā ti -
Pāpasahāyo vuccati “yo so sahāyo dasavatthukāya
micchādiṭṭhiyā samannāgato: natthi dinnaṃ, natthi yiṭṭhaṃ,
natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,
natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā,
natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā
sammāpaṭipannā ye imaṃ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā
sacchikatvā pavedentī ”ti; ayaṃ pāpasahāyo. Pāpaṃ sahāyaṃ
parivajjayethā ti pāpaṃ sahāyaṃ vajjeyya parivajjeyyā ’ti -
pāpaṃ sahāyaṃ parivajjayetha.
|
|
Anatthadassiṃ visame niviṭṭhan ti -
Anatthadassī vuccati yo so sahāyo dasavatthukāya
micchādiṭṭhiyā samannāgato: natthi dinnaṃ –pe– ye imaṃ ca lokaṃ
paraṃ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī ’ti.
Visame niviṭṭhan ti visame kāyakamme niviṭṭhaṃ, visame
vacīkamme niviṭṭhaṃ, visame manokamme niviṭṭhaṃ, visame
pāṇātipāte niviṭṭhaṃ, visame adinnādāne niviṭṭhaṃ, visame kāmesu
micchācāre niviṭṭhaṃ, visame musāvāde niviṭṭhaṃ, visamāya
pisunāya vācāya niviṭṭhaṃ, visamāya pharusāya vācāya niviṭṭhaṃ,
visame samphappalāpe niviṭṭhaṃ, visamāya abhijjhāya niviṭṭhaṃ,
visame vyāpāde niviṭṭhaṃ, visamāya micchādiṭṭhiyā niviṭṭhaṃ,
visamesu saṅkhāresu niviṭṭhaṃ, visamesu pañcasu kāmaguṇesu
niviṭṭhaṃ, visamesu pañcasu nīvaraṇesu niviṭṭhaṃ viniviṭṭhaṃ,
sattaṃ allīnaṃ upagataṃ ajjhositaṃ adhimuttan ’ti -
anatthadassiṃ visame niviṭṭhaṃ.
|
|
Trang 574: |
Trang 575:
|
Sayaṃ na seve pasutaṃ pamattan ti -
Pasutan ti yopi kāme esati gavesati pariyesati taccarito
tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto
tadadhipateyyo, sopi kāme pasuto. Yopi taṇhāvasena rūpe
pariyesati, sadde – gandhe – rase – phoṭṭhabbe pariyesati
taccarito tabbahulo taggaruko tanninno tappono tappabbhāro
tadadhimutto tadadhipateyyo, sopi kāme pasuto. Yopi taṇhāvasena
rūpe paṭilabhati – sadde – gandhe – rase – phoṭṭhabbe
paṭilabhati taccarito tabbahulo taggaruko tanninno tappono
tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto. Yopi
taṇhāvasena rūpe paribhuñjati –pe– sadde – gandhe – rase –
phoṭṭhabbe paribhuñjati taccarito tabbahulo taggaruko tanninno
tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme
pasuto.
|
|
Yathā kalahakārako kalahapasuto,
kammakārako kammapasuto, gocare caranto gocarapasuto, jhāyī
jhānapasuto, evameva yo kāme esati gavesati pariyesati taccarito
tabbahulo taggaruko tantinno tappono tappabhāro tadadhimutto
tadadhipateyyo, sopi kāmapasuto. Yopi taṇhāvasena rūpe
pariyesati –pe– yopi taṇhāvasena rūpe paṭilabhati –pe– Yopi
taṇhāvasena rūpe paribhuñjati, sadde – gandhe – rase –
phoṭṭhabbe paribhuñjati taccarito tabbahulo taggaruko tanninno
tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme
pasuto. Pamattan ti pamādo vattabbo kāyaduccarite vā
vacīduccarite vā manoduccarite vā pañcasu kāmaguṇesu vā cittassa
vossaggo vossaggānuppadānaṃ kusalānaṃ dhammānaṃ bhāvanāya
asakkaccakiriyatā asātaccakiriyatā anavaṭṭhitakiriyātā
olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā
abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, yo
evarūpo pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccanti pamādo.
Sayaṃ na seve pasutaṃ pamattan ti pasutaṃ na seveyya
pamattaṃ ca sayaṃ na seveyya, sāmaṃ na seveyya, na niseveyya, na
saṃseveyya na paṭisaṃseveyya na ācareyya na samācareyya na
samādāya vatteyyā ’ti - sayaṃ na seve pasutaṃ pamattaṃ, eko care
khaggavisāṇakappo.
|
|
Tenāha so paccekasambuddho:
“Pāpaṃ sahāyaṃ parivajjayetha
anatthadassiṃ visame niviṭṭhaṃ,
sayaṃ na seve pasutaṃ pamattaṃ
eko care khaggavisāṇakappo ”ti.
|
Vì thế, vị Phật Độc Giác ấy đã nói rằng:
“Nên lánh xa
hẳn người bạn ác xấu,
kẻ không nhìn
thấy mục đích, đã lún sâu vào (sở hành) sai trái.
Bản thân không
nên giao thiệp với kẻ bị đeo níu (ở các dục), bị xao lãng,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).”
|
Trang 576:
|
Trang 577:
|
▪ 18 - 03 - 04
|
▪ 18 - 03 - 04
|
Bahussutaṃ dhammadharaṃ bhajetha
mittaṃ uḷāraṃ paṭibhānavantaṃ,
aññāya atthāni vineyya kaṅkhaṃ
eko care khaggavisāṇakappo.
|
Nên thân cận
với vị nghe nhiều (học rộng), vị nắm giữ Giáo Pháp, người bạn
cao thượng, sáng trí. Sau khi hiểu thông về các lợi ích, nên dẹp
bỏ sự nghi hoặc, nên sống một mình tựa như sừng của loài tê ngưu
(chỉ có một).
|
58. Bậc nghe nhiều trì pháp,
Hãy gần gũi người ấy,
Bạn người tâm rộng lớn,
Người thông minh biện tài,
Biết điều không nên làm,
Nhiếp phục được nghi hoặc,
Hãy sống riêng một mình
Như tê ngưu một sừng.
(Kinh
Tập, chương I) |
Bahussutaṃ dhammadharaṃ bhajethā ti
bahussuto hoti mitto sutadharo sutasannicayo, ye te dhammā
ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti,
tathārūpāssa dhammaṃ bahussutā honti dhatā vacasā paricitā,
manasānupekkhitā diṭṭhiyā suppaṭividdhā. Dhammadharan ti
dhammaṃ dhārentaṃ suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ
itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Bahussutaṃ
dhammadharaṃ bhajethā ti bahussutaṃ ca dhammadharaṃ ca
mittaṃ bhajeyya saṃbhajeyya seveyya niseveyya saṃseveyya
paṭiseveyyā ’ti - bahussutaṃ dhammadharaṃ bhajetha.
|
|
Mittaṃ uḷāraṃ paṭibhānavantan ti
uḷāro hoti mitto sīlena samādhinā paññāya vimuttiyā
vimuttiñāṇadassanena. Paṭibhānavantan ti tayo
paṭibhānavanto pariyattipaṭibhānavā paripucchāpaṭibhānavā
adhigamanapaṭibhānavā. Katamo pariyattipaṭibhānavā? Idhekaccassa
buddhavacanaṃ pariyāputaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā
udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Tassa
pariyattiṃ nissāya paṭibhāti, ayaṃ pariyattipaṭibhānavā.
|
|
Katamo paripucchāpaṭibhānavā? Idhekacco
paripucchitāpi hoti atthe ca ñāye ca lakkhaṇe ca kāraṇe ca
ṭhānāṭhāne ca. Tassa paripucchaṃ nissāya paṭibhāti, ayaṃ
paripucchāpaṭibhānavā.
|
|
Katamo adhigamapaṭibhānavā? Idhekaccassa
adhigatā honti cattāro satipaṭṭhānā cattāro sammappadhānā
cattāro iddhipādā pañcindriyāni pañcabalāni sattabojjhaṅgā ariyo
aṭṭhaṅgiko maggo cattāro ariyamaggā cattāri sāmaññaphalāni
catasso paṭisambhidāyo cha abhiññāyo. Tassa attho ñāto dhammo
ñāto nirutti ñātā. Atthe ñāte attho paṭibhāti, dhamme ñāte
dhammo paṭibhāti, niruttiyā ñātāya nirutti paṭibhāti. Imesu tīsu
ñāṇaṃ paṭibhānapaṭisambhidā. So paccekasambuddho imāya
paṭibhānapaṭisambhidāya upeto samupeto upagato samupagato
upapanno sampanno samannāgato. Tasmā paccekasambuddho
paṭibhānavā. Yassa pariyatti natthi paripucchā natthi adhigamo
natthi, kiṃ tassa paṭibhāyissatī ’ti - mittaṃ uḷāraṃ
paṭibhānavantaṃ.
|
|
Trang 578:
|
Trang 579:
|
Aññāya atthāni vineyya kaṅkhan ti
attatthaṃ aññāya paratthaṃ aññāya ubhayatthaṃ aññāya
diṭṭhadhammikatthaṃ aññāya samparāyikatthaṃ aññāya
paramatthatthaṃ aññāya abhiññāya jānitvā tulayitvā tīrayitvā
vibhāvayitvā vibhūtaṃ katvā kaṅkhaṃ vineyya paṭivineyya
pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyā ’ti - aññāya
atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo.
|
|
Tenāha so paccekasambuddho:
“Bahussutaṃ dhammadharaṃ bhajetha
mittaṃ uḷāraṃ paṭibhānavantaṃ,
aññāya atthāni vineyya kaṅkhaṃ
eko care khaggavisāṇakappo ”ti.
|
Vì thế, vị Phật Độc Giác ấy đã nói rằng:
“Nên thân cận
với vị nghe nhiều (học rộng), vị nắm giữ Giáo Pháp,
người bạn cao
thượng, sáng trí.
Sau khi hiểu
thông về các lợi ích, nên dẹp bỏ sự nghi hoặc,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).”
|
▪ 18 - 03 - 05
|
▪ 18 - 03 - 05
|
Khiḍḍaṃ ratiṃ kāmasukhaṃ ca loke
analaṃkaritvā anapekkhamāno,
vibhūsaṇaṭṭhānā virato saccavādī
eko care khaggavisāṇakappo.
|
Người không
trông ngóng và không mong mỏi
sự đùa giỡn, sự
vui thích, và khoái lạc ngũ dục ở thế gian,
đã xa lánh hẳn
việc trang điểm, có lời nói chân thật,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).
|
59. Mọi du hí vui đùa,
Và dục lạc ở đời,
Không điểm trang bày biện,
Không ước vọng mong cầu,
Từ bỏ mọi hào nhoáng,
Nói lên lời chân thật,
Hãy sống riêng một mình
Như tê ngưu một sừng.
(Kinh
Tập, chương I) |
Khiḍḍaṃ ratiṃ kāmasukhaṃ ca loke ti - Khiḍḍā ti
dve khiḍḍā kāyikā ca khiḍḍā vācasikā ca khiḍḍā –pe– ayaṃ kāyikā
khiḍḍā –pe– ayaṃ vācasikā khiḍḍā. Ratī ti
anukkaṇṭhitādhivacanametaṃ ratīti. Kāmasukhan ti vuttaṃ
hetaṃ bhagavatā: “Pañcime bhikkhave kāmaguṇā. Katame pañca?
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā, sotaviññeyyā saddā –pe– ghānaviññeyyā gandhā –
jivhāviññeyyā rasā – kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā
piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave pañca
kāmaguṇā. Yaṃ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati
sukhaṃ somanassaṃ, idaṃ vuccati kāmasukhaṃ. ” Loke ti
manussaloke ’ti - khiḍḍaṃ ratiṃ kāmasukhaṃ ca loke.
|
|
Analaṃkaritvā anapekkhamāno ti khiḍḍaṃ ca ratiṃ ca
kāmasukhaṃ ca loke analaṃkaritvā anapekkho hutvā pajahitvā
vinodetvā byantīkaritvā anabhāvaṃ gametvā ’ti - analaṃkaritvā
anapekkhamāno.
|
|
Trang 580:
|
Trang 581:
|
Vibhūsanaṭṭhānā virato saccavādī ti - Vibhūsā ti
dve vibhūsā atthi agāriyassa vibhūsā, atthi pabbajitassa
vibhūsā. Katamā agāriyassa vibhūsā? Kesā ca massu ca mālā ca
gandhā ca vilepanā ca ābharaṇā ca piḷandhanā ca vatthaṃ ca
sārasāmanaṃ ca veṭhanaṃ ca ucchādanaṃ parimaddanaṃ nahāpanaṃ
sambāhanaṃ ādāsaṃ añjanaṃ mālāgandhavilepanaṃ mukhacuṇṇaṃ
mukhalepanaṃ hatthabandhanaṃ sikhābandhanaṃ daṇḍaṃ nālikaṃ
khaggaṃ chattaṃ chatrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni
vatthāni dīghadasāni iti vā, ayaṃ agāriyassa vibhūsā.
|
|
Katamā pabbajitassa vibhūsā? Cīvaramaṇḍanā pattamaṇḍanā
senāsanamaṇḍanā imassa vā pūtikāyassa bāhirānaṃ vā parikkhārānaṃ
maṇḍanā vibhūsanā kelanā parikelanā gedhitatā gedhitattaṃ
capalatā cāpalyaṃ, ayaṃ pabbajitassa vibhūsā.
|
|
Saccavādī ti so paccekasambuddho saccavādī saccasandho
theto paccayiko avisaṃvādako lokassa. Vibhūsanaṭṭhānā ārato
virato paṭivirato nikkhanto nissaṭo vippamutto visaṃyutto
vimariyādikatena cetasā viharatī ’ti - vibhūsanaṭṭhānā virato
saccavādī, eko care khaggavisāṇakappo.
|
|
Tenāha so paccekasambuddho:
“Khiḍḍaṃ ratiṃ kāmasukhaṃ ca loke
analaṃkaritvā anapekkhamāno
vibhūsanaṭṭhānā virato saccavādī
eko care khaggavisāṇakappo ”ti.
|
Vì thế, vị Phật Độc Giác ấy đã nói rằng:
“Người không
trông ngóng và không mong mỏi
sự đùa giỡn, sự
vui thích, và khoái lạc ngũ dục ở thế gian,
đã xa lánh hẳn
việc trang điểm, có lời nói chân thật,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).”
|
▪ 18 - 03 - 06
|
▪ 18 - 03 - 06
|
Puttaṃ ca dāraṃ pitaraṃ ca mātaraṃ
dhanāni dhaññāni ca bandhavāni,
hitvāna kāmāni sakodhikāni
eko care khaggavisāṇakappo.
|
Sau khi từ bỏ
con và vợ, cha và mẹ, các tài sản và lúa đậu, các quyến thuộc,
và các dục theo mức giới hạn (của chúng), nên sống một mình tựa
như sừng của loài tê ngưu (chỉ có một).
|
60. Với con và với vợ,
Với cha và với mẹ,
Tài sản cùng lúa gạo,
Những trói buộc bà con,
Hãy từ bỏ buộc ràng,
Các dục vọng như vậy,
Hãy sống riêng một mình
Như tê ngưu một sừng.
(Kinh
Tập, chương I) |
Puttaṃ ca dāraṃ pitaraṃ ca mātaran
ti - Puttā ti cattāro puttā: atrajo putto, khettajo
putto, dinnako putto, antevāsiko putto. Dārā vuccanti
bhariyāyo. Pitā ti yo so janako. Mātā ti yā sā
janakā ’ti - puttaṃ ca dāraṃ pītaraṃ ca mātaraṃ.
|
|
Trang 582:
|
Trang 583:
|
Dhanāni dhaññāni ca bandhavānī ti -
Dhanāni vuccanti hiraññaṃ suvaṇṇaṃ muttā maṇi veḷuriyo
saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ.
Dhaññāni vuccanti pubbannaṃ aparannaṃ. Pubbannaṃ nāma sāli
vīhi yavo godhumo kaṅgu varako kudrūsako. Aparannaṃ nāma
sūpeyyaṃ. Bandhavānī ti cattāro bandhavā: ñātibandhavāpi
bandhu, gottabandhavāpi bandhu, mittabandhavāpi bandhu,
sippabandhavāpi bandhū ’ti - dhanāni dhaññāni ca bandhavāni.
|
|
Hitvāna kāmāni sakodhikānī ti -
Kāmā ti uddānato dve kāmā: vatthukāmā ca kilesakāmā ca –pe–
ime vuccanti vatthukāmā –pe– ime vuccanti kilesakāmā. Hitvāna
kāmānī ti vatthukāme parijānitvā kilesakāme pahāya pajahitvā
vinoditvā byantiṃ karitvā anabhāvaṃ gametvā. Hitvāna kāmāni
sakodhikānī ti sotāpattimaggena ye kilesā pahīnā te kilese
na puneti na pacceti na paccāgacchati; sakadāgāmimaggena ye
kilesā pahīnā – anāgāmimaggena ye kilesā pahīnā –
arahattamaggena ye kilesā pahīnā te kilese na puneti na pacceti
na paccāgacchatī ’ti - hitvāna kāmāni sakodhikāni, eko care
khaggavisāṇakappo.
|
|
Tenāha so paccekasambuddho:
“Puttaṃ ca dāraṃ pītaraṃ ca mātaraṃ
dhanāni dhaññāni ca bandhavāni,
hitvāna kāmāni sakodhikāni
eko care khaggavisāṇakappo ”ti.
|
Vì thế, vị Phật Độc Giác ấy đã nói rằng:
“Sau khi từ bỏ
con và vợ, cha và mẹ, các tài sản và lúa đậu, các quyến thuộc,
và các dục theo mức giới hạn (của chúng), nên sống một mình tựa
như sừng của loài tê ngưu (chỉ có một).”
|
▪ 18 - 03 - 07
|
▪ 18 - 03 - 07
|
Saṅgo eso parittamettha sokhyaṃ
appassādo dukkhamettha bhīyo,
gaḷo eso iti ñatvā matimā
eko care khaggavisāṇakappo.
|
Điều này (ngũ
dục) là sự quyến luyến, hạnh phúc ở đây là nhỏ nhoi, ít khoái
lạc, sự khổ đau ở đây là nhiều hơn. Người có sự nhận thức, sau
khi biết được ‘điều này là móc câu,’ nên sống một mình tựa như
sừng của loài tê ngưu (chỉ có một).
|
61. Chúng đều là trói buộc,
Lạc thú thật nhỏ bé,
Vị ngọt thật ít oi,
Khổ đau lại nhiều hơn,
Chúng đều là câu móc,
Bậc trí biết như vậy,
Hãy sống riêng một mình
Như tê ngưu một sừng.
(Kinh
Tập, chương I) |
Saṅgo eso parittamettha sokhyan ti
saṅgo ti vā balisanti vā āmisanti vā laggananti vā paḷibodhoti
vā pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Parittamettha sokhyan
ti vuttaṃ hetaṃ bhagavatā:
|
|
Trang 584:
|
Trang 585:
|
“Pañcime bhikkhave kāmaguṇā. Katame pañca?
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā –pe– kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā
piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave
pañcakāmaguṇā. Yaṃ kho bhikkhave ime pañca kāmaguṇe paṭicca
uppajjati sukhaṃ somanassaṃ, idaṃ vuccati kāmasukhaṃ.” Appakaṃ
etaṃ sukhaṃ, omakaṃ etaṃ sukhaṃ, thokaṃ etaṃ sukhaṃ, lāmakaṃ
etaṃ sukhaṃ, chattakaṃ etaṃ sukhaṃ, parittakaṃ etaṃ sukhan ’ti -
saṅgo eso parittamettha sokhyaṃ.
|
|
Appassādo dukkhamettha bhīyo ti
“appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo
ettha bhīyo, aṭṭhikaṅkhalūpamā kāmā vuttā bhagavatā –
maṃsapesūpamā kāmā vuttā bhagavatā – tiṇukkūpamā kāmā vuttā
bhagavatā – aṅgārakāsūpamā kāmā vuttā bhagavatā – supinakūpamā
kāmā vuttā bhagavatā – yācitakūpamā kāmā vuttā bhagavatā –
rukkhaphalūpamā kāmā vuttā bhagavatā – asisūnūpamā kāmā vuttā
bhagavatā – sattisūlūpamā kāmā vuttā bhagavatā – sappasirūpamā
kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhīyo
”ti - appassādo dukkhamettha bhīyo.
|
|
Gaḷo eso iti ñatvā matimā ti gaḷoti
vā balisanti vā āmisanti vā laggananti vā bandhananti vā
paḷibodhoti vā pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Itī
ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo
byañjanasiliṭṭhatā padānupubbatāmetaṃ itī ’ti. Matimā ti
dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvi medhāvī.
|
|
Gaḷo eso iti ñatvā matimā ti matimā
gaḷoti ñatvā balisanti ñatvā āmisanti ñatvā laggananti ñatvā
bandhananti ñatvā paḷibodhoti ñatvā jānitvā tulayitvā tīrayitvā
vibhāvayitvā vibhūtaṃ katvā ’ti - gaḷo eso iti ñatvā matimā, eko
care khaggavisāṇakappo.
|
|
Tenāha so paccekasambuddho:
“Saṅgo eso parittamettha sokhyaṃ
appassādo dukkhamettha bhīyo,
gaḷo eso iti ñatvā matimā
eko care khaggavisāṇakappo ”ti.
|
Vì thế, vị Phật Độc Giác ấy đã nói rằng:
“Điều này (ngũ
dục) là sự quyến luyến, hạnh phúc ở đây là nhỏ nhoi,
ít khoái lạc,
sự khổ đau ở đây là nhiều hơn.
Người có sự
nhận thức, sau khi biết được ‘điều này là móc câu,’
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).”
|
Trang 586:
|
Trang 587:
|
▪ 18 - 03 - 08
|
▪ 18 - 03 - 08
|
Sandālayitvāna saññojanāni
jālaṃva bhetvā salilambucārī,
aggīva daḍḍhaṃ anivattamāno
eko care khaggavisāṇakappo.
|
Sau khi phá tan
hoàn toàn các sự ràng buộc,
tựa như loài
thủy tộc đã phá tan chiếc lưới ở trong nước,
tựa như ngọn
lửa không quay lại nơi đã bị đốt cháy,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).
|
62. Hãy chặt đứt, bẻ gãy,
Các kiết sử trói buộc,
Như các loài thủy tộc,
Phá hoại các mạng lưới.
Như lửa đã cháy xong,
Không còn trở lui lại,
Hãy sống riêng một mình
Như tê ngưu một sừng.
(Kinh
Tập, chương I) |
Sandālayitvāna saññojanānī ti dasa
saññojanāni: kāmarāgasaññojanaṃ paṭighasaññojanaṃ mānasaññojanaṃ
diṭṭhisaññojanaṃ vicikicchāsaññojanaṃ
sīlabbataparāmāsasaññojanaṃ bhavarāgasaññojanaṃ issāsaññojanaṃ
macchariyasaññojanaṃ avijjāsaññojanaṃ. Sandālayitvāna
saññojanānī ti dasasaññojanāni dālayitvā sandālayitvā
pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā ’ti -
sandālayitvāna saññojanāni.
|
|
Jālaṃva bhetvā salilambucārī ti -
Jālaṃ vuccati suttajālaṃ. Salilaṃ vuccati udakaṃ.
Ambucārī vuccati maccho. Yathā maccho jālaṃ bhinditvā
sambhinditvā dālayitvā padālayitvā sampadālayitvā carati
viharati irīyati vatteti pāleti yapeti yāpetī, evameva dve jālā:
taṇhājālaṃ ca diṭṭhijālaṃ ca –pe– idaṃ taṇhājālaṃ –pe– idaṃ
diṭṭhijālaṃ. Tassa paccekasambuddhassa taṇhājālaṃ pahīnaṃ,
diṭṭhijālaṃ paṭinissaṭṭhaṃ. Taṇhājālassa pahīnattā diṭṭhijālassa
paṭinissaṭṭhattā so paccekasambuddho rūpe na sajjati, sadde na
sajjati, gandhe na sajjati –pe– diṭṭhasutamutaviññātabbesu
dhammesu na sajjati na gaṇhāti na bajjhati na paḷibajjhati,
nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā
viharatī ’ti - jālaṃva bhetvā salilambucārī.
|
|
Aggīva daḍḍhaṃ anivattamāno ti
yathā aggi tiṇakaṭṭhupādānaṃ dahanto gacchati anivattanto,
evameva tassa paccekasambuddhassa sotāpattimaggena ye kilesā
pahīnā te kilese na puneti na pacceti na paccāgacchati.
Sakadāgāmimaggena – Anāgāmimaggena – Arahattamaggena ye kilesā
pahīnā te kilese na puneti na pacceti na paccāgacchatī ’ti -
aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo.
|
|
Tenāha so paccekasambuddho:
“Sandālayitvāna saññojanāni
jālaṃva hetvā salilambucārī,
aggīva daḍḍhaṃ anivattamāno
eko care khaggavisāṇakappo ”ti.
|
Vì thế, vị Phật Độc Giác ấy đã nói rằng:
“Sau khi phá
tan hoàn toàn các sự ràng buộc,
tựa như loài
thủy tộc đã phá tan chiếc lưới ở trong nước,
tựa như ngọn
lửa không quay lại nơi đã bị đốt cháy,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).”
|
Trang 588:
|
Trang 589:
|
▪ 18 - 03 - 09
|
▪ 18 - 03 - 09
|
Okkhittacakkhu na ca pādalolo
guttindriyo rakkhitamānasāno,
anavassuto apariḍayhamāno
eko care khaggavisāṇakappo.
|
Có mắt nhìn
xuống, và không buông thả bàn chân (đi đó đây),
có giác quan
được bảo vệ, có tâm ý được hộ trì,
không bị nhiễm
dục vọng, không bị thiêu đốt (bởi phiền não),
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).
|
63. Với mắt cúi nhìn xuống,
Chân đi không lưu luyến,
Các căn được hộ trì,
Tâm ý khéo chế ngự.
Không đầy ứ, rỉ chảy,
Không cháy đỏ bừng lên,
Hãy sống riêng một mình
Như tê ngưu một sừng.
(Kinh
Tập, chương I) |
Okkhittacakkhu na ca pādalolo ti
Kathaṃ khittacakkhu hoti? Idhekacco bhikkhu cakkhulolo
cakkhuloliyena samannāgato hoti, adiṭṭhaṃ dakkhitabbaṃ diṭṭhaṃ
samatikkamitabbanti ārāmena ārāmaṃ uyyānena uyyānaṃ gāmena gāmaṃ
nigamena nigamaṃ nagarena nagaraṃ raṭṭhena raṭṭhaṃ janapadena
janapadaṃ dīghacārikaṃ anavatthitacārikaṃ anuyutto hoti
rūpadassanāya, evaṃ khittacakkhu hoti.
|
|
Athavā bhikkhu antaragharaṃ paviṭṭho
vīthiṃ paṭipanno asaṃvuto gacchati: hatthiṃ olokento assaṃ
olokento rathaṃ olokento pattiṃ olokento itthiyo olokento purise
olokento kumārake olokento kumārikāyo olokento antarāpanaṃ
olokento gharamukhāni olokento uddhaṃ olokento adho olokento
disāvidisaṃ vipekkhamāno gacchati, evampi khittacakkhu hoti.
|
|
Athavā bhikkhu cakkhunā rūpaṃ disvā
nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā
akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na
rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati,
evampi khittacakkhu hoti.
|
|
Yathā vā paneke bhonto samaṇabrāhmaṇā
saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ
anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ
akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ sobhanagarakaṃ caṇḍālaṃ
vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ
usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ
vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ
balaggaṃ senābyūhaṃ anīkadassanaṃ iti vā, evampi khittacakkhu
hoti.
|
|
Trang 590:
|
Trang 591:
|
Kathaṃ okkhittacakkhu hoti? Idhekacco
bhikkhu na cakkhulolo na cakkhuloliyena samannāgato hoti,
adiṭṭhaṃ dakkhitabbaṃ diṭṭhaṃ samatikkamitabbanti na ārāmena
ārāmaṃ, na uyyānena uyyānaṃ, na gāmena gāmaṃ, na nigamena
nigamaṃ, na nagarena nagaraṃ, na raṭṭhena raṭṭhaṃ, na janapadena
janapadaṃ, dīghacārikaṃ anavatthitacārikaṃ ananuyutto hoti
rūpadassanāya. Evampi okkhittacakkhu hoti.
|
|
Athavā bhikkhu antaragharaṃ paviṭṭho
vīthiṃ paṭipanno saṃvuto gacchati na hatthiṃ olokento na assaṃ
olokento na rathaṃ olokento na pattiṃ olokento na itthiyo
olokento na purise olokento na kumārake olokento na kumārikāyo
olokento na antarāpanaṃ olokento na gharamukhāni olokento na
uddhaṃ olokento na adho olokento na disāvidisaṃ vipekkhamāno
gacchati, evampi okkhittacakkhu hoti.
|
|
Athavā bhikkhu cakkhunā rūpaṃ disvā na
nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati
rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati, evampi
okkhittacakkhu hoti.
|
|
Yathāvā paneke bhonto samaṇabrāhmaṇā
saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ
ananuyuttā viharanti seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ –pe–
anīkadassanaṃ iti vā, iti evarūpā visūkadassanā paṭivirato;
evampi okkhittacakkhu hoti.
|
|
Na ca pādalolo ti kathaṃ pādalolo
hoti? Idhekacco bhikkhu pādalolo pādaloliyena samannāgato hoti
ārāmena ārāmaṃ uyyānena uyyānaṃ gāmena gāmaṃ nigamena nigamaṃ
nagarena nagaraṃ raṭṭhena raṭṭhaṃ janapadena janapadaṃ
dīghacārikaṃ anavatthitacārikaṃ anuyutto viharati; evampi
pādalolo hoti.
|
|
Trang 592:
|
Trang 593:
|
Athavā bhikkhu antopi saṅghārāme pādalolo
pādaloliyena samannāgato hoti. Na atthahetu na kāraṇahetu
uddhato avūpasantacitto pariveṇato pariveṇaṃ gacchati, vihārato
vihāraṃ gacchati, aḍḍhayogato aḍḍhayogaṃ gacchati, pāsādato
pāsādaṃ gacchati, hammiyato hammiyaṃ gacchati, guhāya guhaṃ
gacchati, lenato lenaṃ gacchati, kuṭiyā kuṭiṃ gacchati,
kūṭāgārato kūṭāgāraṃ gacchati, aṭṭato aṭṭaṃ gacchati, mālato
mālaṃ gacchati, uddaṇḍato uddaṇḍaṃ gacchati, uddositato
uddositaṃ gacchati, upaṭṭhānasālato upaṭṭhānasālaṃ gacchati,
maṇḍalamālato maṇḍalamālaṃ gacchati, rukkhamūlato rukkhamūlaṃ
gacchati, yattha vā pana bhikkhū nisīdanti tahiṃ gacchati tattha
ekassa vā dutiyo hoti, dvinnaṃ vā tatiyo hoti, tiṇṇaṃ vā
catuttho hoti, tattha bahuṃ samphappalāpaṃ palapati seyyathīdaṃ:
rājakathaṃ corakathaṃ –pe– iti bhavābhavakathaṃ katheti. Evampi
pādalolo hoti.
|
|
Na ca pādalolo ti so
paccekasambuddho pādaloliyā ārato virato paṭivirato nikkhanto
nissaṭo vippamutto visaññutto vimariyādīkatena cetasā [viharati
] paṭisallānārāmo hoti paṭisallānarato ajjhattaṃ
cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato
brūhetā suññāgārānaṃ jhāyī jhānarato ekattamanuyutto
sadatthagaruko ’ti - okkhittacakkhu na ca pādalolo.’
|
|
Guttindriyo rakkhitamānasāno ti -
Guttindriyo ti so paccekasambuddho cakkhunā rūpaṃ disvā
na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā
akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati,
rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena
saddaṃ sutvā –pe– ghānena gandhaṃ ghāyitvā – jivhāya rasaṃ
sāyitvā – kāyena phoṭṭhabbaṃ phusitvā – manasā dhammaṃ viññāya
na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā
akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati
rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjatī ’ti -
guttindriyo. Rakkhitamānasāno ti gopitamānasāno ’ti -
guttindriyo rakkhitamānasāno.
|
|
Trang 594:
|
Trang 595:
|
Anavassuto apariḍayhamāno ti vuttaṃ
hetaṃ āyasmatā mahāmoggallānena: “Avassutapariyāyaṃ ca vo āvuso
desessāmiṃ anavassutapariyāyaṃ ca, taṃ suṇātha sādhukaṃ
manasikarotha bhāsissāmīti. Evamāvusoti kho te bhikkhū āyasmato
mahāmoggallānassa paccassosuṃ. Āyasmā mahāmoggallāno etadavoca:
|
|
‘Kathaṃ cāvuso avassuto hoti? Idhāvuso
bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati,
appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyasati ca viharati
parittacetaso, taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ
nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā
nirujjhanti. Sotena saddaṃ sutvā –pe– manasā dhammaṃ viññāya
piyarūpe dhamme adhimuccati, appiyarūpe dhamme byāpajjati,
anupaṭṭhitakāyasati ca viharati parittacetaso. Taṃ ca
cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te
uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Ayaṃ
vuccatāvuso bhikkhu avassuto cakkhuviññeyyesu rūpesu –pe–
avassuto manoviññeyyesu dhammesu. Evaṃ vihāriṃ cāvuso bhikkhuṃ
cakkhuto cepi naṃ māro upasaṅkamati labhetheva māro otāraṃ
labhetha māro ārammaṇaṃ. Sotato cepi naṃ –pe– Manato cepi naṃ
māro upasaṅkamati labhetheva māro otāraṃ labhetha māro
ārammaṇaṃ.
|
|
Seyyathāpi āvuso naḷāgāraṃ vā tiṇāgārāṃ vā
sukkhaṃ kolāpaṃ tero vassikaṃ puratthimāya cepi naṃ disāya
puriso ādittāya tiṇukkāya upasaṅkameyya labhetheva aggi otāraṃ
labhetha aggi ārammaṇaṃ; pacchimāya cepi naṃ disāya – uttarāya
cepi naṃ disāya – dakkhiṇāya cepi naṃ disāya –pe– heṭṭhimāya
cepi naṃ disāya –pe– uparimāya cepi naṃ disāya –pe– Yato kutoci
cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṅkameyya
labhetheva aggi otāraṃ, labhetha aggi ārammaṇaṃ, evameva kho
āvuso evaṃ vihāriṃ bhikkhuṃ cakkhuto cepi naṃ māro upasaṅkamati,
labhetheva māro otāraṃ labhetha māro ārammaṇaṃ, sotato cepi naṃ
–pe– manato cepi naṃ māro upasaṅkamati labhetheva māro otāraṃ,
labhetha māro ārammaṇaṃ.”
|
|
Trang 596:
|
Trang 597:
|
Evaṃ vihāriṃ cāvuso bhikkhuṃ rūpā
abhibhaṃsu. Na bhikkhu rūpe abhibhosi saddā bhikkhuṃ abhibhaṃsu
na bhikkhu sadde abhibhosi, gandhā bhikkhuṃ abhibhaṃsu na
bhikkhu gandhe abhibhosi, rasā bhikkhuṃ abhibhaṃsu na bhikkhu
rase abhibhosi, phoṭṭhabbā bhikkhuṃ abhibhaṃsu, na bhikkhu
phoṭṭhabbe abhibhosi. Ayaṃ vuccatāvuso bhikkhu rūpābhibhūto
saddābhibhūto gandhābhibhūto rasābhibhūto phoṭṭhabbābhibhūto
dhammābhibhūto abhibhaṃsu naṃ pāpakā akusalā dhammā saṅkilesā
ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā, evaṃ
kho āvuso avassuto hoti.”
|
|
Kathaṃ cāvuso anavassuto hoti? Idhāvuso
bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe nādhimuccati,
appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyasati ca viharati
appamāṇacetaso, taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ
pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā
nirujjhanti. Sotena saddaṃ sutvā –pe– manasā dhammaṃ viññāya
piyarūpe dhamme nādhimuccati, appiyarūpe dhamme na byāpajjati,
upaṭṭhitakāyasati ca viharati appamāṇacetaso, taṃ ca
cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te
uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Ayaṃ
vuccatāvuso bhikkhu anavassuto cakkhuviññeyyesu rūpesu, –pe–
anavassuto manoviññeyyesu dhammesu. Evaṃ vihāriṃ cāvuso bhikkhuṃ
cakkhuto cepi naṃ māro upasaṅkamati neva labhetha māro otāraṃ na
labhetha māro ārammaṇaṃ, sotato cepi naṃ –pe– manato cepi naṃ
māro upasaṅkamati neva labhetha māro otāraṃ, na labhetha māro
ārammaṇaṃ.
|
|
Trang 598:
|
Trang 599:
|
Seyyathāpi āvuso kuṭāgāraṃ vā kuṭāgārasālā
vā bahalamattikā addāvalepanā, puratthimāya cepi naṃ disāya
puriso ādittāya tiṇukkāya upasaṅkameyya neva labhetha aggi
otāraṃ na labhetha aggi ārammaṇaṃ, pacchimāya cepi naṃ disāya –
uttarāya cepi naṃ disāya – dakkhiṇāya cepi naṃ disāya –
heṭṭhimāya cepi naṃ disāya – uparimāya cepi naṃ disāya – yato
kutoci cepi naṃ puriso disāya ādittāya tiṇukkāya upasaṅkameyya
neva labhetha aggi otāraṃ na labhetha aggi ārammaṇaṃ. Evameva
kho āvuso evaṃ vihāriṃ bhikkhuṃ cakkhuto cepi naṃ māro
upasaṅkamati, neva labhetha māro otāraṃ na labhetha māro
ārammaṇaṃ. Sotato cepi naṃ –pe– manato cepi naṃ māro
upasaṅkamati neva labhetha māro otāraṃ na labhetha māro
ārammaṇaṃ.
|
|
Evaṃvihārī cāvuso bhikkhu rūpe abhibhosi
na rūpā bhikkhuṃ abhibhaṃsu, sadde bhikkhu abhibhosi, na saddā
bhikkhuṃ abhibhaṃsu, gandhe bhikkhu abhibhosi, na gandhā
bhikkhuṃ abhibhaṃsu, rase bhikkhu abhibhosi, na rasā bhikkhuṃ
abhibhaṃsu, phoṭṭhabbe bhikkhu abhibhosi, na phoṭṭhabbā bhikkhuṃ
abhibhaṃsu, dhamme bhikkhu abhibhosi, na dhammā bhikkhuṃ
abhibhaṃsu, ayaṃ vuccatāvuso bhikkhu rūpābhibhū saddābhibhū
gandhābhibhū rasābhibhū phoṭṭhabbābhibhū dhammābhibhū abhibhū
anabhibhūto kehici kilesehi abhibhosi te pāpake akusale dhamme
saṃkilesike ponobhavike sadare dukkhavipāke āyatiṃ
jātijarāmaraṇīye. Evaṃ kho āvuso anavassuto hotī ”ti.
|
|
Anavassuto apariḍayhamāno ti
rāgajena pariḷāhena apariḍayhamāno, dosajena pariḷāhena
apariḍayhamāno, mohajena pariḷāhena apariḍayhamāno ’ti -
anavassuto apariḍayhamāno, eke care khaggavisāṇakappo.
|
|
Tenāha so paccekasambuddho:
“Okkhittacakkhu na ca pādalolo
guttindriyo rakkhitamānasāno,
anavassuto apariḍayhamāno
eko care khaggavisāṇakappo ”ti.
|
Vì thế, vị Phật Độc Giác ấy đã nói rằng:
“Có mắt nhìn
xuống, và không buông thả bàn chân (đi đó đây),
có giác quan
được bảo vệ, có tâm ý được hộ trì,
không bị nhiễm
dục vọng, không bị thiêu đốt (bởi phiền não),
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).”
|
Trang 600:
|
Trang 601:
|
▪ 18 - 03 - 10
|
▪ 18 - 03 - 10
|
Ohārayitvā gihibyañjanāni
saṃchannapatto yathā pāricchattako,
kāsāyavattho abhinikkhamitvā
eko care khaggavisāṇakappo.
|
Sau khi trút bỏ
các hình tướng tại gia,
giống như cây
san hô có lá che phủ,
sau khi đã ra
đi, mặc y màu ca-sa,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).
|
64. Hãy trút bỏ, để lại,
Các biểu tượng gia chủ,
Như loại cây san hô,
Loại bỏ các nhành lá.
Ðã đắp áo cà sa,
Xuất gia bỏ thế tục,
Hãy sống riêng một mình
Như tê ngưu một sừng.
(Kinh
Tập, chương I) |
Ohārayitvā gihibyañjanānī ti
gihibyañjanāni vuccanti kesā ca massu ca –pe– dīghadasāni iti
vā. Ohārayitvā gihibyañjanānī ti gihibyañjanāni
oropayitvā samoropayitvā nikkhipitvā paṭippassambhitvā ’ti -
ohārayitvā gihibyañjanāni.
|
|
Sañchannapatto yathā pāricchattako
ti yathā so pārichattako koviḷāro bahalapattapalāso sandacchāyo.
Evameva so paccekasambuddho paripuṇṇapattacīvaradharo ’ti -
sañchannapatto yathā pāricchattako.
|
|
Kāsāyavattho abhinikkhamitvā ti so
paccekasambuddho sabbaṃ gharāvāsapaḷibodhaṃ chinditvā
puttadārapaḷibodhaṃ chinditvā ñātipaḷibodhaṃ chinditvā
mittāmaccapaḷibodhaṃ chinditvā sannidhipaḷibodhaṃ chinditvā
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati
viharati irīyati vatteti pāleti yapeti yāpetī ’ti - kāsāyavattho
abhinikkhamitvā, eko care khaggavisāṇakappo.
|
|
Tenāha so paccekasambuddho:
“Ohārayitvā gihibyañjanāni
sañchannapatto yathā pāricchattako,
kāsāyavattho abhinikkhamitvā
eko care khaggavisāṇakappo ”ti.
|
Vì thế, vị Phật Độc Giác ấy đã nói rằng:
“Sau khi trút
bỏ các hình tướng tại gia,
giống như cây
san hô có lá che phủ,
sau khi đã ra
đi, mặc vải màu ca-sa,
nên sống một
mình tựa như sừng của loài tê ngưu (chỉ có một).”
|
Tatiyo Vaggo.
|
Phẩm Thứ Ba.
|
<Trang Trước> |
<Trang Kế> |